Majjhima Nikāya
I. Mūlapaṇṇāsa
2. Sīhanāda Vagga
Sutta 18
Madhupiṇḍika Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme.|| ||
Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā patta-cīvaram ādāya Kapilavatthuɱ piṇḍāya pāvisi,||
Kapilavatthusmiɱ piṇḍāya caritvā pacchā-bhattaɱ piṇḍa-pāta-paṭikkanto yena Mahāvanaɱ ten'upasankami divā-vihārāya.|| ||
Mahāvanaɱ ajjhoga-hetvā beluvalaṭṭhikāya mūle divā-vihāraɱ nisīdi.|| ||
Daṇḍapāṇī pi kho Sakko jaŋghā-vihāraɱ anucaŋkama-māno anuvicaramāno yena Mahāvanaɱ ten'upasankami.|| ||
Mahāvanaɱ ajjhoga-hetvā yena beluvalaṭṭhikā yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavatā saddhiɱ sammodi.|| ||
Sammodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā daṇḍam-olubbha eka-m-antaɱ aṭṭhāsi.|| ||
Eka-m-antaɱ ṭhito kho Daṇḍapāṇī Sakko Bhagavantaɱ etad avoca:|| ||
"Kiɱ vādī samaṇo,||
kim akkhāyī" ti?|| ||
"Yathāvādī kho āvuso sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya na kenaci loke viggayha tiṭṭhati,||
yathā ca pana kāmehi visaɱyuttaɱ viharantaɱ taɱ brāhmaṇaɱ akathaŋkathiɱ chinna-kukkuccaɱ bhav-ā-bhave vītataṇhaɱ saññā nānusenti.|| ||
Evaɱ vādī kho ahaɱ āvuso evam akkhāyī" ti.|| ||
Evaɱ vutte Daṇḍapāṇī Sakko sīsaɱ okam- [109] petvā jivhaɱ nillāḷetvā tivisākhaɱ naḷāṭikaɱ naḷāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmi.|| ||
2. Atha kho Bhagavā sāyaṇha-samayaɱ patisallāṇā vuṭṭhito yena Nigrodhārāmo ten'upasankami.|| ||
Upasaŋkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā bhikkhū āmantesi:|| ||
"Idh'āhaɱ bhikkhave pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya Kapilavatthuɱ piṇḍāya pāvisiɱ.|| ||
Kapilavatthusmiɱ piṇḍāya caritvā pacchā-bhattaɱ piṇḍa-pāta-paṭikkanto yena Mahāvanaɱ ten'upasankamiɱ divā-vihārāya.|| ||
Mahāvanaɱ ajjhoga-hetvā beluvalaṭṭhikāya mūle divā-vihāraɱ nisīdiɱ.|| ||
Daṇḍapāṇī pi kho bhikkhave Sakko jaŋghā-vihāraɱ anucaŋkama-māno anuvicaramāno yena Mahāvanaɱ ten'upasankami.|| ||
Mahāvanaɱ ajjhoga-hetvā yena beluvalaṭṭhikā yen'āhaɱ ten'upasankami.|| ||
Upasaŋkamitvā mama saddhiɱ sammodi.|| ||
Sammodanīyaɱ kathaɱ sārāṇiyaɱ vīti-sāretvā daṇḍam-olubbha eka-m-antaɱ aṭṭhāsi.|| ||
Eka-m-antaɱ ṭhito kho bhikkhave Daṇḍapāṇī Sakko maɱ etad avoca:|| ||
"Kiɱ vādī samaṇo,||
kim akkhāyī" ti?|| ||
3. Evaɱ vutte ahaɱ bhikkhave Daṇḍapāṇiɱ Sakkaɱ etad avocaɱ:|| ||
"Yathāvādī kho āvuso sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya na kenaci loke viggayha tiṭṭhati,||
yathā ca pana kāmehi visaɱyuttaɱ viharantaɱ taɱ brāhmaṇaɱ akathaŋkathiɱ chinna-kukkuccaɱ bhav-ā-bhave vītataṇhaɱ saññā nānusenti.|| ||
Evaɱ vādī kho ahaɱ āvuso evamkkhāyī" ti.|| ||
Evaɱ vutte bhikkhave Daṇḍapāṇī Sakko sīsaɱ okampetvā jivhaɱ nillāḷetvā tivisākhaɱ naḷāṭikaɱ naḷāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmī" ti.|| ||
4. Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad avoca:|| ||
"Kiɱ vādī pana bhante Bhagavā sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya na kenaci loke viggayha tiṭṭhati?|| ||
Kathañ ca pana bhante Bhagavantaɱ kāmehi visaɱyuttaɱ viharantaɱ taɱ brāhmaṇaɱ akathaŋkathiɱ chinna-kukkuccaɱ bhav-ā-bhave vītataṇhaɱ saññā nānusentī" ti?|| ||
5. "Yato nidānaɱ bhikkhu purisaɱ papañca-saññā-saŋkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ,||
es'ev'anto rāg-ā-nusayānaɱ,||
es'ev'anto paṭighā'nusayānaɱ,||
es'ev'anto [110] diṭṭhā'nusayānaɱ,||
es'ev'anto vicikicchā'nusayānaɱ,||
es'ev'anto mān-ā-nusayānaɱ,||
es'ev'anto bhava-rāg-ā-nusayānaɱ,||
