Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 23

Vammīka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][chlm][pts][upal][olds][swe] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Kumāra Kassapo andhavane viharati.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Andhavanaṃ obhāsetvā yen'āyasmā KumāraKassapo ten'upasaṅkami.

Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi.

Eka-m-antaṃ ṭhitā kho sā devatā āyasmantaṃ KumāraKassapaṃ etad avoca:|| ||

[2][pts][upal][olds][swe] "Bhikkhu, bhikkhu,||
ayaṃ vammiko rattiṃ dhūpāyati divā pajjalati.|| ||

Brāhmaṇo evam āha:|| ||

'Abhikkhaṇa su medha satthaṃ ādāyā' ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa laṅgiṃ:|| ||

'Laṅgī bhadante' ti.|| ||

Brāhmaṇo evam āha:|| ||

'Ukkhipa laṅgiṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā' ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa uddhumāyikaṃ:|| ||

'Uddhumāyikā bhadante' ti.|| ||

Brāhmaṇo evam āha:|| ||

'Ukkhipa uddhumāyikaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā' ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa dvidhā-pathaṃ.|| ||

'Dvidhā-patho bhadante' ti.|| ||

Brāhmaṇo evam āha:|| ||

[143] 'Ukkhipa dvidhā-pathaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā' ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa caṅgavāraṃ.|| ||

'Caṅgavāraṃ bhadante' ti.|| ||

Brāhmaṇo evam āha:|| ||

'Ukkhipa caṅgavāraṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā' ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa kummaṃ.|| ||

'Kummo bhadante' ti.|| ||

Brāhmaṇo evam āha:|| ||

'Ukkhipa kummaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā' ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa asisūnaṃ.|| ||

'Asisūnā bhadante' ti.|| ||

Brāhmaṇo evam āha:|| ||

'Ukkhipa asisūnaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā' ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa maṃsapesiṃ.|| ||

'Maṃsapesī bhadante' ti.|| ||

Brāhmaṇo evam āha:|| ||

'Ukkhipa maṃsapesiṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā' ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa nāgaṃ.|| ||

'Nāgo bhadante' ti.|| ||

Brāhmaṇo evam āha:|| ||

'Tiṭṭhatu nāgo.|| ||

Mā nāgaṃ ghaṭṭesi.|| ||

Namo karohi nāgassā' tī.|| ||

[3][pts][upal][olds][swe] Ime kho tvaṃ bhikkhu pañhe Bhagavantaṃ upasaṅkamitvā puccheyyāsi.|| ||

Yathā te Bhagavā vyākaroti tathā naṃ dhāreyyāsi.|| ||

Nāhaṃ taṃ bhikkhu passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā||
Tathāgata-sāvakena vā||
ito vā pana sutvā" ti.|| ||

Idam avoca sā devatā||
idaṃ vatvā tatthe'vantara-dhāyi.|| ||

[4][pts][upal][olds][swe] Atha kho āyasmā Kumāra Kassapo tassā rattiyā accayena yena Bhagavā ten'upasaṅkami||
upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Kumāra Kassapo Bhagavantaṃ etad avoca:|| ||

"Imaṃ bhante rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ andhavanaṃ obhāsetvā yenāhaṃ ten'upasaṅkami. Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho bhante sā devatā maṃ etad avoca:|| ||

'Bhikkhu, bhikkhu,||
ayaṃ vammiko rattiṃ dhūpāyati divā pajjalati.|| ||

Brāhmaṇo evam āha:|| ||

"Abhikkhaṇa su medha satthaṃ ādāyā" ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa laṅgiṃ:|| ||

"Laṅgī bhadante" ti.|| ||

Brāhmaṇo evam āha:|| ||

"Ukkhipa laṅgiṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā" ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa uddhumāyikaṃ:|| ||

"Uddhumāyikā bhadante" ti.|| ||

Brāhmaṇo evam āha:|| ||

"Ukkhipa uddhumāyikaṃ.||
Abhikkhaṇa su medha satthaṃ ādāyā" ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa dvidhā-pathaṃ.|| ||

"Dvidhā-patho bhadante" ti.|| ||

Brāhmaṇo evam āha:|| ||

"Ukkhipa dvidhā-pathaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā" ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa caṅgavāraṃ.|| ||

"Caṅgavāraṃ bhadante" ti.|| ||

Brāhmaṇo evam āha:|| ||

"Ukkhipa caṅgavāraṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā" ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa kummaṃ.|| ||

"Kummo bhadante" ti.|| ||

Brāhmaṇo evam āha:|| ||

"Ukkhipa kummaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā" ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa asisūnaṃ.|| ||

"Asisūnā bhadante" ti.|| ||

Brāhmaṇo evam āha:|| ||

"Ukkhipa asisūnaṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā" ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa maṃsapesiṃ.|| ||

"Maṃsapesī bhadante" ti.|| ||

Brāhmaṇo evam āha:|| ||

"Ukkhipa maṃsapesiṃ.|| ||

Abhikkhaṇa su medha satthaṃ ādāyā" ti.|| ||

Abhikkhaṇanto su medho satthaṃ ādāya addasa nāgaṃ.|| ||

"Nāgo bhadante" ti.|| ||

Brāhmaṇo evam āha:|| ||

"Tiṭṭhatu nāgo.|| ||

Mā nāgaṃ ghaṭṭesi.|| ||

Namo karohi nāgassā" tī.|| ||

Ime kho tvaṃ bhikkhu pañhe Bhagavantaṃ upasaṅkamitvā puccheyyāsi.|| ||

Yathā te Bhagavā vyākaroti,||
tathā naṃ dhāreyyāsi.|| ||

Nāhaṃ taṃ bhikkhu passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgata-sāvakena vā ito vā pana sutvā' ti.|| ||

Idam avoca sā devatā.|| ||

Idaṃ vatvā tatthe'vantara-dhāyīti.|| ||

[5][pts][upal][olds][swe] Ko nu kho bhante vammiko?|| ||

Kā rattiṃ dhūpāyanā?|| ||

Kā divā pajjalanā?|| ||

Ko brāhmaṇo?|| ||

Ko su medho?|| ||

Kiṃ satthaṃ?|| ||

Kiṃ abhikkhaṇaṃ?|| ||

Kā laṅgī?|| ||

Kā uddhumāyikā?|| ||

Ko dvidhā-patho?|| ||

Kiṃ caṅgavāraṃ?|| ||

Ko kummo?|| ||

Kā asisūnā?|| ||

Kā maṃsapesi?|| ||

Ko nāgo" ti?|| ||

[144][6][pts][upal][olds][swe] "'Vammiko' ti kho bhikkhu imass'etaