Majjhima Nikāya
					1. Mūla-Paṇṇāsa
					2. Sīhanāda Vagga
					Sutta 18
Madhu-Piṇḍika Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sakkesu viharati||
					Kapilavatthusmiṃ||
					Nigrodhārāme.|| ||
[2] Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā||
					patta-cīvaram ādāya||
					Kapilavatthuṃ piṇḍāya pāvisi.|| ||
Kapilavatthusmiṃ piṇḍāya caritvā||
					pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto||
					yena Mahāvanaṃ ten'upasaṅkami||
					divā-vihārāya.|| ||
Mahāvanaṃ ajjhoga-hetvā||
					beluva-laṭṭhikāya mūle||
					divā-vihāraṃ nisīdi.|| ||
Daṇḍapāṇī pi kho Sakko||
					jaṅghā-vihāraṃ||
					anucaṅkamamāno||
					anuvicaramāno||
					yena Mahāvanaṃ ten'upasaṅkami.|| ||
Mahāvanaṃ ajjhoga-hetvā||
					yena beluva-laṭṭhikā||
					yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā||
					daṇḍam-olubbha eka-m-antaṃ aṭṭhāsi.|| ||
Eka-m-antaṃ ṭhito kho||
					Daṇḍapāṇī Sakko Bhagavantaṃ etad avoca:|| ||
"Kiṃ vādī samaṇo,||
					kim akkhāyī" ti?|| ||
"Yathā-vādī kho āvuso||
					sa-devake loke||
					sa-Mārake||
					sa-brahmake,||
					sa-s-samaṇa-brāhmaṇiyā pajāya||
					sa-deva-manussāya||
					na kenaci loke viggayha tiṭṭhati,||
					yathā ca pana kāmehi||
					visaṃyuttaṃ||
					viharantaṃ||
					taṃ brāhmaṇaṃ akathaṃ-kathiṃ||
					chinna-kukkuccaṃ||
					bhavābhave||
					vīta-taṇhaṃ saññā nānusenti.|| ||
Evaṃ vādī kho ahaṃ āvuso||
					evam akkhāyī" ti.|| ||
Evaṃ vutte Daṇḍapāṇī Sakko||
					sīsaṃ okam- [109] petvā||
					jivhaṃ nillāḷetvā||
					tivisākhaṃ nalāṭikaṃ nalāṭe||
					vuṭṭhāpetvā daṇḍam-olubbha pakkāmi.|| ||
§
[3] Atha kho Bhagavā sāyaṇha-samayaṃ||
					patisallāṇā vuṭṭhito||
					yena Nigrodhārāmo ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā bhikkhū āmantesi:|| ||
"Idh'āhaṃ bhikkhave pubbaṇha-samayaṃ nivāsetvā||
					patta-cīvaraṃ ādāya||
					Kapilavatthuṃ piṇḍāya pāvisiṃ.|| ||
Kapilavatthusmiṃ piṇḍāya caritvā||
					pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto||
					yena Mahāvanaṃ ten'upasaṅkamiṃ||
					divā-vihārāya.|| ||
Mahāvanaṃ ajjhoga-hetvā||
					beluva-laṭṭhikāya mūle||
					divā-vihāraṃ nisīdiṃ.|| ||
Daṇḍapāṇī pi kho bhikkhave Sakko||
					jaṅghā-vihāraṃ||
					anucaṅkamamāno||
					anuvicaramāno||
					yena Mahāvanaṃ ten'upasaṅkami.|| ||
Mahāvanaṃ ajjhoga-hetvā||
					yena beluva-laṭṭhikā||
					yenāhaṃ ten'upasaṅkami.|| ||
Upasaṅkamitvā mama saddhiṃ sammodi.|| ||
Sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā||
					daṇḍam-olubbha eka-m-antaṃ aṭṭhāsi.|| ||
Eka-m-antaṃ ṭhito kho bhikkhave||
					Daṇḍapāṇī Sakko maṃ etad avoca:|| ||
"Kiṃ vādī samaṇo,||
					kim akkhāyī" ti?|| ||
Evaṃ vutte ahaṃ bhikkhave||
					Daṇḍapāṇiṃ Sakkaṃ etad avocaṃ:|| ||
"Yathā-vādī kho āvuso||
					sa-devake loke||
					sa-Mārake||
					sa-brahmake,||
					sa-s-samaṇa-brāhmaṇiyā pajāya||
					sadeva-manussāya||
					na kenaci loke viggayha tiṭṭhati,||
					yathā ca pana kāmehi||
					visaṃyuttaṃ||
					viharantaṃ||
					taṃ brāhmaṇaṃ akathaṃ-kathiṃ||
					chinna-kukkuccaṃ||
					bhavābhave||
					vīta-taṇhaṃ saññā nānusenti.|| ||
Evaṃ vādī kho ahaṃ āvuso||
					evam akkhāyī" ti.|| ||
Evaṃ vutte bhikkhave||
					Daṇḍapāṇī Sakko sīsaṃ okampetvā||
					jivhaṃ nillāḷetvā||
					tivisākhaṃ nalāṭikaṃ nalāṭe||
