Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 12

Mahā Sīhanāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[68]

[1][chlm][pts][ntbb][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati||
bahinagare avarapure vana-saṇḍe.|| ||

Tena kho pana samayena Sunakkhatto Licchavi-putto||
acira-pakkanto hoti||
imasmā Dhamma-Vinayā.|| ||

So Vesāliyaṃ parisatiṃ||
etaṃ vācaṃ bhāsati:|| ||

"N'atthi samaṇassa Gotamassa uttariṃ manussa-dhammā||
alam-ariya-ñāṇa-dassana-viseso,||
takka-pariyāhataṃ Samaṇo Gotamo dhammaṃ deseti||
vīmaṃs-ā-nucaritaṃ sayaṃ-paṭibhānaṃ||
yassa ca khvāssa atthāya dhammo desito,||
so niyyāti takkarassa sammā dukkha-k-khayāyā" ti.|| ||

[2] Atha kho āyasmā Sāriputto||
pubbaṇha-samayaṃ nivāsetvā||
patta-cīvaraṃ ādāya||
Vesāliṃ piṇḍāya pāvisi.|| ||

Assosi kho āyasmā Sāriputto||
Sunakkhattassa Licchavi-puttassa Vesāliyaṃ parisatiṃ||
evaṃ vācaṃ bhāsa-mānassa:|| ||

"N'atthi samaṇassa Gotamassa uttariṃ manussa-dhammā||
alam-ariya-ñāṇa-dassana-viseso,||
takka-pariyāhataṃ Samaṇo Gotamo dhammaṃ deseti||
vīmaṃs-ā-nucaritaṃ sayaṃ-paṭibhānaṃ||
yassa ca khvāssa atthāya dhammo desito,||
so niyyāti takkarassa sammā dukkha-k-khayāyā" ti.|| ||

[3] Atha kho āyasmā Sāriputto||
Vesāliyaṃ piṇḍāya||
caritvā pacchā-bhattaṃ||
piṇḍa-pāta-paṭikkanto||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

"Sunakkhatto bhante Licchavi-putto||
acira-pakkanto imasmā Dhamma-Vinayā,||
so Vesāliyaṃ parisatiṃ||
evaṃ vācaṃ bhāsati:|| ||

'N'atthi samaṇassa Gotamassa uttariṃ manussa-dhammā||
alam-ariya-ñāṇa-dassana-viseso,||
takka-pariyāhataṃ Samaṇo Gotamo dhammaṃ deseti||
vīmaṃs-ā-nucaritaṃ sayaṃ-paṭibhānaṃ||
yassa ca khvāssa atthāya dhammo desito,||
so niyyāti takkarassa sammā dukkha-k-khayāyā' ti" ti.|| ||

[4] "Kodhano Sāriputta Sunakkhatto mogha-puriso.|| ||

Kodhā ca pan'assa esā vācā bhāsitā.|| ||

'Avaṇṇaṃ bhāsissāmī' ti.|| ||

So Sāriputta Sunakkhatto mogha-puriso||
vaṇṇaṃ yeva Tathāgatassa [69] bhāsati.|| ||

Vaṇṇo h'eso Sāriputta Tathāgatassa,||
yo evaṃ vadeyya:|| ||

'Yassa ca khvāssa atthāya dhammo desito,||
so niyyāti takkarassa sammā dukkha-k-khayāyā' ti.|| ||

[5] Ayam pi hi nāma Sāriputta,||
Sunakkhattassa mogha-purisassa||
mayi dhamm'anvayo na bhavissati:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho Bhagavā' ti.|| ||

[6] Ayam pi hi nāma Sāriputta||
Sunakkhattassa mogha-purisassa||
mayi dhamm'anvayo na bhavissati:|| ||

'Iti pi so Bhagavā aneka-vihitaṃ||
iddhi-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā assaṃ,||
bahudhā pi hutvā eko assaṃ,||
ā-vībhāvaṃ||
tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ||
asajja-māno gacchati||
seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṃ karoti||
seyyathā pi udake,||
udake pi abhijja-māne gacchati||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṇkena kamati||
seyyathā pi pakkhī sakuṇo,||
ime pi candima-suriye||
evaṃ mahiddhike||
evaṃ mah-ā-nubhāve pāṇinā||
parimaseyyaṃ||
parimajjeyyaṃ,||
yāva Brahma-lokā pi kāyena vasaṃ vattetī' ti.

[7] Ayam pi hi nāma Sāriputta,||
Sunakkhattassa mogha-purisassa||
mayi dhamm'anvayo na bhavissati:|| ||

'Iti pi so Bhagavā dibbāya sota-dhātuyā||
visuddhāya atikkanta-mānusikāya||
ubho sadde suṇāti||
dibbe ca||
mānuse ca||
ye dūre santike cā' ti.|| ||

[8] Ayam pi hi nāma Sāriputta,||
Sunakkhattassa mogha-purisassa||
mayi dhamm'anvayo na bhavissati:|| ||

"Iti pi so Bhagavā para-sattāṇaṃ||
para-puggalānaṃ||
cetasā ceto paricca pajānāti:|| ||

Sarāgaṃ vā cittaṃ,||
'Sarāgaṃ cittan' ti pajānāti;||
vīta-rāgaṃ vā cittaṃ,||
'Vīta-rāgaṃ cittan' ti pajānāti;||
sadosaṃ vā cittaṃ,||
'Sadosaṃ cittan' ti pajānāti;||
vīta-dosaṃ vā cittaṃ,||
'Vīta-dosaṃ cittan' ti pajānāti;||
samohaṃ vā cittaṃ,||
'Samohaṃ cittan' ti pajānāti;||
vīta-mohaṃ vā cittaṃ,||
'Vīta-mohaṃ cittan' ti pajānāti; -||
saṇkhittaṃ vā cittaṃ,||
'Saṇkhittaṃ cittan' ti pajānāti;||
vikkhittaṃ vā cittaṃ,||
'Vikkhittaṃ cittan' ti pajānāti;||
mahaggataṃ vā cittaṃ,||
'Mahaggataṃ cittan' ti pajānāti;||
amahaggataṃ vā cittaṃ,||
'Amahaggataṃ cittan' ti pajānāti;||
sa-uttaraṃ vā cittaṃ,||
'Sa-uttaraṃ cittan' ti pajānāti;||
anuttaraṃ vā cittaṃ,||
'Anuttaraṃ cittan' ti pajānāti;||
samāhitaṃ vā cittaṃ,||
samā- [35] 'Hitaṃ cittan' ti pajānāti;||
asamāhitaṃ vā cittaṃ,||
'Asamāhitaṃ cittan' ti pajānāti;||
vimuttaṃ vā cittaṃ,||
'Vimuttaṃ cittan' ti pajānāti;||
avimuttaṃ vā cittaṃ,||
'Avimuttaṃ cittan' ti pajānāti" ti.