es'ev'anto avijjā'nusayānaɱ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaɱ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī" ti.|| ||
Idam avoca Bhagavā,||
idaɱ vatvā Sugato uṭṭhāy'āsanā vihāraɱ pāvisi.|| ||
6. Atha kho tesaɱ bhikkhūnaɱ acira-pakkantassa Bhagavato etad ahosi:|| ||
"Idaɱ kho no āvuso Bhagavā saŋkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy'āsanā vihāraɱ paviṭṭho:|| ||
'Yato nidānaɱ bhikkhu purisaɱ papañca-saññā-saŋkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ,||
es'ev'anto rāg-ā-nusayānaɱ,||
es'ev'anto paṭighā'nusayānaɱ,||
es'ev'anto diṭṭhā'nusayānaɱ,||
es'ev'anto vicikicchā'nusayānaɱ,||
es'ev'anto mān-ā-nusayānaɱ,||
es'ev'anto bhava-rāg-ā-nusayānaɱ,||
es'ev'anto avijjā'nusayānaɱ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaɱ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti.|| ||
"Ko nu kho imassa Bhagavatā saŋkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyā" ti?|| ||
7. Atha kho tesaɱ bhikkhūnaɱ etad ahosi:|| ||
"Ayaɱ kho āyasmā Mahā Kaccāno||
Satthu c'eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahma-cārīnaɱ.|| ||
Pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā saŋkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ.|| ||
Yan nūna mayaɱ yen'āyasmā Mahā Kaccāno ten'upasankameyyāma,||
upasankamitvā āyasmantaɱ Mahā Kaccānaɱ etam atthaɱ paṭipuccheyyāmā" ti.|| ||
■
8. Atha kho te bhikkhū yen'āyasmā Mahā Kaccāno ten'upasankamiɱsu.|| ||
Upasaŋkamitvā āyasmatā Mahā Kaccānena saddhiɱ sammodiɱsu.|| ||
Samamodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinnā kho te bhikkhū āyasmantaɱ Mahā Kaccānaɱ etad avocuɱ:|| ||
"Idaɱ kho no āvuso Kaccāna Bhagavā saŋkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy'āsanā vihāraɱ paviṭṭho.|| ||
'Yato nidānaɱ bhikkhu purisaɱ papañca-saññā-saŋkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ,||
es'ev'anto rāg-ā-nusayānaɱ,||
es'ev'anto paṭighā'nusayānaɱ,||
es'ev'anto diṭṭhā'nusayānaɱ,||
es'ev'anto vicikicchā'nusayānaɱ,||
es'ev'anto mān-ā-nusayānaɱ,||
es'ev'anto bhava-rāg-ā-nusayānaɱ,||
es'ev'anto avijjā'nusayānaɱ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaɱ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti.|| ||
Tesaɱ no āvuso Kaccāna amhākaɱ acira-pakkantassa Bhagavato etad ahosi:|| ||
"Idaɱ kho no āvuso Bhagavā saŋkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy'āsanā vihāraɱ paviṭṭho:|| ||
"Yato nidānaɱ bhikkhu purisaɱ papañca-saññā-saŋkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ,||
es'ev'anto rāg-ā-nusayānaɱ,||
es'ev'anto paṭighā'nusayānaɱ,||
es'ev'anto diṭṭhā'nusayānaɱ,||
es'ev'anto vicikicchā'nusayānaɱ,||
es'ev'anto mān-ā-nusayānaɱ,||
es'ev'anto bhava-rāg-ā-nusayānaɱ,||
es'ev'anto avijjā'nusayānaɱ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaɱ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī" ti.|| ||
ko nu kho imassa Bhagavatā saŋkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ vibhajeyyā' ti?|| ||
Tesaɱ no āvuso Kaccāna amhākaɱ etad ahosi:|| ||
'Ayaɱ kho āyasmā Mahā Kaccāno Satthu c'eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrambhacārīnaɱ,||
[111] pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā saŋkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ.|| ||
Yan nūna mayaɱ yen'āyasmā Mahā Kaccāno ten'upasankameyyāma,||
upasankamitvā āyasmantaɱ Mahā Kaccānaɱ etam atthaɱ paṭipuccheyyāmā' ti.|| ||
Vibhajatāyasmā Mahā Kaccāno" ti.|| ||
■
9. "Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato ati-k-kamm'eva mūlaɱ ati-k-kamma khandhaɱ sākhāpalāse sāraɱ pariyesitabbaɱ maññeyya,||
evaɱ sampadam-idaɱ āyasmantānaɱ,||
Satthari sammukhī-bhūte taɱ Bhagavantaɱ atisitvā amhe etam atthaɱ paṭipucchitabbaɱ maññatha.|| ||
So h'āvuso Bhagavā jānaɱ jānāti,||
passaɱ passati,||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto,||
vattā pavattā,||
atthassa ninnetā amatassa dātā,||
dhammassāmi,||
Tathāgato.|| ||
So c'eva pan'etassa kālo ahosi yaɱ Bhagavantaɱ yeva etam atthaɱ paṭipuccheyyātha.|| ||
Yathā no Bhagavā vyākareyya,||
tathā naɱ dhāreyyāthā" ti.|| ||
■
10. "Addh'āvuso Kaccāna Bhagavā jānaɱ jānāti,||
passaɱ passati,||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto,||
vattā pavattā,||
atthassa ninnetā amatassa dātā,||
dhammassāmi,||
Tathāgato.|| ||
So c'eva pan'etassa kālo ahosi yaɱ Bhagavantaɱ yeva etam atthaɱ paṭipuccheyyāma.|| ||
Yathā no Bhagavā vyākareyya,||
tathā naɱ dhāreyyāma.|| ||
Api c'āyasmā Mahā Kaccāno Satthu c'eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahma-cārīnaɱ,||
pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā saŋkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ.|| ||
Vibhajat'āyasmā Mahā Kaccāno agarukatvā" ti.|| ||
11. "Tena h'āvuso suṇātha,||
sādhukaɱ manasi karotha,||
bhāsisasāmī" ti.|| ||
"Evam āvuso" ti kho te bhikkhū āyasmato Mahā Kaccānassa paccassosuɱ||
āyasmā Mahā Kaccāno etad avoca:|| ||
"Yaɱ kho no āvuso Bhagavā saŋkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy'āsanā vihāraɱ paviṭṭho"|| ||
'Yato nidānaɱ bhikkhu purisaɱ papañca-saññā-saŋkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ,||
es'ev'anto rāg-ā-nusayānaɱ,||
es'ev'anto paṭighā'nusayānaɱ,||
es'ev'anto diṭṭhā'nusayānaɱ,||
es'ev'anto vicikicchā'nusayānaɱ,||
es'ev'anto mān-ā-nusayānaɱ,||
es'ev'anto bhava-rāg-ā-nusayānaɱ,||
es'ev'anto avijjā'nusayānaɱ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaɱ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti,|| ||
imassa kho ahaɱ āvuso Bhagavatā saŋkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi:|| ||
12. Cakkhuñ c'āvuso paṭicca rūpe ca uppajjati cakkhu-viññāṇaɱ,||
tiṇṇaɱ saŋgati phasso,||
phassa-paccayā vedanā,||
yaɱ vedeti taɱ [112] sañjānāti,||
yaɱ sañjānāti taɱ vitakketi||
yaɱ vitakketi taɱ papañceti,||
yaɱ papañceti tato nidānaɱ purisaɱ papañca-saññā-saŋkhā samud'ācaranti atīt-ā-nāgata-pacc'uppannesu cakkhu-viññeyyesu rūpesu.|| ||
■
Sotañ c'āvuso paṭicca sadde ca uppajjati sota-viññāṇaɱ,||
tiṇṇaɱ saŋgati phasso,||
phassa-paccayā vedanā,||
yaɱ vedeti taɱ sañjānāti,||
yaɱ sañjānāti taɱ vitakketi,||
yaɱ vitakketi taɱ papañceti,||
yaɱ papañceti tato nidānaɱ purisaɱ papañca-saññā-saŋkhā samud'ācaranti atīt-ā-nāgata-pacc'uppannesu sota-viññeyyesu saddesu.|| ||
■
Ghānañ c'āvuso paṭicca gandhe ca uppajjati ghāna-viññāṇaɱ,||
tiṇṇaɱ saŋgati phasso,||
phassa-paccayā vedanā,||
yaɱ vedeti taɱ sañjānāti,||
yaɱ sañjānāti taɱ vitakketi,||
yaɱ vitakketi taɱ papañceti,||
yaɱ papañceti tato nidānaɱ purisaɱ papañca-saññā-saŋkhā samud'ācaranti atīt-ā-nāgata-pacc'uppannesu ghāna-viññeyyesu gandhesu.|| ||
■
Jivhañ c'āvuso paṭicca rase ca uppajjati jivhā-viññāṇaɱ,||
tiṇṇaɱ saŋgati phasso,||
phassa-paccayā vedanā,||
yaɱ vedeti taɱ sañjānāti,||
yaɱ sañjānāti taɱ vitakketi,||
yaɱ vitakketi taɱ papañceti,||
yaɱ papañceti tato nidānaɱ purisaɱ papañca-saññā-saŋkhā samud'ācaranti atīt-ā-nāgata-pacc'uppannesu jivhā-viññeyyesu rasesu.|| ||
■
Kāyañ c'āvuso paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaɱ,||
