Majjhima Nikāya
I. Mūlapaṇṇāsa
3. Tatiya Vagga
Sutta 22
Alagaddūpama Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][nypo][than][ntbb][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthīyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhi-pubbassa eva-rūpaɱ pāpakaɱ diṭṭhi-gataɱ uppannaɱ hoti:|| ||
"Tathā'haɱ Bhagavatā dhammāɱ desitaɱ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā" ti.|| ||
Assosuɱ kho sambahulā bhikkhū:|| ||
Ariṭṭhassa kira nāma bhikkhuno gaddhabādhi-pubbassa eva-rūpaɱ pāpakaɱ diṭṭhi-gataɱ uppannaɱ:|| ||
"Tathā'haɱ Bhagavatā dhammāɱ desitaɱ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā" ti.|| ||
[2] Atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhi-pubbo ten'upasankamiɱsu.|| ||
Upasaŋkamitvā Ariṭṭhaɱ bhikkhuɱ gaddhabādhi-pubbaɱ etad avocuɱ:|| ||
"Saccaɱ kira te āvuso Ariṭṭha eva-rūpaɱ pāpakaɱ diṭṭhi-gataɱ uppannaɱ:|| ||
'Tathā'haɱ Bhagavatā dhammāɱ desitaɱ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyāti?'"|| ||
[3] "Evaɱ byā kho ahaɱ āvuso Bhagavatā dhammaɱ desitaɱ ājānāmi -||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā" ti.|| ||
[4] Atha kho te bhikkhū Ariṭṭhaɱ bhikkhuɱ gaddhabādhi-pubbaɱ etasmā pāpakā diṭṭhigatā vivecetukāmā||
samanuyuñjanti||
samanugāhanti||
samanubhāsanti:|| ||
"Mā evaɱ āvuso Ariṭṭha avaca,||
mā evaɱ āvuso Ariṭṭha avaca.|| ||
Mā Bhagavantaɱ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaɱ||
na hi Bhagavā evaɱ vadeyya.|| ||
Anekapariyāyena h'āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā,||
alañ ca pana te paṭisevato antarāyāya.|| ||
[5] Appassādā kāmā vuttā Bhagavatā bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aṭṭhikaŋ-khal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Maɱsapes'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Tiṇukk'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aŋgārakās'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Supinak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Yācitak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Rukkha-phal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Asisūnūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Satti-sūl'ūpamā kāmā vuttā Bhagavatā,||
bahūdukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Sappasir'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo" ti.|| ||
[6] Evam pi kho Ariṭṭho bhikkhu gaddhabādhi-pubbo tehi bhikkhūhi||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
tad'eva pāpakaɱ diṭṭhi-gataɱ thāmasā parāmassa abhinivissa voharati:|| ||
Evaɱ byā kho ahaɱ āvuso Bhagavatā dhammaɱ desitaɱ ājānāmi -||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā" ti|| ||
[7] Yato kho te bhikkhū nāsakkhiɱsu Ariṭṭhaɱ bhikkhuɱ gad- [131] dhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ,||
atha te bhikkhū yena Bhagavā ten'upasankamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ:|| ||
[8] "Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhi-pubbassa eva-rūpaɱ pāpakaɱ diṭṭhi-gataɱ uppannaɱ:|| ||
"Tathā'haɱ Bhagavatā dhammāɱ desitaɱ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā" ti.|| ||
Assumha kho mayaɱ bhante:||
Ariṭṭhassa kira nāma bhikkhuno gaddhabādhi-pubbassa eva-rūpaɱ pāpakaɱ diṭṭhi-gataɱ uppannaɱ:|| ||
'Tathā'haɱ Bhagavatā dhammāɱ desitaɱ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā' ti.|| ||
[9] Atha kho mayaɱ bhante yena Ariṭṭho bhikkhū gaddhabādhi-pubbo ten'upasankamimha.|| ||
Upasaŋkamitvā Ariṭṭhaɱ bhikkhuɱ gaddhabādhi-pubbaɱ etad avocumha:|| ||
"Saccaɱ kira te āvuso Ariṭṭha eva-rūpaɱ pāpakaɱ diṭṭhi-gataɱ uppannaɱ:|| ||
'Tathā'haɱ Bhagavatā dhammāɱ desitaɱ ājānāmi —||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā'" ti?|| ||
[10] Evaɱ vutte bhante Ariṭṭho bhikkhu gaddhabādipubbo amhe etad avoca:|| ||
"'Evaɱ vyā kho ahaɱ āvuso Bhagavatā dhammaɱ desitaɱ ājānāmi,||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā' ti.|| ||
[11] Atha kho mayaɱ bhante Ariṭṭhaɱ bhikkhuɱ gaddhabādhi-pubbaɱ etasmā pāpakā diṭṭhigatā vivecetukāmā||
samanuyuñjimha||
samanugāhimha||
samanubhāsimbha:|| ||
Mā evaɱ āvuso Ariṭṭha avaca,||
mā evaɱ āvuso Ariṭṭha avaca.|| ||
Mā Bhagavantaɱ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaɱ||
na hi Bhagavā evaɱ vadeyya.|| ||
Anekapariyāyena h'āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā,||
alañ ca pana te paṭisevato antarāyāya.|| ||
Appassādā kāmā vuttā Bhagavatā bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aṭṭhikaŋ-khal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Maɱsapes'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Tiṇukk'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aŋgārakās'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Supinak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Yācitak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Rukkha-phal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Asisūnūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Satti-sūl'ūpamā kāmā vuttā Bhagavatā,||
bahūdukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Sappasir'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo ti.|| ||
[12] Evam pi kho bhante Ariṭṭho bhikkhu gaddhabādipubbo amhehi||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
tad eva pāpakaɱ diṭṭhi-gataɱ thāmasā parāmassa abhinivissa voharati:|| ||
'Evaɱ vyā kho ahaɱ āvuso Bhagavatā dhammaɱ desitaɱ ājānāmi||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā' ti|| ||
Yato kho mayaɱ bhante nāsakkhimha Ariṭṭhaɱ bhikkhuɱ gaddhabādhi-pubbaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ atha mayaɱ etam atthaɱ Bhagavato ārocemā" ti.|| ||
[13] Atha kho Bhagavā aññataraɱ bhikkhuɱ āmantesi:|| ||
"Ehi tvaɱ bhikkhu,||
mama vacanena Ariṭṭhaɱ bhikkhuɱ gaddhabādhi-pubbaɱ āmantehi:|| ||
'Satthā taɱ āvuso Ariṭṭha āmantetī' ti".|| ||
[132] "Evaɱ bhante" ti kho so bhikkhu Bhagavato paṭissutvā yena Ariṭṭho bhikkhu gaddhabādipubbo ten'upasankami.|| ||
Upasaŋkamitvā Ariṭṭhaɱ bhikkhuɱ gaddhabādhi-pubbaɱ etad avoca:|| ||
"Satthā taɱ āvuso Ariṭṭha āmantetī" ti.|| ||
[14] "Evam āvuso" ti kho Ariṭṭho bhikkhu gaddhabādipubbo tassa bhikkhuno paṭissutvā yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ kho Ariṭṭhaɱ bhikkhuɱ gaddhabādhi-pubbaɱ Bhagavā etad avoca:|| ||
"Saccaɱ kira te Ariṭṭha,||
eva-rūpaɱ pāpakaɱ diṭṭhi-gataɱ uppannaɱ:|| ||
'Tathā'haɱ Bhagavatā dhammaɱ desitaɱ ājānāmi,||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā' ti?|| ||
[15] "Evaɱ byā kho ahaɱ bhante Bhagavatā dhammaɱ desitaɱ ājānāmi,||
yathā ye'me antarāyikā dhammā vuttā Bhagavatā,||
te paṭisevato nālaɱ antarāyāyā" ti.|| ||
[16] "Kassa kho nāma tvaɱ mogha-purisa,||
mayā evaɱ dhammaɱ desitaɱ ājānāsi?|| ||
Nanu mayā mogha-purisa,||
aneka-pariyāyena antarāyikā dhammā vuttā||
alañ ca pana te paṭisevato antarāyāya?|| ||
Appassādā kāmā vuttā mayā bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aṭṭhikaŋ-khal'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā ādīnavo ettha bhiyyo.|| ||
Anekapariyāyena h'āvuso Ariṭṭha antarāyikā dhammā vuttā mayā,||
alañ ca pana te paṭisevato antarāyāya.|| ||
Appassādā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aṭṭhikaŋ-khal'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Maɱsapes'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Tiṇukk'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aŋgārakās'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Supinak'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Yācitak'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Rukkha-phal'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Asisūnūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Satti-sūl'ūpamā kāmā vuttā mayā,||
bahūdukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Sappasir'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Atha ca pana tvaɱ mogha-purisa,||
attanā duggahītena amhe c'eva abbh'ācikkhasi||
attānañ ca khaṇasi||
bahuñ ca apuññaɱ pasavasi.|| ||
Taɱ hi te mogha-purisa,||
bhavissati dīgha-rattaɱ ahitāya dukkhāyā" ti.|| ||
[17] Atha kho Bhagavā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Api nāyaɱ Ariṭṭho bhikkhu gaddhabādhi-pubbo usmīkato pi imasmiɱ Dhamma-Vinaye" ti?|| ||
"Kiɱ hi siyā bhante,||
no h'etaɱ bhante" ti.|| ||
"Evaɱ vutte Ariṭṭho bhikkhu gaddhabādhi-pubbo tuṇhī-bhūto maŋku-bhūto patta-k-khandho adhomukho pajjhāyanto appaṭibhāno nisīdi.|| ||
Atha kho Bhagavā Ariṭṭhaɱ bhikkhuɱ gaddhabādhi-pubbaɱ tuṇhī-bhūtaɱ maŋku-bhūtaɱ patta-k-khandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ||
viditvā Ariṭṭhaɱ bhikkhuɱ gaddhabādhi-pubbaɱ etad avoca:|| ||
"Paññāyissasi kho tvaɱ mogha-purisa etena sakena pāpakena diṭṭhigatena,||
idhāhaɱ bhikkhū paṭipucchissāmī" ti.|| ||
[18] Atha kho Bhagavā bhikkhū āmantesi:|| ||
Tumhe pi me [133] bhikkhave evaɱ dhammaɱ desitaɱ ājānātha,||
yathā'yaɱ Ariṭṭho bhikkhu gaddhabādhi-pubbo attanā duggahītena amhe c'eva abbh'ācikkhati attānañ ca khaṇati bahuñ ca apuññaɱ pasavatī" ti?|| ||
"No h'etaɱ bhante,||
aneka-pariyāyena hi no bhante antarāyikā dhammā vuttā Bhagavatā||
alañ ca pana te paṭisevato antarāyāya.|| ||
Appassādā kāmā vuttā Bhagavatā bahu-dukkhā bahūpāyāsā ādīnavo ettha bhiyyo.|| ||
Anekapariyāyena h'āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā,||
alañ ca pana te paṭisevato antarāyāya.|| ||