[9] Dasa kho pan'imāni Sāriputta||
Tathāgatassa Tathāgata-balāni||
yehi balehi samannāgato Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

Katamāni dasa?|| ||

[1] Idha Sāriputta, Tathāgato||
ṭhānañ ca ṭhānato||
aṭṭhānañ ca aṭṭhānato||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi Sāriputta, Tathāgato||
ṭhānañ ca ṭhānato||
aṭṭhānañ ca aṭṭhānato||
yathā-bhūtaṃ pajānāti,||
idam pi Sāriputta, Tathā- [70] gatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[2] Puna ca paraṃ Sāriputta, Tathāgato||
atītān-ā-gata-pacc'uppannānaṃ||
kamma-samā-dānānaṃ||
ṭhānaso hetuso vipākaṃ||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi Sāriputta, Tathāgato||
atītān-ā-gata-pacc'uppannānaṃ||
kamma-samā-dānānaṃ||
ṭhānaso hetuso vipākaṃ||
yathā-bhūtaṃ pajānāti,||
idam pi Sāriputta, Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[3] Puna ca paraṃ Sāriputta, Tathāgato||
sabbattha-gāminiṃ paṭipadaṃ||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi Sāriputta, Tathāgato||
sabbattha-gāminiṃ paṭipadaṃ||
yathā-bhūtaṃ pajānāti,||
idam pi Sāriputta, Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[4] Puna ca paraṃ Sāriputta, Tathāgato aneka-dhātu-nānā-dhātu-lokaṃ||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi Sāriputta, Tathāgato||
aneka-dhātu-nānā-dhātu-lokaṃ||
yathā-bhūtaṃ pajānāti,||
idam pi Sāriputta, Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[5] Puna ca paraṃ Sāriputta, Tathāgato||
sattāṇaṃ nān-ā-dhimutti-kataṃ||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi Sāriputta Tathāgato||
sattāṇaṃ nān-ā-dhimutti-kataṃ||
yathā-bhūtaṃ pajānāti,||
idam pi Sāriputta, Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[6] Puna ca paraṃ Sāriputta, Tathāgato||
para-sattāṇaṃ||
para-puggalānaṃ||
indriya-paro-pariyattaṃ||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi Sāriputta Tathāgato||
para-sattāṇaṃ||
para-puggalānaṃ||
indriya-paro-pariyattaṃ||
yathā-bhūtaṃ pajānāti,||
idam pi Sāriputta, Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[7] Puna ca paraṃ Sāriputta, Tathāgato||
jhāna-vimokkha-samādhi-samāpattīnaṃ||
saṅkilesaṃ,||
vodānaṃ,||
vuṭṭhānaṃ,||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi Sāriputta, Tathāgato||
jhāna-vimokkha-samādhi-samāpattīnaṃ||
saṅkilesaṃ,||
vodānaṃ,||
vuṭṭhānaṃ,||
yathā-bhūtaṃ pajānāti,||
idam pi Sāriputta, Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[8] Puna ca paraṃ Sāriputta, Tathāgato||
aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsatim pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe —|| ||

'Amutr'āsiṃ evaṃ nāmo,||
evaṃ gotto,||
evaṃ vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto,||
so tato cuto amutra upapādiṃ.|| ||

Tatrāp'āsiṃ evaṃ nāmo,||
evaṃ gotto,||
evaṃ vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Yam pi Sāriputta, Tathāgato||
aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsatim pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe:|| ||

'Amutr'āsiṃ evaṃ nāmo,||
evaṃ gotto,||
evaṃ vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto,||
so tato cuto amutra upapādiṃ.|| ||

Tatrāp'āsiṃ evaṃ nāmo,||
evaṃ gotto,||
evaṃ vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Idam pi Sāriputta,||
Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[9] Puna ca paraṃ Sāriputta, Tathāgato||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
satte passati:|| ||

Cavamāne upapajjamāne||
hīne||
paṇīte||
suvaṇṇe||
dubbaṇṇe||
sugate||
duggate.|| ||

Yathā kamm'ūpage satte pajānāti:|| ||

"Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samā-dānā,||
te kāyassa [71] bhedā param maraṇā||
apāyaṃ duggatiṃ||
vinipātaṃ||
Nirayaṃ upapannā|| ||

Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samā-dānā,||
te kāyassa bhedā param maraṇā||
sugatiṃ||
saggaṃ lokaṃ upapannā" ti.|| ||

Iti dibbena cakkhunā||
visuddhena atikkanta-mānusakena||
satte passati||
cavamāne uppajjamāne,||
hīne||
paṇīte||
suvaṇṇe||
dubbaṇṇe||
sugate||
duggate.

Yathā-kamm'ūpage satte pajānāti.|| ||

Yam pi Sāriputta,||
Tathāgato dibbena cakkhunā||
visuddhena atikkanta-mānusakena||
satte passati:|| ||

Cavamāne upapajjamāne||
hīne||
paṇīte||
suvaṇṇe||
dubbaṇṇe||
sugate||
duggate.|| ||

Yathā kamm'ūpage satte pajānāti:|| ||

"Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samā-dānā,||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ||
vinipātaṃ||
Nirayaṃ upapannā|| ||

Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samā-dānā,||
te kāyassa bhedā param maraṇā||
sugatiṃ||
saggaṃ lokaṃ upapannā" ti.|| ||

Iti dibbena cakkhunā||
visuddhena atikkanta-mānusakena||
satte passati||
cavamāne uppajjamāne,||
hīne||
paṇīte||
suvaṇṇe||
dubbaṇṇe||
sugate||
duggate.|| ||

Yathā-kamm'ūpage satte pajānāti:||
idam pi Sāriputta,||
Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[10] Puna ca paraṃ Sāriputta Tathāgato||
āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Yam pi Sāriputta Tathāgato||
āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati,||
idam pi Sāriputta, Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[10] Imāni kho Sāriputta dasa Tathāgatassa Tathāgata-balāni,||
yehi balehi samannāgato Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti. || ||

[11] Yo kho maṃ Sāriputta||
evaṃ jānantaṃ||
evaṃ passantaṃ||
evaṃ vadeyya:|| ||

'N'atthi samaṇassa Gotamassa uttariṃ manussa-dhammā||
alam-ariya-ñāṇa-dassana-viseso,||
takka-pariyāhataṃ Samaṇo Gotamo dhammaṃ deseti||
vīmaṃs-ā-nucaritaṃ sayaṃ-paṭibhānaṃ' ti,"||
taṃ Sāriputta vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭi-nissajjitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Seyyathā pi Sāriputta bhikkhu||
sīla-sampanno||
samādhi-sampanno||
diṭṭhe'va dhamme aññaṃ ārādheyya,||
evaṃ sampadam idaṃ Sāriputta vadāmi:|| ||

Taṃ vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭi-nissajjitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

[12] Cattār'imāni Sāriputta Tathāgatassa vesārajjāni||
yehi vesārajjehi samannāgato Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
Brahma-cakkaṃ pavatteti.|| ||

Katamāni cattāri?|| ||

[1] 'Sammā Sambuddhassa te paṭijānato||
ime dhammā anabhi-sambuddhā' ti.|| ||

Tatra vata maṃ samaṇo vā||
brāhmaṇo vā||
devo vā||
Māro vā||
Brahmā vā||
koci vā lokasmiṃ||
[72] saha dhammena paṭicodessat-ī-ti||
nimittam-etaṃ Sāriputta||
na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[2] 'Khīṇ'āsavassa te paṭijānato||
ime āsavā apari-k-khīṇā' ti.|| ||

Tatra vata maṃ samaṇo vā||
brāhmaṇo vā||
devo vā||
Māro vā||
Brahmā vā||
koci vā lokasmiṃ||
saha dhammena paṭicodessat-ī-ti||
nimittame etaṃ Sāriputta||
na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[3] 'Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyā' ti.|| ||

Tatra vata maṃ samaṇo vā||
brāhmaṇo vā||
devo vā||
Māro vā||
Brahmā vā||
koci vā lokasmiṃ||
saha dhammena paṭicodessat-ī-ti||
nimittame etaṃ Sāriputta||
na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[4] "Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkha-k-khayāyā" ti.|| ||

Tatra vata maṃ samaṇo vā||
brāhmaṇo vā||
devo vā||
Māro vā||
Brahmā vā||
koci vā lokasmiṃ||
saha dhammena paṭicodessat-ī-ti||
nimittame etaṃ Sāriputta||
na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[13] Imāni kho Sāriputta cattāri Tathāgatassa vesārajjāni||
yehi vesārajjehi samannāgato Tathāgato||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

Yo kho maṃ Sāriputta||
evaṃ jānantaṃ||
evaṃ passantaṃ||
evaṃ vadeyya:|| ||

'N'atthi samaṇassa Gotamassa uttariṃ manussa-dhammā||
alam-ariya-ñāṇa-dassana-viseso,||
takka-pariyāhataṃ Samaṇo Gotamo dhammaṃ deseti||
vīmaṃs-ā-nucaritaṃ sayaṃ-paṭibhānaṃ' ti,|| ||

taṃ Sāriputta vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭi-nissajjitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye.

Seyyathā pi Sāriputta bhikkhu||
sīla-sampanno||
samādhi-sampanno||
diṭṭhe'va dhamme aññaṃ ārādheyya,||
evaṃ sampadam idaṃ Sāriputta vadāmi:|| ||

Taṃ vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭi-nissajjitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

[14] Aṭṭha kho imā Sāriputta parisā.|| ||

Katamā aṭṭha?|| ||

[1] Khattiyaparisā||
[2] brāhmaṇa-parisā||
[3] gahapati-parisā||
[4] samaṇa-parisā||
[5] Cātu-m-mahārājika-parisā||
[6] Tāvatiṃsa-parisā||
[7] Māra-parisā||
[8] Brahma-parisā.|| ||

Imā kho Sāriputta aṭṭha parisā.|| ||

Imehi kho Sāriputta||
catūhi vesārajjehi samannāgato Tathāgato||
imā aṭṭha parisā upasaṅkamati ajjho-gāhati.|| ||

[15] Abhijānāmi kho panāhaṃ Sāriputta||
aneka-sataṃ khattiya-parisaṃ upasaṅkamitā,||
tatra pi mayā sannisinna-pubbañ c'eva||
sallapita-pubbañ ca||
sākacachā ca samāpajjita-pubbā.|| ||

Tatra vata maṃ bhayaṃ vā||
sārajjaṃ vā||
okkamissat-ī-ti nimittame||
etaṃ Sāriputta na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[16] Abhijānāmi kho panāhaṃ Sāriputta||
aneka-sataṃ brāhmaṇa-parisaṃ upasaṅkamitā,||
tatra pi mayā sannisinna-pubbañ c'eva||
sallapita-pubbañ ca||
sākacachā ca samāpajjita-pubbā.|| ||

Tatra vata maṃ bhayaṃ vā||
sārajjaṃ vā||
okkamissat-ī-ti nimittame||
taṃ Sāriputta na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[17] Abhijānāmi kho panāhaṃ Sāriputta||
aneka-sataṃ gahapati-parisaṃ upasaṅkamitā,||
tatra pi mayā sannisinna-pubbañ c'eva||
sallapita-pubbañ ca||
sākacachā ca samāpajjita-pubbā.|| ||

Tatra vata maṃ bhayaṃ vā||
sārajjaṃ vā||
okkamissat-ī-ti nimittame||
taṃ Sāriputta na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[18] Abhijānāmi kho panāhaṃ Sāriputta||
aneka-sataṃ samaṇa-parisaṃ upasaṅkamitā,||
tatra pi mayā sannisinna-pubbañ c'eva||
sallapita-pubbañ ca||
sākacachā ca samāpajjita-pubbā.|| ||

Tatra vata maṃ bhayaṃ vā||
sārajjaṃ vā||
okkamissat-ī-ti nimittame||
taṃ Sāriputta na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[19] Abhijānāmi kho panāhaṃ Sāriputta||
aneka-sataṃ Cātu-m-mahārājika-parisaṃ upasaṅkamitā,||
tatra pi mayā sannisinna-pubbañ c'eva||
sallapita-pubbañ ca||
sākacachā ca samāpajjita-pubbā.|| ||

Tatra vata maṃ bhayaṃ vā||
sārajjaṃ vā||
okkamissat-ī-ti nimittame||
taṃ Sāriputta na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[20] Abhijānāmi kho panāhaṃ Sāriputta||
aneka-sataṃ Tāvatiṃsaparisaṃ upasaṅkamitā,||
tatra pi mayā sannisinna-pubbañ c'eva||
sallapita-pubbañ ca||
sākacachā ca samāpajjita-pubbā.|| ||

Tatra vata maṃ bhayaṃ vā||
sārajjaṃ vā||
okkamissat-ī-ti nimittame||
taṃ Sāriputta na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[21] Abhijānāmi kho panāhaṃ Sāriputta||
aneka-sataṃ Māraparisaṃ upasaṅkamitā,||
tatra pi mayā sannisinna-pubbañ c'eva||
sallapita-pubbañ ca||
sākacachā ca samāpajjita-pubbā.|| ||

Tatra vata maṃ bhayaṃ vā||
sārajjaṃ vā||
okkamissat-ī-ti nimittame||
taṃ Sāriputta na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
vesārajja-p-patto viharāmi.|| ||

[22] Abhijānāmi kho panāhaṃ Sāriputta||
aneka-sataṃ Brahma-parisaṃ upasaṅkamitā,||
tatra pi mayā sannisinna-pubbañ c'eva||
sallapita-pubbañ ca||
sākacachā ca samāpajjita-pubbā.|| ||

Tatra vata maṃ bhayaṃ vā||
sārajjaṃ vā||
okkamissat-ī-ti nimittame||
taṃ Sāriputta na samanupassāmi.|| ||

Etam p'ahaṃ Sāriputta nimittaṃ asamanupassanto||
khema-p-patto||
abhaya-p-patto||
[73] vesārajja-p-patto viharāmi.|| ||

[23] Yo kho maṃ Sāriputta||
evaṃ jānantaṃ||
evaṃ passantaṃ||
evaṃ vadeyya:|| ||

'N'atthi samaṇassa Gotamassa uttariṃ manussa-dhammā||
alam-ariya-ñāṇa-dassana-viseso,||
takka-pariyāhataṃ Samaṇo Gotamo dhammaṃ deseti||
vīmaṃs-ā-nucaritaṃ sayaṃ-paṭibhānaṃ' ti,|| ||

taṃ Sāriputta vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭi-nissajjitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye.

Seyyathā pi Sāriputta bhikkhu||
sīla-sampanno||
samādhi-sampanno||
diṭṭhe'va dhamme aññaṃ ārādheyya,||
evaṃ sampadam idaṃ Sāriputta vadāmi:|| ||

Taṃ vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭi-nissajjitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

[24] Catasso kho imā Sāriputta yoniyo.|| ||

Katamā catasso?|| ||

[1] Aṇḍa-jā yoni,||
[2] jalābu-jā yoni,||
[3] saṃseda-jā yoni,||
[4] opapātikā yoni.|| ||

[25] Katamā ca Sāriputta aṇḍa-jā yoni?|| ||

Ye kho te Sāriputta sattā aṇḍakosaṃ abhinibbhijja jāyanti,||
ayaṃ vuccati Sāriputta aṇḍa-jā yoni.|| ||

[26] Katamā ca Sāriputta jalābu-jā yoni?|| ||

Ye kho te Sāriputta sattā vatthi-kosaṃ abhinibbhijja jāyanti,||
ayaṃ vuccati Sāriputta jalābu-jā yoni.|| ||

[27] Katamā ca Sāriputta saṃseda-jā yoni?|| ||

Ye kho te Sāriputta sattā pūti-macche vā jāyanti pūti-kuṇape vā pūti-kummāse vā candanikāya vā oligalle vā jāyanti,||
ayaṃ vuccati Sāriputta saṃseda-jā yoni.|| ||

[28] Katamā ca Sāriputta opapātikā yoni?|| ||

Devā||
nerayikā||
ekacce ca manussā||
ekacce ca vinipātikā.|| ||

Ayaṃ vuccati Sāriputta opapātikā yoni.|| ||

Imā kho Sāriputta catasso yoniyo.|| ||

Yo kho maṃ Sāriputta||
evaṃ jānantaṃ||
evaṃ passantaṃ||
evaṃ vadeyya:|| ||

'N'atthi samaṇassa Gotamassa uttariṃ manussa-dhammā||
alam-ariya-ñāṇa-dassana-viseso,||
takka-pariyāhataṃ Samaṇo Gotamo dhammaṃ deseti||
vīmaṃs-ā-nucaritaṃ sayaṃ-paṭibhānaṃ' ti,|| ||

taṃ Sāriputta vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭi-nissajjitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye.

Seyyathā pi Sāriputta bhikkhu||
sīla-sampanno||
samādhi-sampanno||
diṭṭhe'va dhamme aññaṃ ārādheyya,||
evaṃ sampadam idaṃ Sāriputta vadāmi:|| ||

Taṃ vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭi-nissajjitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

[29] Pañca kho imā Sāriputta gatiyo.|| ||

Katamā pañca?|| ||

[1] Nirayo||
[2] tiracchāna-yoni||
[3] petti-visayo||
[4] manussā||
[5] devā.|| ||

[30] Nirayañ c'āhaṃ Sāriputta pajānāmi,||
Niraya-gāmiñ ca Maggaṃ,||
Niraya-gāminiñ ca paṭipadaṃ||
yathā paṭipanno ca kāyassa bhedā param maraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

[31] Tiracchāna-yoniñ c'āhaṃ Sāriputta pajānāmi,||
tiracchāna-yoni-gāmiñ ca Maggaṃ,||
tiracchāna-yoni-gāminiñ ca paṭipadaṃ,||
yathā paṭipanno ca kāyassa bhedā param maraṇā||
tiracchāna-yoniṃ uppajjati,||
tañ ca pajānāmi.|| ||

[32] Petti-visayañ c'āhaṃ Sāriputta pajānāmi,||
petti-visaya-gāmiñ ca Maggaṃ,||
petti-visaya-gāminiñ ca paṭipadaṃ,||
yathā-paṭipanno ca kāyassa bhedā param maraṇā||
petti-visayaṃ uppajjati,||
tañ ca pajānāmi.|| ||

[33] Manusse c'āhaṃ Sāriputta pajānāmi,||
manussa-loka-gāmiñ ca Maggaṃ,||
manussa-loka-gāminiñ ca paṭipadaṃ,||
yathā-paṭipanno ca kāyassa bhedā param maraṇā||
manussesu uppajjati,||
tañ ca pajānāmi.|| ||

[34] Deve c'āhaṃ Sāriputta pajānāmi,||
deva-loka-gāmiñ ca Maggaṃ,||
deva-loka-gāminiñ ca paṭipadaṃ,||
yathā-paṭipanno ca kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ uppajjati,||
tañ ca pajānāmi-|| ||

[35] Nibbānañ c'āhaṃ Sāriputta pajānāmi,||
Nibbāna-gāmiñ ca Maggaṃ||
Nibbāna-gā- [74] miniñ ca paṭipadaṃ,||
yathā-paṭipanno ca āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati,||
tañ ca pajānāmi.|| ||

 

§

 

[36] Idāhaṃ Sāriputta ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

Tathā'yaṃ puggalo paṭipanno||
tathā ca irīyati tañ ca maggaṃ samārūḷho||
yathā kāyassa bhedā param maraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ upapajjissat-ī-ti.|| ||

Tam enaṃ passāmi aparena samayena||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
kāyassa bhedā param maraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ upapannaṃ||
ekanta-dukkhā||
tippā||
kaṭukā||
vedanā vediya-mānaṃ.|| ||

Seyyathā pi Sāriputta||
aṅg'ārakāsu sādhika-porisā pūr'aṅgārānaṃ vīt'accikānaṃ vīta-dhūmānaṃ,||
atha puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito ekāyanena maggena,||
tam eva aṅg'ārakāsuṃ paṇidhāya,||
tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

'Tathā'yaṃ bhavaṃ puriso paṭipanno||
tathā ca irīyati||
tañ ca Maggaṃ samārūḷho||
yathā imaṃ yeva aṅg'ārakāsuṃ āgamissatī' ti.|| ||

Tam enaṃ passeyya aparena samayena||
tassā aṅg'ārakāsuyā patitaṃ ekanta-dukkhā||
tippā||
kaṭukā||
vedanā vediya-mānaṃ.|| ||

Evam eva kho ahaṃ Sāriputta idh'ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathā'yaṃ puggalo paṭipanno||
tathā ca irīyati||
tañ ca Maggaṃ samārūḷho||
yathā kāyassa bhedā param maraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ upapajjissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
kāyassa bhedā param maraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ||
upapannaṃ ekanta-dukkhā||
tippā||
kaṭukā||
vedanā vediya-mānaṃ.|| ||

[37] Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathā'yaṃ puggalo paṭipanno||
tathā ca irīyati||
tañ ca Maggaṃ samārūḷho||
yathā kāyassa bhedā param maraṇā||
tiracchāna-yoniṃ upapajjissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
kāyassa bhedā param maraṇā||
tiracchāna-yoniṃ uppannaṃ||
dukkhā||
tippā||
kaṭukā||
vedanā vediya-mānaṃ.|| ||

Seyyathā pi Sāriputta gūtha-kūpo||
sādhika-poriso||
pūro gūthassa,||
atha puriso āgaccheyya||
ghamm-ā-bhitatto||
[75] ghamma-pareto||
kilanto||
tasito||
pipāsito ekāyanena maggena||
tam eva gūtha-kūpaṃ paṇidhāya.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

'Tathā'yaṃ bhavaṃ puriso paṭipanno||
tathā ca irīyati||
tañ ca Maggaṃ samārūḷho||
yathā imaṃ yeva gūtha-kūpaṃ āgamissatī' ti.|| ||

Tam enaṃ passeyya aparena samayena||
tasmiṃ gūtha-kūpe patitaṃ||
dukkhā||
tippā||
kaṭukā||
vedanā vediya-mānaṃ -|| ||

Evam eva kho ahaṃ Sāriputta idh'ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathā'yaṃ puggalo paṭipanno||
tathā ca irīyati,||
tañ ca Maggaṃ samārūḷho,||
yathā kāyassa bhedā param maraṇā||
tiracchāna-yoniṃ upapajajissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
kāyassa bhedā param maraṇā||
tiracchāna-yoniṃ upapannaṃ||
dukkhā||
tippā||
kaṭukā||
vedanā vediya-mānaṃ.|| ||

[38] Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathā'yaṃ puggalo paṭipanno||
tathā ca irīyati||
tañ ca maggaṃ samārūḷho||
yathā kāyassa bhedā param maraṇā||
petti-visayaṃ upapajjissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
kāyassa bhedā param maraṇā||
petti-visayaṃ uppannaṃ||
dukkha-bahulā||
vedanā vediya-mānaṃ.|| ||

Seyyathā pi Sāriputta rukkho||
visame bhūmibhāge||
jāto tanupattapalāso||
kabaracchāyo,||
atha puriso āgaccheyya||
ghamm-ā-bhitatto||
ghamma-pareto||
kilanto tasito pipāsito ekāyanena maggena||
tam eva rukkhaṃ paṇidhāya.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