					vuṭṭhāpetvā daṇḍam-olubbha pakkāmī" ti.|| ||
§
[4] Evaṃ vutte aññataro bhikkhu||
					Bhagavantaṃ etad avoca:|| ||
"Kiṃ vādī pana bhante Bhagavā||
					sa-devake loke||
					sa-Mārake||
					sa-brahmake,||
					sa-s-samaṇa-brāhmaṇiyā pajāya||
					sadeva-manussāya||
					na kenaci loke viggayha tiṭṭhati?|| ||
Kathañ ca pana bhante Bhagavantaṃ kāmehi||
					visaṃyuttaṃ||
					viharantaṃ||
					taṃ brāhmaṇaṃ akathaṃ-kathiṃ||
					chinna-kukkuccaṃ||
					bhavābhave||
					vīta-taṇhaṃ saññā nānusentī" ti?|| ||
[5] "Yato nidānaṃ bhikkhu||
					purisaṃ papañca-saññā-saṅkhā samud'ācaranti,||
					ettha ce n'atthi abhinanditabbaṃ||
					abhivaditabbaṃ||
					ajjhosetabbaṃ,||
					es'ev'anto rāgānusayānaṃ,||
					es'ev'anto paṭighānusayānaṃ,||
					es'ev'anto [110] diṭṭh'ānusayānaṃ,||
					es'ev'anto vicikicchānusayānaṃ,||
					es'ev'anto mānānusayānaṃ,||
					es'ev'anto bhava-rāgānusayānaṃ,||
					es'ev'anto avijjānusayānaṃ,||
					es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṃ.|| ||
Etth'ete pāpakā akusalā dhammā||
					aparisesā nirujjhantī" ti.|| ||
Idam avoca Bhagavā.|| ||
Idaṃ vatvā Sugato||
					uṭṭhāy'āsanā vihāraṃ pāvisi.|| ||
§
[6] Atha kho tesaṃ bhikkhūnaṃ acira-pakkantassa Bhagavato etad ahosi:|| ||
"Idaṃ kho no āvuso Bhagavā||
					saṅkhittena uddesaṃ uddisitvā||
					vitthārena atthaṃ avibhajitvā||
					uṭṭhāy'āsanā vihāraṃ paviṭṭho:|| ||
'Yato nidānaṃ bhikkhu||
					purisaṃ papañca-saññā-saṅkhā samud'ācaranti,||
					ettha ce n'atthi abhinanditabbaṃ||
					abhivaditabbaṃ||
					ajjhosetabbaṃ,||
					es'ev'anto rāgānusayānaṃ,||
					es'ev'anto paṭighānusayānaṃ,||
					es'ev'anto diṭṭh'ānusayānaṃ,||
					es'ev'anto vicikicchānusayānaṃ,||
					es'ev'anto mānānusayānaṃ,||
					es'ev'anto bhava-rāgānusayānaṃ,||
					es'ev'anto avijjānusayānaṃ,||
					es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṃ.|| ||
Etth'ete pāpakā akusalā dhammā||
					aparisesā nirujjhantī' ti.|| ||
"Ko nu kho imassa Bhagavatā||
					saṅkhittena uddesassa uddiṭṭhassa||
					vitthārena atthaṃ avibhattassa||
					vitthārena atthaṃ vibhajeyyā" ti?|| ||
[7] Atha kho tesaṃ bhikkhūnaṃ etad ahosi:|| ||
"Ayaṃ kho āyasmā Mahā Kaccāno||
					Satthu c'eva saṃvaṇṇito||
					sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ.|| ||
Pahoti c'āyasmā Mahā Kaccāno||
					imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa||
					vitthārena atthaṃ avibhattassa||
					vitthārena atthaṃ vibhajituṃ.|| ||
Yan nūna mayaṃ yen'āyasmā Mahā Kaccāno ten'upasaṅkameyyāma,||
					upasaṅkamitvā āyasmantaṃ Mahā Kaccānaṃ||
					etam atthaṃ paṭipuccheyyāmā" ti?|| ||
■
[8] Atha kho te bhikkhū yen'āyasmā Mahā Kaccāno ten'upasaṅkamiṃsu.|| ||
Upasaṅkamitvā āyasmatā Mahā Kaccānena saddhiṃ sammodiṃsu.|| ||
Samamodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||
Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Mahā Kaccānaṃ etad avocuṃ:|| ||
"Idaṃ kho no āvuso Kaccāna Bhagavā||
					saṅkhittena uddesaṃ uddisitvā||
					vitthārena atthaṃ avibhajitvā||
					uṭṭhāy'āsanā vihāraṃ paviṭṭho.|| ||
'Yato nidānaṃ bhikkhu||
					purisaṃ papañca-saññā-saṅkhā samud'ācaranti,||
					ettha ce n'atthi abhinanditabbaṃ||
					abhivaditabbaṃ||
					ajjhosetabbaṃ,||
					es'ev'anto rāgānusayānaṃ,||
					es'ev'anto paṭighānusayānaṃ,||
					es'ev'anto diṭṭh'ānusayānaṃ,||