tiṇṇaɱ saŋgati phasso,||
phassa-paccayā vedanā,||
yaɱ vedeti taɱ sañjānāti,||
yaɱ sañjānāti taɱ vitakketi,||
yaɱ vitakketi taɱ papañceti,||
yaɱ papañceti tato nidānaɱ purisaɱ papañca-saññā-saŋkhā samud'ācaranti atīt-ā-nāgata-pacc'uppannesu kāya-viññeyyesu phoṭṭhabbesu.|| ||
■
Manañ c'āvuso paṭicca dhamme ca uppajjati mano-viññāṇaɱ,||
tiṇṇaɱ saŋgati phasso,||
phassa-paccayā vedanā,||
yaɱ vedeti taɱ sañjānāti,||
yaɱ sañjānāti taɱ vitakketi,||
yaɱ vitakketi taɱ papañceti,||
yYaɱ papañceti tatonidānaɱ purisaɱ papañca-saññā-saŋkhā samud'ācaranti atīt-ā-nāgata-pacc'uppannesu mano-viññeyyesu dhammesu.|| ||
13. 'So vat'āvuso cakkhusmiɱ sati||
rūpe sati||
cakkhu-viññāṇe sati||
phassa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Phassa-paññattiyā sati||
vedanāpaññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vedanāpaññattiyā sati||
saññā-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Saññā-paññattiyā sati||
vitakka-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vitakka-paññattiyā sati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
■
14. So vat'āvuso sotasmiɱ sati||
sadde sati||
sota-viññāṇe sati||
phassa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Phassa-paññattiyā sati||
vedanāpaññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vedanāpaññattiyā sati||
saññā-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Saññā-paññattiyā sati||
vitakka-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vitakka-paññattiyā sati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
■
'So vat'āvuso ghānasmiɱ sati||
gandhe sati||
ghāna-viññāṇe sati||
phassa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Phassa-paññattiyā sati||
vedanāpaññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vedanāpaññattiyā sati||
saññā-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Saññā-paññattiyā sati||
vitakka-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vitakka-paññattiyā sati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
■
'So vat'āvuso jivhāya sati||
rase sati||
jivhā-viññāṇe sati||
phassa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Phassa-paññattiyā sati||
vedanāpaññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vedanāpaññattiyā sati||
saññā-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Saññā-paññattiyā sati||
vitakka-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vitakka-paññattiyā sati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
■
'So vat'āvuso kāyasmiɱ sati||
phoṭṭhabbe sati||
kāya-viññāṇe sati||
phassa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Phassa-paññattiyā sati||
vedanāpaññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vedanāpaññattiyā sati||
saññā-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Saññā-paññattiyā sati||
vitakka-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vitakka-paññattiyā sati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
■
'So vat'āvuso manasmiɱ sati||
dhamme sati||
mano-viññāṇe sati||
phassa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Phassa-paññattiyā sati||
vedanāpaññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vedanāpaññattiyā sati||
saññā-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Saññā-paññattiyā sati||
vitakka-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
'Vitakka-paññattiyā sati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
ṭhānam etaɱ vijjati.|| ||
15. 'So vat'āvuso cakkhusmiɱ asati||
rūpe asati||
cakkhu-viññāṇe asati||
phassa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Phassa-paññattiyā asati||
vedanāpaññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Vedanāpaññattiyā asati||
saññā-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Saññā-paññattiyā asati||
vitakka-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati|| ||
'Vitakka-paññattiyā asati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
■
16. 'So vat'āvuso sotasmiɱ asati||
sadde asati||
sota-viññāṇe asati||
phassa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Phassa-paññattiyā asati||
vedanāpaññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Vedanāpaññattiyā asati||
saññā-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Saññā-paññattiyā asati||
vitakka-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati|| ||
'Vitakka-paññattiyā asati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
■
'So vat'āvuso ghānasmiɱ asati||
gandhe asati||
ghāna-viññāṇe asati||
phassa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Phassa-paññattiyā asati||
vedanāpaññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Vedanāpaññattiyā asati||
saññā-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Saññā-paññattiyā asati||
vitakka-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati|| ||
'Vitakka-paññattiyā asati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
■
'So vat'āvuso jivhāya asati||
rase asati||
jivhā-viññāṇe asati||
phassa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Phassa-paññattiyā asati||
vedanāpaññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Vedanāpaññattiyā asati||
saññā-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Saññā-paññattiyā asati||
vitakka-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati|| ||
'Vitakka-paññattiyā asati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
■
'So vat'āvuso kāyasmiɱ asati||
phoṭṭhabbe asati||
kāya-viññāṇe asati||
phassa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Phassa-paññattiyā asati||
vedanāpaññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Vedanāpaññattiyā asati||
saññā-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Saññā-paññattiyā asati||
vitakka-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati|| ||
'Vitakka-paññattiyā asati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
■
'So vat'āvuso manasmiɱ asati||
dhamme asati||
mano-viññāṇe asati||
phassa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Phassa-paññattiyā asati||
vedanāpaññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Vedanāpaññattiyā asati||
saññā-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
'Saññā-paññattiyā asati||
vitakka-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati|| ||
'Vitakka-paññattiyā asati||
papañca-saññā-saŋkhā-samudā-caraṇa-paññattiɱ paññā-pessatī' ti||
n'etaɱ ṭhānaɱ vijjati.|| ||
■
17. Yaɱ kho no āvuso Bhagavā saŋ- [113] khittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy'āsanā vihāraɱ paviṭṭho:|| ||
'Yato nidānaɱ bhikkhu purisaɱ papañca-saññā-saŋkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ,||
es'ev'anto rāg-ā-nusayānaɱ,||
es'ev'anto paṭighā'nusayānaɱ,||
es'ev'anto diṭṭhā'nusayānaɱ,||
es'ev'anto vicikicchā'nusayānaɱ,||
es'ev'anto mān-ā-nusayānaɱ,||
es'ev'anto bhava-rāg-ā-nusayānaɱ,||
es'ev'anto avijjā'nusayānaɱ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaɱ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti,|| ||