'Tathāyaṃ bhavaṃ puriso paṭipanno||
tathā ca irīyati||
tañ ca Maggaṃ samārūḷho||
yathā imaṃ yeva rukkhaṃ āgamissatī' ti.|| ||

Tam enaṃ passeyya aparena samayena||
tassa rukkhassa chāyāya nisinnaṃ vā||
nipannaṃ vā||
dukkha-bahulā vedanā vediya-mānaṃ.|| ||

Evam eva kho ahaṃ Sāriputta||
idh'ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathāyaṃ puggalo paṭipanno||
tathā ca irīyati,||
tañ ca Maggaṃ samārūḷho,||
yathā kāyassa bhedā param maraṇā||
petti-visayaṃ upapajajissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
kāyassa bhedā param maraṇā||
petti-visayaṃ upapannaṃ||
dukkha-bahulā||
vedanā vediya-mānaṃ.|| ||

[39] Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathāyaṃ puggalo paṭipanno||
tathā ca irīyati||
tañ ca Maggaṃ samārūḷho||
yathā kāyassa bhedā param maraṇā||
manussesu upapajjissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
kāyassa bhedā param maraṇā||
manussesu uppannaṃ||
sukha-bahulā||
vedanā vediya-mānaṃ.|| ||

Seyyathā pi Sāriputta rukkho same bhūmibhāge jāto bahala-patta-palāso sandacchāyo,||
atha puriso āgaccheyya||
ghamm-ā-bhitatto||
ghamma-pareto||
kilanto||
tasito||
pipāsito||
ekāyanena maggena||
tam eva rukkhaṃ paṇidhāya.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

'Tathāyaṃ bhavaṃ puriso paṭipanno||
tathā ca irīyati||
tañ ca Maggaṃ samārūḷho||
yathā imaṃ yeva rukkhaṃ āgamissatī' ti.|| ||

Tam enaṃ passeyya aparena samayena||
tassa rukkhassa chāyāya nisinnaṃ vā||
nipannaṃ vā||
sukha-bahulā vedanā vediya-mānaṃ.|| ||

Evam eva kho ahaṃ Sāriputta idh'ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathāyaṃ puggalo paṭipanno||
tathā ca irīyati,||
tañ ca Maggaṃ samārūḷho,||
yathā kāyassa bhedā param maraṇā||
manussesu upapajajissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
kāyassa bhedā param maraṇā||
manussesu upapannaṃ||
sukha-bahulā vedanā vediya-mānaṃ.|| ||

[76] [40] Idhahaṃ Sāriputta ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathāyaṃ puggalo paṭipanno||
tathā ca irīyati||
tañ ca Maggaṃ samārūḷho||
yathā kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapajjissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ uppannaṃ||
ekanta-sukhā vedanā vediya-mānaṃ.|| ||

Seyyathā pi Sāriputta pāsādo,||
tatr'assa kūṭā-gāraṃ||
ullit-ā-valittaṃ||
nivātaṃ phussi-taggaḷaṃ||
pihita-vāta-pānaṃ||
tatr'assa pallaṅko||
gonaka-t-thato||
paṭikatthato||
paṭalika-t-thato||
kādali-miga-pavara-paccattha-raṇo||
sa-uttaracchado||
ubhatolohita||
kūpadhāno||
atha puriso āgaccheyya||
ghamm-ā-bhitatto||
ghamma-pareto||
kilanto||
tasito||
pipāsito||
ekāyanena maggena||
tam eva pāsādaṃ paṇidhāya.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

Tathā'yaṃ bhavaṃ puriso paṭipanno||
tathā ca irīyati||
tañ ca Maggaṃ samārūḷho||
yathā imaṃ yeva pāsādaṃ āgamissatī' ti.|| ||

Tam enaṃ passeyya aparena samayena||
tasmiṃ pāsāde||
tasmiṃ kūṭāgāre||
tasmiṃ pallaṅke||
nisinnaṃ vā||
nipannaṃ vā||
ekanta-sukhā vedanā vediya-mānaṃ.|| ||

Evam eva kho ahaṃ Sāriputta idh'ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathāyaṃ puggalo paṭipanno||
tathā ca irīyati,||
tañ ca Maggaṃ samārūḷho,||
yathā kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapajajissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
dibbena cakkhunā visuddhena||
atikkanta-mānusakena||
kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapannaṃ||
ekanta-sukhā vedanā vediya-mānaṃ.|| ||

[41] Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathāyaṃ puggalo paṭipanno||
tathā ca irīyati||
tañ ca Maggaṃ samārūḷho||
yathā āsavānaṃ khayā anāsavaṃ||
ceto-vimuttiṃ paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharantaṃ||
ekanta-sukhā vedanā vediya-mānaṃ.|| ||

Seyyathā pi Sāriputta||
pokkharaṇī acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā,||
avidūre c'assā tibbo vana-saṇḍo,||
atha puriso āgaccheyya||
ghamm-ā-bhitatto||
ghamma-pareto||
kilanto||
tasito||
pipāsito||
ekāyanena maggena tam eva pokkharaṇiṃ paṇidhāya.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

'Tathā'yaṃ bhavaṃ puriso paṭipanno||
tathā ca irīyati,||
tañ ca Maggaṃ samārūḷho,||
yathā imaṃ yeva pokkharaṇiṃ āgamissatī' ti.|| ||

Tam enaṃ passeyya aparena samayena taṃ pokkharaṇiṃ ogāhetvā nahāyitvā pītvā ca sabba-daratha-kilamatha-pariḷāhaṃ paṭippa-s-sambhetvā pacc'uttaritvā tasmiṃ vana-saṇḍe nisinnaṃ vā||
[77] nipannaṃ vā||
ekanta-sukhā vedanā vediya-mānaṃ.|| ||

Evam eva kho ahaṃ Sāriputta idh'ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

'Tathā'yaṃ puggalo paṭipanno||
tathā ca irīyati,||
tañ ca Maggaṃ samārūḷho,||
yathā āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharissatī' ti.|| ||

Tam enaṃ passāmi aparena samayena||
āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharantaṃ||
ekanta-sukhā vedanā vediya-mānaṃ.|| ||

[42] Imā kho Sāriputta pañca gatiyo.|| ||

Yo kho maṃ Sāriputta||
evaṃ jānantaṃ||
evaṃ passantaṃ||
evaṃ vadeyya:|| ||

'N'atthi samaṇassa Gotamassa uttariṃ manussa-dhammā||
alam-ariya-ñāṇa-dassana-viseso,||
takka-pariyāhataṃ Samaṇo Gotamo dhammaṃ deseti||
vīmaṃs-ā-nucaritaṃ sayaṃ-paṭibhānaṃ' ti,|| ||

taṃ Sāriputta vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭi-nissajjitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye.