					es'ev'anto vicikicchānusayānaṃ,||
					es'ev'anto mānānusayānaṃ,||
					es'ev'anto bhava-rāgānusayānaṃ,||
					es'ev'anto avijjānusayānaṃ,||
					es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṃ.|| ||
Etth'ete pāpakā akusalā dhammā||
					aparisesā nirujjhantī' ti.|| ||
Tesaṃ no āvuso Kaccāna amhākaṃ acira-pakkantassa Bhagavato etad ahosi:|| ||
'Idaṃ kho no āvuso Bhagavā||
					saṅkhittena uddesaṃ uddisitvā||
					vitthārena atthaṃ avibhajitvā||
					uṭṭhāy'āsanā vihāraṃ paviṭṭho:|| ||
"Yato nidānaṃ bhikkhu||
					purisaṃ papañca-saññā-saṅkhā samud'ācaranti,||
					ettha ce n'atthi abhinanditabbaṃ||
					abhivaditabbaṃ||
					ajjhosetabbaṃ,||
					es'ev'anto rāgānusayānaṃ,||
					es'ev'anto paṭighānusayānaṃ,||
					es'ev'anto diṭṭh'ānusayānaṃ,||
					es'ev'anto vicikicchānusayānaṃ,||
					es'ev'anto mānānusayānaṃ,||
					es'ev'anto bhava-rāgānusayānaṃ,||
					es'ev'anto avijjānusayānaṃ,||
					es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṃ.|| ||
Etth'ete pāpakā akusalā dhammā||
					aparisesā nirujjhantī' ti.|| ||
Ko nu kho imassa Bhagavatā||
					saṅkhittena uddesassa uddiṭṭhassa||
					vitthārena atthaṃ vibhajeyyā' ti?|| ||
Tesaṃ no āvuso Kaccāna amhākaṃ etad ahosi:|| ||
'Ayaṃ kho āyasmā Mahā Kaccāno Satthu c'eva saṃvaṇṇito||
					sambhāvito ca viññūnaṃ sabrambhacārīnaṃ,||
					[111] pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā||
					saṅkhittena uddesassa uddiṭṭhassa||
					vitthārena atthaṃ avibhattassa||
					vitthārena atthaṃ vibhajituṃ.|| ||
Yan nūna mayaṃ yen'āyasmā Mahā Kaccāno ten'upasaṅkameyyāma,||
					upasaṅkamitvā āyasmantaṃ Mahā Kaccānaṃ etam atthaṃ paṭipuccheyyāmā' ti?|| ||
Vibhajatāyasmā Mahā Kaccāno" ti.|| ||
§
[9] "Seyyathā pi āvuso puriso sāratthiko||
					sāragavesī||
					sārapariyesanaṃ||
					caramāno mahato rukkhassa tiṭṭhato||
					sāravato ati-k-kamm'eva||
					mūlaṃ ati-k-kamma||
					khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya,||
					evaṃ sampadam-idaṃ āyasmantānaṃ,||
					Satthari sammukhī-bhūte||
					taṃ Bhagavantaṃ atisitvā amhe||
					etam atthaṃ paṭipucchitabbaṃ maññatha.|| ||
So h'āvuso Bhagavā jānaṃ jānāti,||
					passaṃ passati,||
					cakkhu-bhūto||
					ñāṇa-bhūto||
					dhamma-bhūto||
					brahma-bhūto,||
					vattā pavattā,||
					atthassa ninnetā amatassa dātā,||
					dhammassāmi,||
					Tathāgato.|| ||
So c'eva pan'etassa kālo ahosi yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyātha.|| ||
Yathā no Bhagavā vyākareyya,||
					tathā naṃ dhāreyyāthā" ti.|| ||
■
[10] "Addh'āvuso Kaccāna Bhagavā jānaṃ jānāti,||
					passaṃ passati,||
					cakkhu-bhūto||
					ñāṇa-bhūto||
					dhamma-bhūto||
					brahma-bhūto,||
					vattā pavattā,||
					atthassa ninnetā amatassa dātā,||
					dhammassāmi,||
					Tathāgato.|| ||
So c'eva pan'etassa kālo ahosi yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyāma.|| ||
Yathā no Bhagavā vyākareyya,||
					tathā naṃ dhāreyyāma.|| ||
Api c'āyasmā Mahā Kaccāno Satthu c'eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ,||
					pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā||
					saṅkhittena uddesassa uddiṭṭhassa||
					vitthārena atthaṃ avibhattassa||
					vitthārena atthaṃ vibhajituṃ.|| ||
Vibhajat'āyasmā Mahā Kaccāno agarukatvā" ti.|| ||
§