imassa kho ahaɱ āvuso Bhagavatā saŋkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi.|| ||
Ākaŋkha-mānā ca pana tumhe āyasmanto Bhagavantaɱ yeva upasankamitvā etam atthaɱ paṭipuccheyyātha.|| ||
Yathā no Bhagavā vyākaroti tathā naɱ dhāreyyāthā" ti.|| ||
18. Atha kho te bhikkhū āyasmato Mahā Kaccānassa bhāsitaɱ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā yena Bhagavā ten'upasankamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ:|| ||
19. "Yaɱ kho no bhante Bhagavā saŋkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy'āsanā vihāraɱ paviṭṭho:|| ||
Idaɱ kho no āvuso bhante Bhagavā saŋkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy'āsanā vihāraɱ paviṭṭho:|| ||
'Yato nidānaɱ bhikkhu purisaɱ papañca-saññā-saŋkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ,||
es'ev'anto rāg-ā-nusayānaɱ,||
es'ev'anto paṭighā'nusayānaɱ,||
es'ev'anto diṭṭhā'nusayānaɱ,||
es'ev'anto vicikicchā'nusayānaɱ,||
es'ev'anto mān-ā-nusayānaɱ,||
es'ev'anto bhava-rāg-ā-nusayānaɱ,||
es'ev'anto avijjā'nusayānaɱ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaɱ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti.|| ||
Tesaɱ no bhante amhākaɱ acira-pakkantassa Bhagavato etad ahosi:|| ||
"Idaɱ kho no āvuso Bhagavā saŋkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy'āsanā vihāraɱ paviṭṭho:|| ||
'Yato nidānaɱ bhikkhu purisaɱ papañca-saññā-saŋkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ,||
es'ev'anto rāg-ā-nusayānaɱ,||
es'ev'anto paṭighā'nusayānaɱ,||
es'ev'anto diṭṭhā'nusayānaɱ,||
es'ev'anto vicikicchā'nusayānaɱ,||
es'ev'anto mān-ā-nusayānaɱ,||
es'ev'anto bhava-rāg-ā-nusayānaɱ,||
es'ev'anto avijjā'nusayānaɱ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaɱ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti.|| ||
Ko nu kho imassa Bhagavatā saŋkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyā" ti?|| ||
"Tesaɱ no bhante amhākaɱ etad ahosi:|| ||
'Ayaɱ kho āyasmā Mahā Kaccāno Satthu c'eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahma-cārīnaɱ pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā saŋkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ.|| ||
Yan nūna mayaɱ yen'āyasmā Mahā Kaccāno ten'upasankameyyāma,||
upasankamitvā āyasmantaɱ Mahā Kaccānaɱ etam atthaɱ paṭipuccheyyāmāti.|| ||
21. Atha kho mayaɱ bhante yen'āyasmā Mahā Kaccāno ten'upasankamimha,||
upasankamitvā āyasmantaɱ [114] Mahā Kaccānaɱ etam atthaɱ paṭipucchimha.|| ||
Tesaɱ no bhante āyasmatā Mahā Kaccānena||
imehi ākārehi||
imehi padehi||
vyañjanehi attho vibhatto" ti.|| ||
22. "Paṇḍito bhikkhave Mahā Kaccāno,||
mahā-pañño bhikkhave Mahā Kaccāno.|| ||
Mañ'ce pi tumhe bhikkhave etam atthaɱ paṭipuccheyyātha,||
aham pi taɱ evam evaɱ vyākareyyaɱ,||
yathā taɱ Mahā Kaccānena vyākataɱ eso c'ev'etassa attho,||
evañ ca naɱ dhārethā" ti.|| ||
23. Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad avoca:|| ||
Seyyathā pi bhante puriso jighacchā-du-b-balyapareto madhupiṇḍikaɱ adhigaccheyya,||
so yato yato sāyeyya labhetha sāduɱ rasaɱ asecanakaɱ,||
evam eva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhamma-pariyāyassa paññāya atthaɱ upapari-k-kheyya labheth'eva atta-manataɱ,||
labhetha cetaso pasādaɱ.|| ||
Ko nāmo ayaɱ bhante dhamma-pariyāyo" ti?|| ||
"Tasmā ti ha tvaɱ Ānanda,||
imaɱ dhamma-pariyā'yaɱ Madhupiṇḍikapariyāyo t'eva naɱ dhārehī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.|| ||
Madhupiṇḍikasuttaɱ aṭṭhamaɱ