Appassādā kāmā vuttā Bhagavatā bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aṭṭhikaŋ-khal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Maɱsapes'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Tiṇukk'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aŋgārakās'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Supinak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Yācitak'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Rukkha-phal'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Asisūnūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Satti-sūl'ūpamā kāmā vuttā Bhagavatā,||
bahūdukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Sappasir'ūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo" ti.|| ||
[19] Sādhu bhikkhave,||
sādhu kho me tumhe bhikkhave evaɱ dhammaɱ desitaɱ ājānātha.|| ||
Aneka-pariyāyena hi vo bhikkhave antarāyikā dhammā vuttā mayā,||
alañ ca pana te paṭisevato antarāyāya.|| ||
Appassādā kāmā vuttā mayā bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aṭṭhikaŋ-khal'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Maɱsapes'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Tiṇukk'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aŋgārakās'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Supinak'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Yācitak'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Rukkha-phal'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Asisūnūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Satti-sūl'ūpamā kāmā vuttā mayā,||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Sappasir'ūpamā kāmā vuttā mayā||
bahu-dukkhā bahūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Atha ca panāyaɱ Ariṭṭho bhikkhu gaddhabādhi-pubbo attanā duggahītena amhe c'eva abbh'ācikkhati,||
attānañ ca khaṇati||
bahuñ ca apuññaɱ pasavati.|| ||
Taɱ hi tassa mogha-purisassa bhavissati dīgha-rattaɱ ahitāya dukkhāya.|| ||
So vata bhikkhave aññatr'eva kāmehi aññatra kāma-saññāya aññatra kāma-vitakkehi kāme paṭisevissatī ti n'etaɱ ṭhānaɱ vijjati.|| ||
[20] Idha,||
bhikkhave,||
ekacce mogha-purisā dhammaɱ pariyāpuṇanti:|| ||
Suttaɱ geyyaɱ veyyā-karaṇaɱ gāthaɱ udānaɱ iti-vuttakaɱ jātakaɱ abbhuta-dhammaɱ vedallaɱ.|| ||
Te taɱ dhammaɱ pariyāpuṇitvā tesaɱ dhammānaɱ paññāya atthaɱ na upaparikkhanti.|| ||
Tesaɱ te dhammā paññāya atthaɱ anupaparikkhataɱ na nijjhānaɱ khamanti.|| ||
Te upārambhā-nisaɱsā c'eva dhammaɱ pariyāpuṇanti iti-vāda-p-pamokkhā-nisaɱsā ca.|| ||
Yassa c'atthāya dhammaɱ pariyāpuṇanti tañ-c'assa atthaɱ nānubhonti.|| ||
Tesaɱ te dhammā duggahītā dīgha-rattaɱ ahitāya dukkhāya saŋvattanti.|| ||
Taɱ kissa hetu?|| ||
Duggahītattā bhikkhave dhammānaɱ.|| ||
[21] Seyyathā pi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaɱ cara-māno,||
so passeyya mahantaɱ alagaddaɱ,||
tam enaɱ bhoge vā naŋguṭṭhe vā gaṇheyya,||
tassa so alagaddo paṭipari-vattitvā hatthe vā bāhāya vā aññatarasmiɱ vā aŋgapaccaŋge ḍaseyya,||
so tato- [134] nidānaɱ maraṇaɱ vā niga-c-cheyya maraṇa-mattaɱ vā dukkhaɱ.|| ||
Taɱ kissa hetu?|| ||
Duggahītattā bhikkhave alagaddassa.|| ||
Evam eva kho bhikkhave idh'ekacce mogha-purisā dhammaɱ pariyāpuṇanti:|| ||
Suttaɱ geyyaɱ veyyā-karaṇaɱ gāthaɱ udānaɱ iti-vuttakaɱ jātakaɱ abbhuta-dhammaɱ vedallaɱ.|| ||
Te taɱ dhammaɱ pariyāpuṇitvā tesaɱ dhammānaɱ paññāya atthaɱ na upaparikkhanti.|| ||
Tesaɱ te dhammā paññāya atthaɱ anupaparikkhataɱ na nijjhānaɱ khamanti.|| ||
Te upārambhānisaŋsā c'eva dhammaɱ pariyāpuṇanti itivāda-p-pamokkhānisaŋsā ca.|| ||
Yassa c'atthāya dhammaɱ pariyāpuṇanti tañ-c'assa atthaɱ nānubhonti.|| ||
Tesaɱ te dhammā duggahītā dīgha-rattaɱ ahitāya dukkhāya saŋvattanti.|| ||
Taɱ kissa hetu?|| ||
Duggahītattā bhikkhave dhammānaɱ.|| ||
[22] Idha pana bhikkhave ekacce kula-puttā dhammaɱ pariyāpuṇanti:|| ||
Suttaɱ geyyaɱ veyyā-karaṇaɱ gāthaɱ udānaɱ iti-vuttakaɱ jātakaɱ abbhuta-dhammaɱ vedallaɱ.|| ||
Te taɱ dhammaɱ pariyāpuṇitvā tesaɱ dhammānaɱ paññāya atthaɱ upaparikkhanti.|| ||
Tesaɱ te dhammā paññāya atthaɱ upaparikkhataɱ nijjhānaɱ khamanti.|| ||
Te na c'eva upārambhānisaŋsā dhammaɱ pariyāpuṇanti itivāda-p-pamokkhānisaŋsā ca.|| ||
Yassa catthāya dhammaɱ pariyāpuṇanti tañ c'assa atthaɱ anubhonti.|| ||
Tesaɱ te dhammā suggahītā dīgha-rattaɱ hitāya sukhāya saŋvattanti.|| ||
Taɱ kissa hetu?|| ||
Suggahītattā bhikkhave dhammānaɱ.|| ||
[23] Seyyathā pi, bhikkhave,||
puriso alagaddatthiko alagaddagavesī alagaddapariyesanaɱ cara-māno - so passeyya mahantaɱ alagaddaɱ,||
tam enaɱ ajapadena daṇḍena suniggahītaɱ niggaṇheyya,||
ajpadena daṇḍena suniggahītaɱ niggahetvā||
gīvāya suggahītaɱ gaṇheyya,||
kiñcā pi so bhikkhave alagaddo tassa purisassa hatthaɱ vā bāhaɱ vā aññtaraɱ vā aŋgapaccaŋgaɱ bhogehi paliveṭheyya,||
atha kho so n'eva tato-nidānaɱ maraṇaɱ vā niga-c-cheyya maraṇa-mattaɱ vā dukkhaɱ.|| ||
Taɱ kissa hetu?|| ||
Suggahītattā bhikkhave alagaddassa.
Evam eva kho, bhikkhave,||
idh'ekacce kula-puttā dhammaɱ pariyāpuṇanti,||
suttaɱ geyyaɱ veyyā-karaṇaɱ gāthaɱ udānaɱ iti-vuttakaɱ jātakaɱ ababhūtadhammaɱ vedallaɱ.|| ||
Te taɱ dhammaɱ pariyāpuṇitvā tesaɱ dhammānaɱ paññāya atthaɱ upaparikkhanti.|| ||
Tesaɱ te dhammā paññāya atthaɱ upaparikkhataɱ nijjhānaɱ khamanti.|| ||
Te na c'eva upārambhānisaŋsā dhammaɱ pariyāpuṇanti na itivāda-p-pamokkhānisaŋsā ca.|| ||
Yassa catthāya dhammaɱ pariyāpuṇanti tañ c'assa atthaɱ anubhonti tesaɱ te dhammā suggahītā dīgha-rattaɱ hitāya sukhāya saŋvattanti.|| ||
Taɱ kissa hetu?|| ||
Suggahītattā bhikkhave dhammānaɱ.|| ||
Tasmā ti ha bhikkhave yassa me bhāsitassa atthaɱ ājāneyyātha tathā naɱ dhāreyyātha.|| ||
Yassa ca pana me bhāsitassa atthaɱ na ājāneyyātha ahaɱ vo paṭipucchitabbo ye vā pan'assu viyattā bhikkhū.|| ||
[24] Kullūpamaɱ vo bhikkhave dhammaɱ desissāmi nittharaṇatthāya no gahaṇatthāya.|| ||
Taɱ suṇātha,||
sādhukaɱ manasi karotha.|| ||
Bhāsissāmī" ti.|| ||
"Evaɱ bhante" ti ko te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
[25] "Seyyathā pi, bhikkhave,||
puriso addhāna-magga-paṭipanno,||
so passeyya mahantaɱ udakaṇṇavaɱ,||
orimaɱ tīraɱ sāsaŋkaɱ sappaṭibh ayaɱ,||
pārimaɱ tīraɱ khemaɱ appaṭibh ayaɱ,||
na c'assa nāvā santāraṇī uttarasetu vā apārā pāraɱ gamanāya.
Tassa evam [135] assa:|| ||
"Ayaɱ kho mahā udakaṇṇavo,||
orimaɱ tīraɱ sāsaŋkaɱ sappaṭibh ayaɱ||
pārimaɱ tīraɱ khemaɱ appaṭibh ayaɱ||
n'atthi ca nāvā santāraṇī uttarasetu vā apārā pāraɱ gamanāya||
yan nūnāhaɱ tiṇa-kaṭṭha-sākhā-palāsaɱ saŋkaḍḍhitvā kullaɱ bandhitvā taɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttareyyan" ti.|| ||
[26] Atha kho so bhikkhave puriso tiṇa-kaṭṭha-sākhā-palāsaɱ saŋkaḍḍhitvā kullaɱ bandhitvā taɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttareyya.|| ||
Tassa tiṇṇassa pāraɱ gatassa evam assa:|| ||
'Bahukāro kho me ayaɱ kullo.|| ||
Imāhaɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttiṇṇo.|| ||
Yan nūnāhaɱ imaɱ kullaɱ sīse vā āropetvā khandhe vā uccāretvā yena kāmaɱ pakkameyyan' ti.|| ||
Taɱ kiɱ maññatha bhikkhave?|| ||
Api nu so puriso evaɱ kārī tasmiɱ kulle kiccakārī assāti?|| ||
'No h'etaɱ bhante'.|| ||
[27] Kathaɱkārī ca so bhikkhave puriso tasmiɱ kulle kiccakārī assa?|| ||
Idha, bhikkhave, tassa purisassa tiṇṇassa pāraɱ gatassa evam assa:|| ||
'Bahukāro kho me ayaɱ kullo,||
imāhaɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttiṇṇo,||
yan nūnāhaɱ imaɱ kullaɱ thale vā ussādetvā udake vā uplāpetvā yena kāmaɱ pakkameyyan' ti.|| ||
Evaɱ kārī kho so bhikkhave puriso tasmiɱ kulle kiccakārī assa.|| ||
Evam eva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya.|| ||
Kullūpamaɱ vo bhikkhave ājānantehi dhammā pi vo pahātabbā,||
pag'eva adhammā.|| ||
[28] Cha-y-imāni bhikkhave diṭṭhiṭ-ṭhānāni.|| ||
Katamāni cha?|| ||
Idha, bhikkhave, a-s-sutavā puthujjano ariyānaɱ adassāvī ariya-dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaɱ adassāvī||
sappurisa-dhammassa||
akovido sappurisa-dhamme avinīto:|| ||
Rūpaɱ: 'etaɱ mama,||
eso'ham asmi,||
eso me attā' ti samanupassati.|| ||
Vedanaɱ: 'etaɱ mama,||
eso'ham asmi,||
eso me attā' ti samanupassati.|| ||
Saññaɱ: 'etaɱ mama,||
eso'ham asmi,||
eso me attā' ti samanupassati.|| ||
Sankhāre: 'etaɱ mama,||
eso'ham asmi,||
eso me attā' ti samanupassati.|| ||
Yam p'idaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā,||
tam pi 'etaɱ mama,||
eso'ham asmi,||
eso me attā' ti samanupassati.|| ||
Yam p'idaɱ diṭṭhiṭṭhānaɱ:|| ||
'So loko,||
so attā,||
so pecca bhavissāmi:||
nicco dhuvo sassato avipariṇāma- [136] dhammo,||
sassata-samaɱ tath'eva ṭhassāmīti,||
tam pi 'etaɱ mama,||
eso'ham asmi,||
eso me attā' ti samanupassati.|| ||
[29] Sutavā ca kho bhikkhave ariya-sāvako ariyānaɱ dassāvī||
ariya-dhammassa kovido||
ariya-dhamme suvinīto,||
sappurisānaɱ dassāvī||
sappurisa-dhammassa kovido||
sappurisa-dhamme suvinīto -|| ||
Rūpaɱ: 'n'etaɱ mama,||
n'eso'ham asmi,||
na meso me attā' ti samanupassati.|| ||
Vedanaɱ: 'n'etaɱ mama,||
n'eso'ham asmi,||
na m'eso attā' ti samanupassati.|| ||
Saññaɱ: 'n'etaɱ mama,||
n'eso'ham asmi,||
na m'eso attā' ti samanupassati.|| ||
Sankhāre: 'n'etaɱ mama,||
n'eso'ham asmi,||
na m'eso attā' ti samanupassati.|| ||
Yam p'idaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā,||
tam pi 'n'etaɱ mama,||
n'eso'ham asmi,||
na m'eso attā' ti samanupassati.|| ||
Yam p'idaɱ diṭṭhiṭṭhānaɱ:|| ||
'So loko, so attā,||
so pecca bhavissāmi:||
nicco dhuvo sassato avipariṇāma-dhammo,||
sassata-samaɱ tath'eva ṭhassāmī' ti||
tampi 'n'etaɱ mama,||
n'eso'ham asmi,||
na m'eso attā' ti samanupassati.|| ||
So evaɱ samanupassanto asati na paritassatī ti.|| ||
[30] Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad avoca:|| ||
"Siyā nu kho bhante bahiddhā asati paritassanā" ti?|| ||
Siyā bhikkhūti Bhagavā avoca:|| ||
"Idha bhikkhu ekaccassa evaɱ hoti:|| ||
'Ahu vata me,||
taɱ vata me n'atthi,||
siyā vata me,||
taɱ vatāhaɱ na labhāmī' ti.|| ||
So socati kilamati paridevati,||
urattāḷiɱ kandati,||
sammohaɱ āpajjati.|| ||
Evaɱ kho bhikkhu bahiddhā asati paritassanā hotī" ti.|| ||
[31] "Siyā pana bhante bahiddhā asati aparitassānā" ti?|| ||
Siyā bhikkhūti Bhagavā avoca:|| ||
"Idha bhikkhu ekaccassa na evaɱ hoti:|| ||
'Ahu vata me,||
taɱ vata me n'atthi,||
siyā vata me,||
taɱ vatāhaɱ na labhāmī' ti.|| ||
So na socati na kilamati na paridevati,||
na urattāḷiɱ kandati,||
na sammohaɱ āpajjati.|| ||
Evaɱ kho bhikkhu bahiddhā asati aparitassanā hotī" ti.|| ||
[32] "Siyā nukho bhante ajjhattaɱ asati paritassanā" ti?|| ||
Siyā bhikkhūti Bhagavā avoca:|| ||
"Idha bhikkhu ekaccassa evaɱ diṭṭhi hoti:|| ||
'So loko,||
so attā,||
so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo||
sassatisamaɱ tath'eva ṭhassāmī' ti.|| ||
So suṇāti Tathāgatassa vā Tathāgata-sāvakassa vā sabbesaɱ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaɱ samugghātāya sabba-sankhāra-samathāya sabb'ūpadhi-paṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaɱ desentassa.|| ||
Tassa evaɱ [137] hoti:|| ||
'Ucchijjissāmi nāma su,||
vinassissāmi nāma su,||
na su nāma bhavissāmī' ti.|| ||
So socati kilamati paridevati,||
urattāḷiɱ kandati,||
sammohaɱ āpajjati.|| ||
Evaɱ kho bhikkhu ajjhattaɱ asati paritassanā hotī" ti.|| ||
[33] "Siyā pana bhante ajjhattaɱ asati aparitassanā" ti?|| ||
Siyā bhikkhūti Bhagavā avoca:|| ||
"Idha bhikkhu ekaccassa na evaɱ diṭṭhi hoti:|| ||
'So loko,||
so attā,||
so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo,||
sassatisamaɱ tath'eva ṭhassāmī' ti.|| ||
So suṇāti Tathāgatassa vā Tathāgata-sāvakassa vā sabbesaɱ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaɱ samugghātāya sabba-sankhāra-samathāya sabb'ūpadhi-paṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaɱ desentassa.|| ||
Tassa na evaɱ hoti:|| ||
'Ucchijjissāmi nāma su,||
vinassissāmi nāma su,||
na su nāma bhavissāmī' ti.|| ||
So na socati na kilamati na paridevati,||
na urattāḷiɱ kandati||
na sammohaɱ āpajjati.|| ||
Evaɱ kho bhikkhu ajjhattaɱ asati aparitassanā hoti."|| ||
[34] Taɱ bhikkhave pariggahaɱ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato avipariṇāma-dhammo,||
sassata-samaɱ tath'eva tiṭṭheyya.|| ||
Passatha no tumhe bhikkhave taɱ pariggahaɱ yvāssa pariggaho nicco dhuvo sassato avipariṇāma-dhammo,||
sassata-samaɱ tath'eva tiṭṭheyyā" ti?|| ||
'No h'etaɱ bhante.'|| ||
"Sādhu bhikkhave,||
aham pi kho taɱ bhikkhave pariggahaɱ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāma-dhammo,||
sassata-samaɱ tath'eva tiṭṭheyya.|| ||
[35] Taɱ bhikkhave att'avād'ūpādānaɱ upādiyetha yaɱ sa att'avād'ūpādānaɱ upādiyato na uppajjeyyuɱ soka-parideva-dukkha-domanass'upāyāsā.|| ||