[11] "Tena h'āvuso suṇātha,||
					sādhukaṃ manasi karotha,||
					bhāsisasāmī" ti.|| ||
"Evam āvuso" ti kho te bhikkhū āyasmato Mahā Kaccānassa paccassosuṃ||
					āyasmā Mahā Kaccāno etad avoca:|| ||
"Yaṃ kho no āvuso Bhagavā||
					saṅkhittena uddesaṃ uddisitvā||
					vitthārena atthaṃ avibhajitvā||
					uṭṭhāy'āsanā vihāraṃ paviṭṭho:|| ||
'Yato nidānaṃ bhikkhu purisaṃ papañca-saññā-saṅkhā samud'ācaranti,||
					ettha ce n'atthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ,||
					es'ev'anto rāgānusayānaṃ,||
					es'ev'anto paṭighānusayānaṃ,||
					es'ev'anto diṭṭh'ānusayānaṃ,||
					es'ev'anto vicikicchānusayānaṃ,||
					es'ev'anto mānānusayānaṃ,||
					es'ev'anto bhava-rāgānusayānaṃ,||
					es'ev'anto avijjānusayānaṃ,||
					es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṃ,||
					etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti,|| ||
imassa kho ahaṃ āvuso Bhagavatā||
					saṅkhittena uddesassa uddiṭṭhassa||
					vitthārena atthaṃ avibhattassa||
					evaṃ vitthārena atthaṃ ājānāmi:|| ||
[12] [1] Cakkhuñ c'āvuso paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ,||
					tiṇṇaṃ saṅgati phasso,||
					phassa-paccayā vedanā,||
					yaṃ vedeti taṃ [112] sañjānāti,||
					yaṃ sañjānāti taṃ vitakketi||
					yaṃ vitakketi taṃ papañceti,||
					yaṃ papañceti tato nidānaṃ purisaṃ||
					papañca-saññā-saṅkhā samud'ācaranti||
					atītānāgata-pacc'uppannesu||
					cakkhu-viññeyyesu rūpesu.|| ||
■
 [2] Sotañ c'āvuso paṭicca sadde ca uppajjati sota-viññāṇaṃ,||
					tiṇṇaṃ saṅgati phasso,||
					phassa-paccayā vedanā,||
					yaṃ vedeti taṃ sañjānāti,||
					yaṃ sañjānāti taṃ vitakketi,||
					yaṃ vitakketi taṃ papañceti,||
					yaṃ papañceti tato nidānaṃ purisaṃ||
					papañca-saññā-saṅkhā samud'ācaranti||
					atītānāgata-pacc'uppannesu||
					sota-viññeyyesu saddesu.|| ||
■
 [3] Ghānañ c'āvuso paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ,||
					tiṇṇaṃ saṅgati phasso,||
					phassa-paccayā vedanā,||
					yaṃ vedeti taṃ sañjānāti,||
					yaṃ sañjānāti taṃ vitakketi,||
					yaṃ vitakketi taṃ papañceti,||
					yaṃ papañceti tato nidānaṃ purisaṃ||
					papañca-saññā-saṅkhā samud'ācaranti||
					atītānāgata-pacc'uppannesu||
					ghāna-viññeyyesu gandhesu.|| ||
■
 [4] Jivhañ c'āvuso paṭicca rase ca uppajjati jivhā-viññāṇaṃ,||
					tiṇṇaṃ saṅgati phasso,||
					phassa-paccayā vedanā,||
					yaṃ vedeti taṃ sañjānāti,||
					yaṃ sañjānāti taṃ vitakketi,||
					yaṃ vitakketi taṃ papañceti,||
					yaṃ papañceti tato nidānaṃ purisaṃ||
					papañca-saññā-saṅkhā samud'ācaranti||
					atītānāgata-pacc'uppannesu||
					jivhā-viññeyyesu rasesu.|| ||
■
 [5] Kāyañ c'āvuso paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ,||
					tiṇṇaṃ saṅgati phasso,||
					phassa-paccayā vedanā,||
					yaṃ vedeti taṃ sañjānāti,||
					yaṃ sañjānāti taṃ vitakketi,||
					yaṃ vitakketi taṃ papañceti,||
					yaṃ papañceti tato nidānaṃ purisaṃ||
					papañca-saññā-saṅkhā samud'ācaranti||
					atītānāgata-pacc'uppannesu||
					kāya-viññeyyesu phoṭṭhabbesu.|| ||
■
 [6] Manañ c'āvuso paṭicca dhamme ca uppajjati mano-viññāṇaṃ,||
					tiṇṇaṃ saṅgati phasso,||
					phassa-paccayā vedanā,||
					yaṃ vedeti taṃ sañjānāti,||
					yaṃ sañjānāti taṃ vitakketi,||
					yaṃ vitakketi taṃ papañceti,||
					yaṃ papañceti tatonidānaṃ purisaṃ||
