Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 16

Ceto-Khila Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[101]

[1][bs][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

[2] "Yassa kassaci bhikkhave||
bhikkhuno pañca ceto-khilā a-p-pahīnā,||
pañca cetaso vinibandhā asamucchinnā,||
so vat'imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissat-ī-ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

[3] Katam'assa pañca ceto-khilā a-p-pahīnā honti?|| ||

[1] Idha, bhikkhave,||
bhikkhu Satthari kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.

Yo so bhikkhave||
bhikkhu Satthari kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati,||
tassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ paṭhamo ceto-khilo a-p-pahīno hoti.|| ||

[2] Puna ca paraṃ bhikkhave||
bhikkhu dhamme kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.

Yo so bhikkhave||
bhikkhu dhamme kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati,||
tassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ dutiyo ceto-khilo a-p-pahīno hoti.|| ||

[3] Puna ca paraṃ bhikkhave||
bhikkhu saṅghe kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.

Yo so bhikkhave||
bhikkhu saṅghe kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati,||
tassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ na namati,||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ tatiyo ceto-khilo a-p-pahīno hoti.|| ||

[4] Puna ca paraṃ bhikkhave||
bhikkhu sikkhāya kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.

Yo so bhikkhave||
bhikkhu sikkhāya kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati,||
tassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ catuttho ceto-khilo a-p-pahīno hoti.|| ||

[5] Puna ca paraṃ bhikkhave||
bhikkhu sabrahma-cārīsu kupito hoti||
anatta-mano||
āhata-citto||
khila-jāto.

Yo so bhikkhave||
bhikkhu sabrahma-cārīsu kupito hoti||
anatta-mano||
āhata-citto||
khila-jāto,||
tassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.|| ||

Yassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ pañcamo ceto-khilo a-p-pahīno hoti.|| ||

Imassa pañca ceto-khilā a-p-pahīnā honti.|| ||

 

§

 

[4] Katam'assa pañca cetaso vinibandhā asamucchinnā honti?|| ||

[1] Idha, bhikkhave, bhikkhu kāme avīta-rāgo hoti||
avigata-chando,||
avigata-pemo,||
avigata-pipāso,||
avigata-pariḷāho,||
avigata-taṇho.

Yo so bhikkhave bhikkhu kāme avīta-rāgo hoti||
avigata-chando,||
avigata-pemo,||
avigata-pipāso,||
avigata-pariḷāho,||
avigata-taṇho,||
tassa cittaṃ na namati||
ātappāya,||
anuyogāya,||
sāta-c-cāya,||
padhātāya.

Yassa cittaṃ na namati||
ātappāya,||
anuyogāya,||
sāta-c-cāya,||
padhānāya,||
evam assāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti.

[102] [2] Puna ca paraṃ bhikkhave bhikkhu kāye avīta-rāgo||
avigata-chando,||
avigata-pemo,||
avigata-pipāso,||
avigata-pariḷāho,||
avigata-taṇho.

Yo so bhikkhave bhikkhu kāye avīta-rāgo hoti||
avigata-chando,||
avigata-pemo,||
avigata-pipāso,||
avigata-pariḷāho,||
avigata-taṇho,||
tassa cittaṃ na namati||
ātappāya,||
anuyogāya,||
sāta-c-cāya,||
padhānāya.

Yassa cittaṃ na namati||
ātappāya,||
anuyogāya,||
sāta-c-cāya,||
padhānāya,||
evam assāyaṃ dutiyo cetaso vinibandho asamucchinno hoti.|| ||

[3] Puna ca paraṃ bhikkhave bhikkhu rūpe avīta-rāgo hoti||
avigata-chando,||
avigata-pemo,||
avigata-pipāso,||
avigata-pariḷāho,||
avigata-taṇho.

Yo so bhikkhave bhikkhu rūpe avīta-rāgo hoti||
avigata-chando,||
avigata-pemo,||
avigata-pipāso,||
avigata-pariḷāho,||
avigata-taṇho,||
tassa cittaṃ na namati||
ātappāya,||
anuyogāya,||
sāta-c-cāya,||
padhānāya.

Yassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ tatiyo cetaso vinibandho asamucchinno hoti.|| ||

[4] Puna ca paraṃ bhikkhave bhikkhu yāva-datthaṃ||
udarāvadehakaṃ,||
bhuñjitvā,||
seyya-sukhaṃ,||
phassa-sukhaṃ,||
middha-sukhaṃ||
anuyutto viharati.

Yo so bhikkhave bhikkhu yāva-datthaṃ||
udarāvadehakaṃ||
bhuñjitvā,||
seyya-sukhaṃ,||
phassa-sukhaṃ,||
middha-sukhaṃ,||
anuyutto viharati,||
tassa cittaṃ na namati||
ātappāya,||
anuyogāya,||
sāta-c-cāya,||
padhānāya.

Yassa cittaṃ na namati||
ātappāya,||
anuyogāya,||
sāta-c-cāya,||
padhānāya,||
evam assāyaṃ catuttho cetaso vinibandho asamucchinno hoti.|| ||

[5] Puna ca paraṃ bhikkhave bhikkhu aññataraṃ||
deva-nikāyaṃ||
paṇidhāya Brahma-cariyaṃ carati:||
imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vāti.

Yo so bhikkhave bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati: imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariye vā devo vā bhavissāmi deva-ñ-ñataro vāti,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ pañcamo cetaso vinibandho asamucchinno hoti.|| ||

Im'assa pañca cetaso vinibandhā asamucchinnā honti.|| ||

[5] Yassa kassaci bhikkhave bhikkhuno ime pañca ceto-khilā a-p-pahīnā,||
ime pañca cetaso vinibandhā asamucchinnā,||
so vat'imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ āpajjissat-ī-ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

[6] Yassa kassaci bhikkhave||
bhikkhuno pañca ceto-khilā pahīnā,||
pañca cetaso vinibandhā susamucchinnā,||
so vat'imasmiṃ Dhamma-Vinaye||
vuḍḍhiṃ||
virūḷhiṃ||
vepullaṃ āpajjissat-ī-ti||
ṭhāname taṃ vijjati.|| ||

 

§

 

[7] Katam'assa pañca ceto-khilā pahīnā honti?|| ||

[1] Idha, bhikkhave, bhikkhu satthari na kaṅkhati||
na vicikicchati||
adhimuccati||
sampasīdati.

Yo so bhikkhave bhikkhu satthari na kaṅkhati||
na vicikicchati||
adhimuccati,||
sampasīdati,||
tassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ paṭhamo ceto-khilo pahīno hoti.|| ||

[2] Puna ca paraṃ bhikkhave bhikkhu dhamme na kaṅkhati||
na vicikicchati||
adhimuccati||
sampasīdati.

Yo so bhikkhave bhikkhu dhamme na kaṅkhati||
na vicikicchati||
adhimuccati||
sampasīdati,||
tassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ dutiyo ceto-khilo pahīno hoti.|| ||

[3] Puna ca paraṃ bhikkhave bhikkhu saṅghe na kaṅkhati||
na vicikicchati||
adhimuccati||
sampasīdati.

Yo so bhikkhave bhikkhu saṅghe na kaṅkhati||
na vicikicchati||
adhimuccati||
sampasīdati,||
tassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ tatiyo ceto-khilo pahīno hoti.|| ||

[4] Puna ca paraṃ bhikkhave bhikkhu sikkhāya na kaṅkhati||
na vicikicchati||
adhimuccati||
sampasīdati.

Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati||
na vicikicchati||
adhimuccati||
sampasīdati,||
tassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ namati||
ātap- [103] pāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ catuttho ceto-khilo pahīno hoti.|| ||

[5] Puna ca paraṃ bhikkhave bhikkhu sabrahma-cārīsu na kupito hoti||
atta-mano||
anāhata-citto||
akhila-jāto.|| ||

Yo so bhikkhave bhikkhu sabrahma-cārīsu na kupito hoti||
atta-mano||
anāhata-citto||
akhila-jāto,||
tassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ pañcamo ceto-khilo pahīno hoti.|| ||

Imassa pañca ceto-khilā pahīnā honti.|| ||

 

§

 

[8] Katam'assa pañca cetaso vinibandhā susamucchinnā honti?|| ||

[1] Idha, bhikkhave, bhikkhu kāme vīta-rāgo hoti||
vigata-chando||
vigata-pemo||
vigata-pipāso||
vigata-pariḷāho||
vigata-taṇho.

Yo so bhikkhave bhikkhu kāme vīta-rāgo hoti||
vigata-chando||
vigata-pemo||
vigata-pipāso||
vigata-pariḷāho||
vigata-taṇho,||
tassa cittaṃ namati||
ātappāya||
anuyogāya||
sātacacāya||
padhānāya.

Yassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya||
evam assāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti.|| ||

[2] Puna ca paraṃ bhikkhave bhikkhu kāye vīta-rāgo hoti||
vigata-chando||
vigata-pemo||
vigata-pipāso||
vigata-pariḷāho||
vigata-taṇho.

Yo so bhikkhave bhikkhu kāye vīta-rāgo hoti||
vigata-chando||
vigata-pemo||
vigata-pipāso||
vigata-pariḷāho||
vigata-taṇho,||
tassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Evam assāyaṃ dutiyo cetaso vinibandho susamucchinno hoti.|| ||

[3] Puna ca paraṃ bhikkhave bhikkhu rūpe vīta-rāgo hoti||
vigata-chando||
vigata-pemo||
vigata-pipāso||
vigata-pariḷāho||
vigata-taṇho.

Yo so bhikkhave bhikkhu rūpe vīta-rāgo hoti||
vigata-chando||
vigata-pemo||
vigata-pipāso||
vigata-pariḷāho||
vigata-taṇho,||
tassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya||
evam assāyaṃ tatiyo cetaso vinibandho susamucchinno hoti.|| ||

[4] Puna ca paraṃ bhikkhave bhikkhu na yāva-datthaṃ||
udarāvadehakaṃ||
bhuñjitvā||
seyya-sukhaṃ||
phassa-sukhaṃ||
middha-sukhaṃ||
anuyutto viharati.

Yo so bhikkhave bhikkhu na yāva-datthaṃ||
udarāvadehakaṃ||
bhuñjitvā||
seyya-sukhaṃ||
phassa-sukhaṃ||
middha-sukhaṃ||
anuyutto viharati,||
tassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya||
evam assāyaṃ catuttho cetaso vinibandho susamucchinno hoti.|| ||

[5] Puna ca paraṃ bhikkhave bhikkhu na aññataraṃ||
deva-nikāyaṃ||
paṇidhāya||
Brahma-cariyaṃ carati:||
imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
devo vā||
bhavissāmi deva-ñ-ñataro vā ti.

Yo so bhikkhave bhikkhu na aññataraṃ||
deva-nikāyaṃ||
paṇidhāya||
Brahma-cariyaṃ carati:||
imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariye vā||
devo vā||
bhavissāmi deva-ñ-ñataro vā ti,||
tassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.

Yassa cittaṃ namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya,||
evam assāyaṃ pañcamo cetaso vinibandho susamucchinno hoti.|| ||

Imassa pañca cetaso vinibandhā susamucchinnā honti.|| ||

 

§

 

[9] Yassa kassaci bhikkhave bhikkhuno||
ime pañca ceto-khilā pahīnā,||
ime pañca cetaso vinibandhā susumucchinnā,||
so vat'imasmiṃ Dhamma-Vinaye vuḍḍhiṃ||
virūḷhiṃ||
vepullaṃ||
āpajjissat-ī-ti ṭhāname taṃ vijjati.|| ||

 

§

 

[10] [1] So chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.

[2] Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.

[3] Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.

[4] Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.

Ussoḷhi yeva pañcamī.|| ||

[11] Sa kho so bhikkhave evaṃ ussoḷhī pannaras-aṅga- [104] samannāgato bhikkhu bhabbo abhinibbhidāya,||
bhabbo sambodhāya,||
bhabbo anuttarassa yoga-k-khemassa adhigamāya.

Seyyathā pi, bhikkhave,||
kukkuṭiyā aṇḍāni aṭṭha vā||
dasa va||
dvādasa vā,||
tān'assu kukkuṭiyā||
sammā adhisayitāni,||
sammā pariseditāni,||
sammā paribhāvitāni,||
kiñcā pi tassā kukkuṭiyā||
na evaṃ icchā uppajjeyya:|| ||

'Aho vatime kukkuṭa-potakā||
pādanakha-sikhāya vā||
mukha-tuṇḍakena vā||
aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyun' ti.

Atha kho bhabbā va||
te kukkuṭa potakā pādanakha-sikhāya vā||
mukha-tuṇḍakena vā||
aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ.

Evam eva kho bhikkhave||
evaṃ ussoḷhī pannaras-aṅga-samannāgato||
bhikkhu bhabbo sambodhāya,||
bhabbo abhinibbhidāya,||
bhabbo anuttarassa yoga-k-khemassa adhigamāyā" ti.|| ||

Idam avoca Bhagavā.

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Ceto-Khila Suttaṃ


Contact:
E-mail
Copyright Statement