Passatha no tumhe bhikkhave taɱ attavādupādānaɱ yaɱ sa att'avād'ūpādānaɱ upādiyato na uppajjeyyuɱ soka-parideva-dukkha-domanass'upāyāsā" ti?|| ||
'No h'etaɱ bhante'.|| ||
"Sādhu bhikkhave, aham pi kho taɱ bhikkhave att'avād'ūpādānaɱ na samanupassāmi yaɱ sa att'avād'ūpādānaɱ upādiyato na uppajjeyyuɱ soka-parideva-dukkha-domanass'upāyāsā.|| ||
[36] Taɱ bhikkhave diṭṭhinissayaɱ nisseyyātha yaɱ sa diṭṭhinissayaɱ nissayato na uppajjeyyuɱ soka-parideva-dukkha-domanass'upāyāsā.|| ||
Passatha no tumhe bhikkhave taɱ diṭṭhinissayaɱ yaɱ sa diṭṭhinissayaɱ nissayato na uppajjeyyuɱ soka-parideva-dukkha-domanass'-upāyāsā' ti?|| ||
'No h'etaɱ bhante.'|| ||
"Sādhu bhikkhave, aham pi kho taɱ bhikkhave diṭṭhinissayaɱ na samanupassāmi yaɱ sa diṭṭhinissayaɱ [138] nissayato na uppajjeyyuɱ soka-parideva-dukkha-domanass'-upāyāsā.|| ||
[37] Attani vā bhikkhave sati attaniyaɱ me ti assāti?|| ||
'Evaɱ bhante.'|| ||
'Attaniye vā bhikkhave sati||
attā me' ti assā' ti?|| ||
'Evaɱ bhante'.|| ||
Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne yam-p'idaɱ diṭṭhiṭṭhānaɱ|| ||
'So loko,||
so attā,||
so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo,||
sassata-samaɱ tath'eva ṭhassāmī ti,||
nanāyaɱ bhikkhave kevalo paripūro bāladhammo' ti?|| ||
'Kiɱ hi no siyā bhante,||
kevalo paripūro bāladhammo' ti?|| ||
[38] Taɱ kiɱ maññatha bhikkhave?|| ||
Rūpaɱ niccaɱ vā aniccaɱ vā' ti?|| ||
'Aniccaɱ bhante.'|| ||
'Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā' ti?|| ||
'Dukkhaɱ bhante.'|| ||
'Yam panāniccaɱ dukkhaɱ vipariṇāma-dhammaɱ kallan'nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||
'No h'etaɱ bhante.'|| ||
[39] 'Taɱ kiɱ maññatha bhikkhave?|| ||
Vedanā niccā vā aniccā vā' ti?|| ||
'Aniccā bhante.'|| ||
'Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā' ti?|| ||
'Dukkhaɱ bhante.'|| ||
'Yam panāniccaɱ dukkhaɱ vipariṇāma-dhammaɱ kallan-nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||
'No h'etaɱ bhante.'|| ||
[40] 'Taɱ kiɱ maññatha bhikkhave?|| ||
Saññā niccā vā aniccā vā' ti?|| ||
'Aniccā bhante.'|| ||
Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā' ti?|| ||
'Dukkhaɱ bhante.'|| ||
Yam panāniccaɱ dukkhaɱ vipariṇāma-dhammaɱ kallan-nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||
'No h'etaɱ bhante.'|| ||
[41] 'Taɱ kiɱ maññatha bhikkhave?|| ||
Sankhārā niccā vā aniccā vāti?|| ||
'Aniccā bhante.'|| ||
'Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā' ti?|| ||
'Dukkhaɱ bhante.'|| ||
'Yam panāniccaɱ dukkhaɱ vipariṇāma-dhammaɱ kallan-nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||
'No h'etaɱ bhante.'|| ||
[42] 'Taɱ kiɱ maññatha bhikkhave?|| ||
Viññāṇaɱ niccaɱ vā aniccaɱ vā' ti?|| ||
'Aniccaɱ bhante.'|| ||
'Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā' ti?|| ||
'Dukkhaɱ bhante.'|| ||
Yam panāniccaɱ dukkhaɱ vipariṇāma-dhammaɱ kallan-nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||
'No h'etaɱ bhante.'|| ||
[43] Tasmā ti ha bhikkhave yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ,||
ajjhattaɱ vā bahiddhā [139] vā,||
oḷārikaɱ vā sukhumaɱ vā,||
hīnaɱ vā paṇītaɱ vā,||
yaɱ dūre santike vā,||
sabbaɱ rūpaɱ 'n'etaɱ mama,||
n'eso'ham asmi,||
na m'eso attā' ti evam etaɱ yathā-bhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||
Yā kāci vedanā atītānāgatapaccuppannā,||
ajjhattaɱ vā bahiddhā vā,||
oḷārikā vā sukhumā vā,||
hīnā vā paṇītā vā,||
yā dūre santike vā,||
sabbā vedanā 'n'etaɱ mama,||
n'eso'ham asmi,||
na m'eso attā' ti evam etaɱ yathā-bhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||
Yā kāci saññā atītānāgatapaccuppannā,||
ajjhattaɱ vā bahiddhā vā,||
oḷārikā vā sukhumā vā,||
hīnā vā paṇītā vā,||
yā dūre santike vā,||
sabbā saññā 'n'etaɱ mama,||
n'eso'ham asmi,||
na m'eso attā'ti evam etaɱ yathā-bhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||
Ye keci sankhārā atītānāgatapaccuppannā,||