					papañca-saññā-saṅkhā samud'ācaranti||
					atītānāgata-pacc'uppannesu||
					mano-viññeyyesu dhammesu.|| ||
§
[13] [1] So vat'āvuso cakkhusmiṃ sati||
					rūpe sati||
					cakkhu-viññāṇe sati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Phassa-paññattiyā sati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vedanā-paññattiyā sati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Saññā-paññattiyā sati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vitakka-paññattiyā sati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
■
[2] So vat'āvuso sotasmiṃ sati||
					sadde sati||
					sota-viññāṇe sati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Phassa-paññattiyā sati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vedanā-paññattiyā sati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Saññā-paññattiyā sati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vitakka-paññattiyā sati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
■
[3] So vat'āvuso ghānasmiṃ sati||
					gandhe sati||
					ghāna-viññāṇe sati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Phassa-paññattiyā sati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vedanā-paññattiyā sati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Saññā-paññattiyā sati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vitakka-paññattiyā sati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
■
[4] So vat'āvuso jivhāya sati||
					rase sati||
					jivhā-viññāṇe sati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Phassa-paññattiyā sati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vedanā-paññattiyā sati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Saññā-paññattiyā sati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vitakka-paññattiyā sati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
■
[5] So vat'āvuso kāyasmiṃ sati||
					phoṭṭhabbe sati||
					kāya-viññāṇe sati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Phassa-paññattiyā sati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vedanā-paññattiyā sati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Saññā-paññattiyā sati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vitakka-paññattiyā sati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
■
[6] So vat'āvuso manasmiṃ sati||
					dhamme sati||
					mano-viññāṇe sati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Phassa-paññattiyā sati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vedanā-paññattiyā sati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Saññā-paññattiyā sati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
Vitakka-paññattiyā sati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					ṭhānam etaṃ vijjati.|| ||
§
[14] [1] So vat'āvuso cakkhusmiṃ asati||
					rūpe asati||
					cakkhu-viññāṇe asati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Phassa-paññattiyā asati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Vedanā-paññattiyā asati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Saññā-paññattiyā asati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati|| ||
Vitakka-paññattiyā asati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
■
[2] So vat'āvuso sotasmiṃ asati||
					sadde asati||