Seyyathā pi Sāriputta bhikkhu||
sīla-sampanno||
samādhi-sampanno||
diṭṭhe'va dhamme aññaṃ ārādheyya,||
evaṃ sampadam idaṃ Sāriputta vadāmi:|| ||

Taṃ vācaṃ a-p-pahāya||
taṃ cittaṃ a-p-pahāya||
taṃ diṭṭhiṃ appaṭi-nissajjitvā||
yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

[43] Abhijānāmi kho panāhaṃ Sāriputta||
catur'aṅga-samannāgataṃ Brahma-cariyaṃ caritā:|| ||

[1] Tapassī sudaṃ homi parama-tapassī,||
[2] lūkhas sudaṃ homi parama-lūkho,||
[3] jegucchī sudaṃ homi parama-jegucchī||
[4] pavivittas sudaṃ homi parama-pavivitto.|| ||

[44] Tatra'ssu me idaṃ Sāriputta tapassitāya hoti:|| ||

Acelako homi mutt'ācāro hatth-ā-palekhano,||
na ehi-bhadantiko||
na tiṭṭha-bhadantiko,||
nābhihaṭaṃ||
na uddissa-kaṭaṃ||
na nimantanaṃ sādiyāmi.|| ||

So na kumbhi-mukhā patigaṇhāmi,||
na kaḷopi-mukhā patigaṇhāmi,||
na eḷaka-mantaraṃ||
na daṇḍa-mantaraṃ||
na musalamantaraṃ,||
na dvinnaṃ bhuñjamānānaṃ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṃ na maṃsaṃ,||
Na suraṃ,||
na merayaṃ,||
na thusodakaṃ pivāmi.|| ||

So ekāgāriko vā homi ekālopiko,||
dvā- [78] gāriko vā homi dvālopiko,||
sattāgāriko vā homi sattālopiko.|| ||

Ekissā pi dattiyā yāpemi,||
dvīhi pi dattīhi yāpemi,||
sattahi pi dattīhi yāpemi|| ||

Ekāhikam pi āhāraṃ āhāremi,||
dvīhikam pi āhāraṃ āhāremi,||
sattāhikam pi āhāraṃ āhāremi.|| ||

Iti eva-rūpaṃ addhamāsikam pi pariyāya-bhatta-bhojanānuyogam-anuyutto viharāmi.|| ||

So sāka-bhakkho vā homi,||
sāmāka-bhakkho vā homi,||
nīvāra-bhakkho vā homi,||
daddula-bhakkho vā homi,||
haṭa-bhakkho vā homi,||
kaṇa-bhakkho vā homi,||
ācāma-bhakkho vā homi,||
piññā-kabhakkho vā homi,||
tiṇa-bhakkho vā homi,||
gomaya-bhakkho vā homi.|| ||

Vana-mūla-phalāhāro vā yāpemi pavatta-phalabhojī.|| ||

So sāṇāni pi dhāremi,||
masāṇāni pi dhāremi,||
chavadussāni pi dhāremi,||
paṃsukūlani pi dhāremi,||
tirīṭāni pi dhāremi,||
ajinam pi dhāremi,||
ajinakkhipam pi dhāremi,||
kusa-cīram pi dhāremi,||
vākacīram pi dhāremi||
Phalakacīram pi dhāremi,||
kesakam-balam pi dhāremi,||
vālakam-balam pi dhāremi,||
ulūkapakkham pi dhāremi.|| ||

Kesamassulocako pi homi,||
kesa-massulocanānuyogam-anuyutto,||
ubbhaṭṭhako pi homi āsanapaṭikkhitto,||
ukkuṭiko pi homi ukkuṭikappadhānam-anuyutto,||
kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaṃ kappemi,||
sāyatatiyakam pi udakorohanānuyogam-anuyutto viharāmi.|| ||

Iti eva-rūpaṃ aneka-vihitaṃ kāyassa ātāpana-paritāpanānuyogam-anuyutto viharāmi.|| ||

Idaṃ su me Sāriputta tapassitāya hoti.|| ||

[45] Tatra'ssu me idaṃ Sāriputta lūkhasmiṃ hoti:|| ||

Nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ.|| ||

Seyyathā pi Sāriputta tindukakhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto,||
evam eva'ssu me Sāriputta nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ.|| ||

Tassa mayhaṃ Sāriputta na evaṃ hoti:|| ||

Aho vatāhaṃ imaṃ rajojallaṃ pāṇinā parimajjeyyaṃ,||
aññe vā pana me imaṃ rajojallaṃ pāṇinā parimajjeyyun ti.|| ||

Evam pi me Sāriputta na hoti.|| ||

Idaṃ su me Sāriputta lūkhasmiṃ hoti.|| ||

[46] Tatra'ssu me idaṃ Sāriputta jegucchismiṃ hoti:|| ||

So kho ahaṃ Sāriputta sato va abhi-k-kamāmi sato paṭikkamāmi,||
yāva udabindumhi pi me dayā pacc'upaṭṭhitā hoti:|| ||

Mā'haṃ khuddake pāṇe visama-gate saṅghātaṃ āpādessan ti.|| ||

Idaṃ su me Sāriputta jegucchismiṃ hoti.|| ||

[47] Tatra'ssu me idaṃ Sāriputta pavivittasmiṃ hoti:|| ||

So [79] Kho ahaṃ Sāriputta aññataraṃ araññāyatanaṃ ajjhoga-hetvā viharāmi,||
yadā passāmi gopālakaṃ vā,||
pasupālakaṃ vā,||
tiṇahārakaṃ vā,||
kaṭṭhahārakaṃ vā,||
vanakammikaṃ vā,||
vanena vanaṃ,||
gahanena gahanaṃ,||
ninnena ninnaṃ,||
thalena thalaṃ papatāmi.|| ||

Taṃ kissa hetu?|| ||

'Mā maṃ te addasaṃsu,||
ahañ ca vā ne addasan' ti.|| ||

Seyyathā pi Sāriputta āraññako migo manusse disvā,||
vanena vanaṃ,||
gahanena gahanaṃ,||
ninnena ninnaṃ,||
thalena thalaṃ papatati,||
evam eva kho ahaṃ Sāriputta yadā passāmi gopālakaṃ vā,||
pasupālakaṃ vā,||
tiṇahārakaṃ vā,||
kaṭṭhahārakaṃ vā,||
vanakammikaṃ vā,||
vanena vanaṃ,||
gahanena gahanaṃ,||
ninnena ninnaṃ,||
thalena thalaṃ papatāmi.|| ||

Taṃ kissa hetu?|| ||

Mā maṃ te addasaṃsu,||
ahañ ca vā ne addasanti.|| ||

Idaṃ su me Sāriputta pavivittasmiṃ hoti.|| ||

[48] So kho ahaṃ Sāriputta ye te goṭṭhā patthikagāvo apagatagopālā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṃ taruṇakānaṃ dhenupakānaṃ gomayāni,||
tāni sudaṃ āhāremi.|| ||

Yāva kīvañ ca me Sāriputta sakaṃ mutta-karīsaṃ apariyādiṇṇaṃ hoti,||
sakaṃ yeva sudaṃ mutta-karīsaṃ āhāremi.|| ||

Idaṃ su me Sāriputta mahāvikaṭabhojanasmiṃ hoti.|| ||

[49] So kho ahaṃ Sāriputta aññataraṃ bhiṃsanakaṃ vana-saṇḍaṃ ajjhogāhetvā viharāmi.|| ||

Tatra sudaṃ Sāriputta bhiṃsanakassa vana-saṇḍassa bhiṃsanakatasmiṃ hoti:|| ||

Yo koci avīta-rāgo taṃ vana-saṇḍaṃ pavisati yebhuyyena lo-māni haṃsanti.|| ||

So kho ahaṃ Sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapāta-samaye,||
tathā-rūpāsu rattisu rattiṃ abbhokāse viharāmi divā vana-saṇḍe,||
gimhānaṃ pacchime māse divā abbhokāse viharāmi rattiṃ vana-saṇḍe.|| ||

Api'ssu maṃ Sāriputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe a-s-suta-pubbā:|| ||

So tatto so sīno,||
eko bhiṃsanake vane,||
Naggo na c'aggim-āsīno,||
esanā pasuto munīti.|| ||

[50] So kho ahaṃ Sāriputta, susāne seyyaṃ kappemi chavaṭṭhikāni upadhāya.|| ||

Api'ssu maṃ Sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhanti pi,||
omuttenti pi,||
paṃsukena pi okiranti,||
kaṇṇasotesu pi salākaṃ pavesenti.|| ||