ajjhattaɱ vā bahiddhā vā,||
oḷārikā vā sukhumā vā,||
hīnā vā paṇītā vā,||
yaɱ dūre santike vā,||
sabbe sankhārā 'nete mama,||
n'eso'ham asmi,||
na m'eso attā' ti evam etaɱ yathā-bhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||
Yaɱ keci viññāṇaɱ atītānāgatapaccuppannaɱ,||
ajjhattaɱ vā bahiddhā vā,||
oḷārikaɱ vā sukhumaɱ vā,||
hīnaɱ vā paṇītaɱ vā,||
yaɱ dūre santike vā,||
sabbaɱ viññāṇaɱ 'n'etaɱ mama,||
n'eso'ham asmi,||
na m'eso attā' ti evam etaɱ yathā-bhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||
[44] Evaɱ passaɱ bhikkhave sutavā ariya-sāvako rūpasmiɱ nibbindati,||
vedanāya nibbindati,||
saññāya nibbindati,||
sankhāresu nibbindati,||
viññāṇasmiɱ nibbindati||
nibbindaɱ virajjati,||
virāgā vimuccati||
vimuttasmiɱ vimuttam iti ñāṇaɱ hoti:|| ||
'Khīṇā jāti,||
vusitaɱ brahma-cariyaɱ,||
kataɱ karaṇīyaɱ,||
nāparaɱ itthattāyā' ti pajānāti.|| ||
Ayaɱ vuccati bhikkhave bhikkhu ukkhitta-paligho iti pi,||
saŋkiṇṇa-parikho iti pi,||
abbūḷhesiko iti pi,||
niraggaḷo iti pi,||
ariyo pannaddhajo pannabhāro visaɱyutto iti pi.|| ||
[45] Kathañ ca bhikkhave bhikkhu ukkhitta-paligho hoti?|| ||
Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiɱ anuppāda-dhammā.|| ||
Evaɱ kho bhikkhave bhikkhu ukkhitta-paligho hoti.|| ||
[46] Kathañ ca bhikkhave bhikkhu saŋkiṇṇa-parikho hoti?|| ||
Idha, bhikkhave, bhikkhuno ponobhaviko jāti-saɱsāro pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiɱ anuppāda-dhammo.|| ||
Evaɱ kho bhikkhave bhikkhu saŋkiṇṇa-parikho hoti.|| ||
[47] Kathañ ca bhikkhave bhikkhu abbūḷhesiko hoti?|| ||
Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiɱ anuppāda-dhammā.|| ||
Evaɱ kho bhikkhave bhikkhu abbūḷhesiko hoti.|| ||
[48] Kathañ ca bhikkhave bhikkhu niraggaḷo hoti?|| ||
Idha, bhikkhave, bhikkhuno pañc'orambhāgiyāni saŋyojanāni pahīnāni honti ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiɱ anuppāda-dhammāni.|| ||
Evaɱ kho bhikkhave bhikkhu niraggaḷo hoti.|| ||
[49] Kathañ ca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaɱyutto hoti?|| ||
Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiɱ anup- [140] pādadhammo.|| ||
Evaɱ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaɱyutto hoti.|| ||
[50] Evaɱ vimutta-cittɱ kho bhikkhave bhikkhuɱ sa-Indā devā sa-Bbrahmakā sa-Pajāpatikā anvesaɱ nādhigacchanti:|| ||
'Idaɱ nissitaɱ Tathāgatassa viññāṇan' ti.|| ||
Taɱ kissa hetu?|| ||
Diṭṭhe vāhaɱ bhikkhave dhamme Tathāgataɱ ananuvejjo ti vadāmi.|| ||
[51] Evaɱ vādiɱ kho maɱ bhikkhave evamakkhāyiɱ eke samaṇa-brāhmaṇā asatā tucchā musā abhūtena abbh'ācikkhanti:|| ||
Venayiko samaṇo Gotamo,||
sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpetī ti.|| ||
Yathā vāhaɱ bhikkhave na,||
yathā c'āhaɱ na vadāmi,||
tathā maɱ te bhonto samaṇa-brāhmaṇā asatā tucchā musā abhūtena abbh'ācikkhanti:|| ||
Venayiko samaṇo Gotamo,||
sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpetī ti.|| ||
[52] Pubbe c'āhaɱ bhikkhave etarahi ca dukkhañ c'eva paññā-pemi dukkhassa ca nirodhaɱ.|| ||
Tatra ce bhikkhave pare Tathāgataɱ akkosanti paribhāsanti rosenti,||
tatra bhikkhave Tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi.|| ||
Tatra ce bhikkhave pare Tathāgataɱ sakkaronti garu-karonti mānenti pūjenti,||
tatra bhikkhave Tathāgatassa na hoti ānando somanassaɱ na cetaso ubbilāvitattaɱ.|| ||
Tatra ce bhikkhave pare Tathāgataɱ sakkaronti garu-karonti mānenti pūjenti,||
tatra bhikkhave Tathāgatassa evaɱ hoti:|| ||
Yaɱ kho idaɱ pubbe pariññātaɱ,||
tattha me eva-rūpā kārā karīyantī ti.|| ||
[53] Tasmā ti ha bhikkhave tumhe ce pi pare akkoseyyuɱ paribhāseyyuɱ roseyyuɱ.|| ||
Tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā.|| ||
Tasmā ti ha bhikkhave tumhe ce pi pare sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ,||
tatra tumhehi na ānando na somanassaɱ na cetaso ubbilāvitattaɱ karaṇīyaɱ.|| ||