					sota-viññāṇe asati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Phassa-paññattiyā asati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Vedanā-paññattiyā asati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Saññā-paññattiyā asati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati|| ||
Vitakka-paññattiyā asati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
■
[3] So vat'āvuso ghānasmiṃ asati||
					gandhe asati||
					ghāna-viññāṇe asati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Phassa-paññattiyā asati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Vedanā-paññattiyā asati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Saññā-paññattiyā asati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati|| ||
Vitakka-paññattiyā asati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
■
[4] So vat'āvuso jivhāya asati||
					rase asati||
					jivhā-viññāṇe asati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Phassa-paññattiyā asati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Vedanā-paññattiyā asati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Saññā-paññattiyā asati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati|| ||
Vitakka-paññattiyā asati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
■
[5] So vat'āvuso kāyasmiṃ asati||
					phoṭṭhabbe asati||
					kāya-viññāṇe asati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Phassa-paññattiyā asati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Vedanā-paññattiyā asati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Saññā-paññattiyā asati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati|| ||
Vitakka-paññattiyā asati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
■
[6] So vat'āvuso manasmiṃ asati||
					dhamme asati||
					mano-viññāṇe asati||
					'Phassa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Phassa-paññattiyā asati||
					'Vedanā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Vedanā-paññattiyā asati||
					'Saññā-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
Saññā-paññattiyā asati||
					'Vitakka-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati|| ||
Vitakka-paññattiyā asati||
					'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṃ paññā-pessatī' ti||
					n'etaṃ ṭhānaṃ vijjati.|| ||
■
[15] Yaṃ kho no āvuso Bhagavā||
					saṇ- [113] khittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy'āsanā vihāraṃ paviṭṭho:|| ||
'Yato nidānaṃ bhikkhu purisaṃ papañca-saññā-saṅkhā samud'ācaranti,||
					ettha ce n'atthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ,||
					es'ev'anto rāgānusayānaṃ,||
					es'ev'anto paṭighānusayānaṃ,||
					es'ev'anto diṭṭh'ānusayānaṃ,||
					es'ev'anto vicikicchānusayānaṃ,||
					es'ev'anto mānānusayānaṃ,||
					es'ev'anto bhava-rāgānusayānaṃ,||
					es'ev'anto avijjānusayānaṃ,||
					es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṃ,||
					etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti,|| ||
imassa kho ahaṃ āvuso Bhagavatā||
					saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa||
					evaṃ vitthārena atthaṃ ājānāmi.|| ||
Ākaṅkha-mānā ca pana tumhe āyasmanto Bhagavantaṃ yeva upasaṅkamitvā||
					etam atthaṃ paṭipuccheyyātha.|| ||
Yathā no Bhagavā vyākaroti||