Na kho panāhaṃ Sāriputta abhijānāmi tesu pāpakaṃ cittaṃ uppādetā.|| ||

Idaṃ su me Sāriputta upekkhāvihārasmiṃ hoti. || ||

[80] [51] Santi kho pana Sāriputta eke samaṇa-brāhmaṇā||
evaṃ vādino||
evaṃ diṭṭhino:|| ||

'Āhārena suddhī' ti.|| ||

Te evam āhaṃsu:|| ||

'Kolehi yāpemā' ti.|| ||

Te kolam pi khādanti,||
kola-cuṇṇam pi khādanti,||
kolo-dakam pi pivanti,||
aneka-vihitam pi kola-vikatiṃ paribhuñjanti.|| ||

Abhijānāmi kho panāhaṃ Sāriputta||
ekaṃ yeva kolaṃ āhāraṃ āharitā.|| ||

Siyā kho pana te Sāriputta evam assa:|| ||

'Mahā nūna tena samayena kolo ahosī' ti.|| ||

Na kho pan'etaṃ Sāriputta evaṃ daṭṭhabbaṃ,||
tadā pi etaparamo yeva kolo ahosi,||
seyyathā pi etarahi.|| ||

Tassa mayhaṃ Sāriputta||
ekaṃ yeva kolaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti:|| ||

Seyyathā pi nāma āsītikapabbāni vā||
kāḷapabbāni vā,||
evam eva'ssu me aṅgapaccaṅgāni bhavanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma oṭṭhapadaṃ,||
evam eva'ssu me ānisadaṃ hoti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma vaṭṭanāvaḷī,||
evam eva'ssu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma jarasālāya gopānasiyo olugga-viluggā bhavanti,||
evam eva'ssu me phāsuḷiyo olugga-viluggā bhavanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti,||
evam eva'ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma tittakālābu āmakacchinno vāt'ātapena samphuṭito hoti sammilāto,||
evam eva'ssu me sīsacchavi samaphuṭītā hoti sammilātā tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta udaracchaviṃ parimasissāmīti pi-ṭ-ṭhikaṇṭakaṃ yeva parigaṇhāmi,||
pi-ṭ-ṭhikaṇṭakaṃ parimasissāmiti udaracchaviṃ yeva parigaṇhāmi,||
yāva'ssu me Sāriputta udaracchavi pi-ṭ-ṭhikaṇṭakaṃ allīnā hoti tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta:|| ||

Vaccaṃ vā muttaṃ vā karissāmīti tatth'eva avakujjo papatāmi tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta tam'eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi,||
tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lo-māni kāyasmā papatanti tāy'ev'appāhāratāya.|| ||

 

§

 

[52] Santi kho pana Sāriputta eke samaṇa-brāhmaṇā||
evaṃ vādino||
evaṃ diṭṭhino:|| ||

'Āhārena suddhī' ti.|| ||

Te evam āhaṃsu:|| ||

'Muggehi yāpemā' ti.|| ||

Te muggam pi khādanti,||
muggacuṇṇam pi khādanti,||
muggodakam pi pivanti,||
aneka-vihitam pi||
muggavikatiṃ paribhuñjan' ti.|| ||

Abhijānāmi kho panāhaṃ Sāriputta||
ekaṃ yeva muggaṃ āhāraṃ āharitā.|| ||

Siyā kho pana te Sāriputta evam assa:|| ||

Mahā nūna tena samayena muggo ahosīti.|| ||

Na kho pan'etaṃ Sāriputta evaṃ daṭṭhabbaṃ.|| ||

Tadāpi eta paramoyeva muggo ahosi,||
seyyathā pi etarahi.|| ||

Tassa mayhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti:|| ||

Seyyathā pi nāma āsītikapabbāni vā kāḷapabbāni vā,||
evam eva'ssu me aṅgapaccaṅgāni bhavanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma oṭṭhapadaṃ,||
evam eva'ssu me ānisadaṃ hoti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma vaṭṭanāvaḷī,||
evam eva'ssu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma jarasālāya gopānasiyo olugga-viluggā bhavanti,||
evam eva'ssu me phāsuḷiyo olugga-viluggā bhavanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti,||
evam eva'ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma tittakālābu āmakacchinno vāt'ātapena samphuṭito hoti sammilāto,||
evam eva'ssu me sīsacchavi samaphuṭītā hoti sammilātā tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta udaracchaviṃ parimasissāmīti pi-ṭ-ṭhikaṇṭakaṃ yeva parigaṇhāmi,||
pi-ṭ-ṭhikaṇṭakaṃ parimasissāmiti udaracchaviṃ yeva parigaṇhāmi,||
yāva'ssu me Sāriputta udaracchavi pi-ṭ-ṭhikaṇṭakaṃ allīnā hoti tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta:|| ||

Vaccaṃ vā muttaṃ vā karissāmīti tatth'eva avakujjo papatāmi tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta tam'eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi,||
tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lo-māni kāyasmā papatanti tāy'ev'appāhāratāya.|| ||

 

§

 

[53] Santi kho pana Sāriputta eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

Āhārena suddhīti.|| ||

Te evam āhaṃsu:|| ||

Tilehi yāpemāti.|| ||

Te tilam pi khādanti,||
tilacuṇṇam pi khādanti,||
tilokam pi pivanti,||
aneka-vihitam pi||
tilehivikatiṃ paribhuñjanti.|| ||

Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva tilaṃ āhāraṃ āharitā.|| ||

Siyā kho pana te Sāriputta evam assa:|| ||

Mahā nūna tena samayena tilo ahosīti.|| ||

Na kho pan'etaṃ Sāriputta evaṃ daṭṭhabbaṃ.|| ||

Tadā pi eta paramoyeva tilo ahosi,||
seyyathā pi etarahi|| ||

Tassa mayhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti:|| ||

Seyyathā pi nāma āsītikapabbāni vā kāḷapabbāni vā,||
evam eva'ssu me aṅgapaccaṅgāni bhavanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma oṭṭhapadaṃ,||
evam eva'ssu me ānisadaṃ hoti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma vaṭṭanāvaḷī,||
evam eva'ssu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma jarasālāya gopānasiyo olugga-viluggā bhavanti,||
evam eva'ssu me phāsuḷiyo olugga-viluggā bhavanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti,||
evam eva'ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma tittakālābu āmakacchinno vāt'ātapena samphuṭito hoti sammilāto,||
evam eva'ssu me sīsacchavi samaphuṭītā hoti sammilātā tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta udaracchaviṃ parimasissāmīti pi-ṭ-ṭhikaṇṭakaṃ yeva parigaṇhāmi,||
pi-ṭ-ṭhikaṇṭakaṃ parimasissāmiti udaracchaviṃ yeva parigaṇhāmi,||
yāva'ssu me Sāriputta udaracchavi pi-ṭ-ṭhikaṇṭakaṃ allīnā hoti tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta:|| ||

Vaccaṃ vā muttaṃ vā karissāmīti tatth'eva avakujjo papatāmi tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta tam'eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi,||
tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lo-māni kāyasmā papatanti tāy'ev'appāhāratāya.|| ||

 

§

 

[54] Santi kho pana Sāriputta eke samaṇa-brāhmaṇā||
evaṃ-vādino||
evaṃ diṭṭhino:|| ||

Āhārena suddhīti.|| ||

Te evam āhaṃsu:|| ||

Taṇḍulehi yāpemāti.|| ||

Te taṇḍulam pi khādanti,||
taṇḍulacuṇṇam pi khādanti,||
[81] taṇḍulodakam pi pivanti,||
aneka-vihitam pi||
taṇḍulavikatiṃ paribhuñjanti.|| ||

Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva taṇḍulaṃ āhāraṃ āharitā.|| ||

Siyā kho pana te Sāriputta evam assa:|| ||

Mahā nūna tena samayena taṇḍulo ahosīti.|| ||

Na kho pan'etaṃ Sāriputta evaṃ daṭṭhabbaṃ.|| ||

Tadā pi eta paramoyeva taṇḍulo ahosi,||
seyyathā pi etarahi.|| ||

Tassa mayhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti:|| ||

Seyyathā pi nāma āsītikapabbāni vā kāḷapabbāni vā,||
evam eva'ssu me aṅgapaccaṅgāni bhavanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma oṭṭhapadaṃ,||
evam eva'ssu me ānisadaṃ hoti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma vaṭṭanāvaḷī,||
evam eva'ssu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma jarasālāya gopānasiyo olugga-viluggā bhavanti,||
evam eva'ssu me phāsuḷiyo olugga-viluggā bhavanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti,||
evam eva'ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma tittakālābu āmakacchinno vāt'ātapena samphuṭito hoti sammilāto,||
evam eva'ssu me sīsacchavi samaphuṭītā hoti sammilātā tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta udaracchaviṃ parimasissāmīti pi-ṭ-ṭhikaṇṭakaṃ yeva parigaṇhāmi,||
pi-ṭ-ṭhikaṇṭakaṃ parimasissāmiti udaracchaviṃ yeva parigaṇhāmi,||
yāva'ssu me Sāriputta udaracchavi pi-ṭ-ṭhikaṇṭakaṃ allīnā hoti tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta:|| ||

Vaccaṃ vā muttaṃ vā karissāmīti tatth'eva avakujjo papatāmi tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Sāriputta tam'eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi,||
tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lo-māni kāyasmā papatanti tāy'ev'appāhāratāya.|| ||

Tāya pi kho ahaṃ Sāriputta iriyāya tāya paṭipadāya tāya du-k-kara-kāri-kāya nājjhagamaṃ uttarim manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ.|| ||

Taṃ kissa hetu?|| ||

Imissā yeva ariyāya paññāya anadhigamā yā'yaṃ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkha-k-khayāya.|| ||

 

§

 

[55] Santi kho pana Sāriputta eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

'Saṃsārena suddhī' ti.|| ||

Na kho pana so Sāriputta saṃsāro sulabharūpo yo mayā [82] asaṃsaritapubbo iminā dīghena addhunā,||
aññatra Suddhāvāsehi devehi.|| ||

Suddhāvāse c'āhaṃ Sāriputta deve saṃsareyyaṃ,||
na-y-imaṃ lokaṃ punar-āgaccheyyaṃ.|| ||

[56] Santi kho pana Sāriputta eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

'Upapattiyā suddhī' ti.|| ||

Na kho pana sā Sāriputta upapatti sulabha-rūpā yā mayā anupapannapubbā iminā dīghena addhunā,||
aññatra Suddhāvāsehi devehi.|| ||

Suddhāvāse c'āhaṃ Sāriputta deve upapa-j-jeyyaṃ,||
na-y-imaṃ lokaṃ punar-āgaccheyyaṃ.|| ||

[57] Santi kho pana Sāriputta eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

'Āvāsena suddhī' ti.|| ||

Na kho pana so Sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā,||
aññatra Suddhāvāsehi devehi.|| ||

Suddhāvāse c'āhaṃ Sāriputta deve vaseyyaṃ,||
na-y-imaṃ lokaṃ punar-āgaccheyyaṃ.|| ||

[58] Santi kho pana Sāriputta eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

'Yaññena suddhī' ti.|| ||

Na kho pan'eso Sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā,||
tañ ca kho raññā'va satā khattiyena muddhā-vasittena,||
brāhmaṇena vā mahāsālena.|| ||

[59] Santi kho pana Sāriputta eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

'Aggiparicariyāya suddhī' ti.|| ||

Na kho pan'eso Sāriputta aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā,||
tañ ca kho raññā'va satā khattiyena muddhā-vasittena,||
brāhmaṇena vā mahāsālena.|| ||

[60] Santi kho pana Sāriputta eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

'Yāvad'evāyaṃ bhavaṃ puriso daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā,||
tāva-d-eva paramena paññā-veyyatti-yena samannāgato hoti.|| ||

Yato ca kho ayaṃ bhavaṃ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto.|| ||

Āsītiko vā nāvutiko vā vassasatiko vā jātiyā,||
atha tamhā paññā-veyyattiyā parihāyatī' ti.|| ||

Na kho pan'etaṃ Sāriputta evaṃ daṭṭhabbaṃ.|| ||

Ahaṃ kho pana Sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto,||
āsītiko me vayo vattati.|| ||

Idha me assu Sāriputta cattāro sāvakā vassa-satāyukā vassa-satajīvino paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññā-veyyatti-yena.|| ||

Seyyathā pi Sāriputta daḷha-dhammo dhanuggāho sikkhito katahattho katupāsano lahukena asanena appakasiren'eva tiriyaṃ tālacchāyaṃ atipāteyya,||
evaṃ adhimatta-satimanto||
evaṃ adhimatta-gatimanto [83] evaṃ adhimatta-dhitimanto||
evaṃ paramena paññā-veyyatti-yena samannāgatā.|| ||

Te maṃ catunnaṃ sati-paṭṭhānānaṃ upādāy'upādāya pañhaṃ puccheyyuṃ.

Puṭṭho puṭṭho c'āhaṃ tesaṃ vyākareyyaṃ||
vyākatañ ca me vyākato dhāreyyuṃ||
na ca maṃ dutiyakaṃ uttariṃ paṭipuccheyyuṃ,||
aññatra asita-pīta-khāyita-sāyitā,||
aññatra uccāra-passāva-kammā,||
aññatra niddā-kilamatha-paṭivinodanā.|| ||

Apariyādiṇṇā yev'assa Sāriputta Tathāgatassa Dhamma-desanā,||
apariyādiṇṇaṃ yev'assa Tathāgatassa dhammapada-byañjanaṃ,||
apariyādiṇṇaṃ yev'assa Tathāgatassa pañha-paṭibhānaṃ,||
atha me te cattāro sāvakā vassa-satāyukā vassa-satajīvino vassa-satassa accayena kālaṃ kareyyuṃ.|| ||

Mañcakena ce pi maṃ Sāriputta pariharissatha n'ev'atthi Tathāgatassa paññā-veyyatti-yassa aññathattaṃ.|| ||

Yaṃ kho taṃ Sāriputta sammā vadamāno vadeyya:|| ||

A-sa-m-moha-dhammo satto loke upapanno bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānan ti,||
mam-eva taṃ sammā vadamāno vadeyya:|| ||

A-sa-m-moha-dhammo satto loke upapanno bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānan ti.|| ||

[61] Tena kho pana samayen'āyasmā Nāgasamālo Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vījayamāno.|| ||

Atha kho āyasmā Nāgasamālo Bhagavantaṃ etad avoca:|| ||

"Acchariyaṃ bhante, abbhutaṃ bhante.|| ||

Api ca me bhante imaṃ dhamma-pariyā'yaṃ sutvā lo-māni haṭṭhāni.|| ||

Ko nāmo ayaṃ bhante dhamma-pariyāyo" ti?|| ||

Tasmātiha tvaṃ Nāgasamāla imaṃ dhamma-pariyā'yaṃ Lomahaṃsanapariyāyo t'veva naṃ dhārehī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Nāgasamālo Bhagavato bhāsitaṃ abhinandīti.

Mahā Sīhanāda Suttaṃ


Contact:
E-mail
Copyright Statement