Tasamātiha bhikkhave tumhe ce pi pare sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ,||
tatra tumhākaɱ evam assa:|| ||
Yaɱ kho idaɱ pubbe pariññātaɱ,||
tattha no eva-rūpā kārā karīyantī ti.|| ||
[54] Tasmā ti ha bhikkhave yaɱ na tumhākaɱ taɱ pajahatha,||
taɱ vo pahīnaɱ dīgha-rattaɱ hitāya sukhāya bhavissati.|| ||
Kiñ ca bhikkhave na tumhākaɱ?|| ||
Rūpaɱ bhikkhave na tumhākaɱ||
taɱ pajahatha.|| ||
Taɱ vo pahīnaɱ dīgha-rattaɱ hitāya sukhāya bhavissati.|| ||
Vedanā bhikkhave na tumhākaɱ [141] taɱ pajahatha.|| ||
Sā vo pahīnā dīgha-rattaɱ hitāya sukhāya bhavissati.|| ||
Saññā bhikkhave na tumhākaɱ||
taɱ pajagahatha.|| ||
Sā vo pahīnā dīgha-rattaɱ hitāya sukhāya bhavissati.|| ||
Sankhārā bhikkhave na tumhākaɱ||
te pajahatha.|| ||
Te vo pahīnā dīgha-rattaɱ hitāya sukhāya bhavisasanti.|| ||
Viññāṇaɱ bhikkhave na tumhākaɱ||
taɱ pajahatha.|| ||
Taɱ vo pahīnā dīgha-rattaɱ hitāya sukhāya bhavissati.|| ||
[55] Taɱ kiɱ maññatha bhikkhave?|| ||
Yaɱ imasmiɱ Jetavane tiṇa-kaṭṭha-sākhā-palāsaɱ,||
taɱ jano hareyya vā ḍaheyya vā yathā-paccayaɱ vā kareyya,||
api nu tumhākaɱ evam assa:|| ||
Amhe jano harati vā ḍahati vā yathā-paccayaɱ karotī ti?|| ||
'No h'etaɱ bhante.|| ||
Taɱ kissa hetu?|| ||
Na hi no etaɱ bhante attā vā attaniyaɱ vā' ti.|| ||
'Evam eva kho bhikkhave yaɱ na tumhākaɱ taɱ pajahatha.|| ||
Taɱ vo pahīnaɱ dīgha-rattaɱ hitāya sukhāya bhavissati.|| ||
Kiñ ca bhikkhave na tumhākaɱ?|| ||
Rūpaɱ bhikkhave na tumhākaɱ,||
taɱ pajahatha.|| ||
Taɱ vo pahīnaɱ dīgha-rattaɱ hitāya sukhāya bhavissati.|| ||
Vedanā bhikkhave na tumhākaɱ,||
taɱ pajahatha.|| ||
Sā vo pahīnā dīgha-rattaɱ hitāya sukhāya bhavissati.|| ||
Saññā bhikkhave na tumhākaɱ,||
taɱ pajahatha.|| ||
Sā vo pahīnā dīgha-rattaɱ hitāya sukhāya bhavissati.|| ||
Sankhārā bhikkhave na tumhākaɱ,||
te pajahatha.|| ||
Te vo pahīnā dīgha-rattaɱ hitāya sukhāya bhavissanti.|| ||
Viññāṇaɱ bhikkhave na tumhākaɱ,||
taɱ pajahatha.|| ||
Taɱ vo pahīnaɱ dīgha-rattaɱ hitāya sukhāya bhavissati.|| ||
[56] Evaɱ svākkhāto bhikkhave mayā dhammo,||
uttāno vivaṭo pakāsito chinnapilotiko.|| ||
Evaɱ svākkhāte bhikkhave mayā dhamme,||
uttāne vivaṭe pakāsite chinnapilotike,||
ye te bhikkhū arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saŋyojanā samma-d-aññā vimuttā,||
vaṭṭaɱ tesaɱ n'atthi paññāpanāya.|| ||
[57] Evaɱ svākkhāto bhikkhave mayā dhammo uttāno,||
vivaṭo pakāsito chinnapilotiko.|| ||
Evaɱ svākkhāte bhikkhave mayā dhamme,||
uttāne vivaṭe pakāsite chinnapilotike,||
yesaɱ bhikkhūnaɱ pañc'orambhāgiyāni saŋyojanāni pahīnāni,||
sabbe te opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||
[58] Evaɱ svākkhāto bhikkhave mayā dhammo,||
uttāno vivaṭo pakāsito chinnapilotiko.|| ||
Evaɱ svākkhāte bhikkhave mayā dhamme,||
uttāne vivaṭe pakāsite chinnapilotike,||
yesaɱ bhikkhūnaɱ tīṇi saŋyojanāni pahīnāni||
rāga-dosa-mohā tanubhūtā,||
sabbe te Sakad-āgāmino,||
saki-d-eva imaɱ lokaɱ āgantvā dukkhass'antaɱ karissanti.|| ||
[59] Evaɱ svākkhāto bhikkhave mayā dhammo,||
uttāno vivaṭo pakāsito chinnapilotiko.|| ||
Evaɱ svākkhāte bhikkhave mayā dhamme,||
uttāne vivaṭe pakāsite chinnapilotike,||
yesaɱ bhikkhūnaɱ tīṇi saŋyojanāni pahīnāni||
sabbe te Sot'āpannā avini- [142] pātadhammā niyatā sambodhi-parāyanā.|| ||
[60] Evaɱ svākkhāto bhikkhave mayā dhammo,||
uttāno vivaṭo pakāsito chinnapilotiko.|| ||
Evaɱ svākkhāte bhikkhave mayā dhamme,||
uttāne vivaṭe pakāsite chinnapilotike,||
ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhi-parāyanā.|| ||
[61] Evaɱ svākkhāto bhikkhave mayā dhammo,||
uttāno vivaṭo pakāsito chinnapilotiko.|| ||
Evaɱ svākkhāte bhikkhave mayā dhamme,||
uttāne vivaṭe pakāsite chinnapilotike,||
yesaɱ mayi saddhāmattaɱ pemamattaɱ sabbe te saggaparāyanāti.|| ||
[62] Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandunti.|| ||
Alagaddūpamasuttaɱ dutiyaɱ