					tathā naṃ dhāreyyāthā" ti.|| ||
§
[16] Atha kho te bhikkhū āyasmato Mahā Kaccānassa bhāsitaṃ||
					abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā||
					yena Bhagavā ten'upasaṅkamiṃsu.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||
Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||
[17] "Yaṃ kho no bhante Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy'āsanā vihāraṃ paviṭṭho:|| ||
Idaṃ kho no āvuso bhante Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy'āsanā vihāraṃ paviṭṭho:|| ||
'Yato nidānaṃ bhikkhu purisaṃ papañca-saññā-saṅkhā samud'ācaranti,||
					ettha ce n'atthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ,||
					es'ev'anto rāgānusayānaṃ,||
					es'ev'anto paṭighānusayānaṃ,||
					es'ev'anto diṭṭh'ānusayānaṃ,||
					es'ev'anto vicikicchānusayānaṃ,||
					es'ev'anto mānānusayānaṃ,||
					es'ev'anto bhava-rāgānusayānaṃ,||
					es'ev'anto avijjānusayānaṃ,||
					es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṃ,||
					etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti.|| ||
Tesaṃ no bhante amhākaṃ acira-pakkantassa Bhagavato etad ahosi:|| ||
"Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy'āsanā vihāraṃ paviṭṭho:|| ||
'Yato nidānaṃ bhikkhu purisaṃ papañca-saññā-saṅkhā samud'ācaranti,||
					ettha ce n'atthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ,||
					es'ev'anto rāgānusayānaṃ,||
					es'ev'anto paṭighānusayānaṃ,||
					es'ev'anto diṭṭh'ānusayānaṃ,||
					es'ev'anto vicikicchānusayānaṃ,||
					es'ev'anto mānānusayānaṃ,||
					es'ev'anto bhava-rāgānusayānaṃ,||
					es'ev'anto avijjānusayānaṃ,||
					es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṃ,||
					etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā" ti?|| ||
"Tesaṃ no bhante amhākaṃ etad ahosi:|| ||
'Ayaṃ kho āyasmā Mahā Kaccāno Satthu c'eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.|| ||
Yan nūna mayaṃ yen'āyasmā Mahā Kaccāno ten'upasaṅkameyyāma,||
					upasaṅkamitvā āyasmantaṃ Mahā Kaccānaṃ etam atthaṃ paṭipuccheyyāmā' ti?|| ||
[18] Atha kho mayaṃ bhante yen'āyasmā Mahā Kaccāno ten'upasaṅkamimha,||
					upasaṅkamitvā āyasmantaṃ [114] Mahā Kaccānaṃ etam atthaṃ paṭipucchimha.|| ||
Tesaṃ no bhante āyasmatā Mahā Kaccānena||
					imehi ākārehi||
					imehi padehi||
					vyañjanehi attho vibhatto" ti.|| ||
[19] "Paṇḍito bhikkhave Mahā Kaccāno,||
					mahā-pañño bhikkhave Mahā Kaccāno.|| ||
Mañ'ce pi tumhe bhikkhave etam atthaṃ paṭipuccheyyātha,||
					aham pi taṃ evam evaṃ vyākareyyaṃ,||
					yathā taṃ Mahā Kaccānena vyākataṃ eso c'ev'etassa attho,||
					evañ ca naṃ dhārethā" ti.|| ||
[20] Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:|| ||
Seyyathā pi bhante puriso jigha-c-chā-du-b-balyapareto madhupiṇḍikaṃ adhigaccheyya,||
					so yato yato sāyeyya labhetha sāduṃ rasaṃ asecanakaṃ,||
					evam eva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhamma-pariyāyassa paññāya atthaṃ upapari-k-kheyya labheth'eva atta-manataṃ,||
					labhetha cetaso pasādaṃ.|| ||
Ko nāmo ayaṃ bhante dhamma-pariyāyo" ti?|| ||
"Tasmātiha tvaṃ Ānanda,||
					imaṃ dhamma-pariyā'yaṃ Madhupiṇḍikapariyāyo t'eva naṃ dhārehī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Ānando Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||
Madhu-Piṇḍika Suttaṃ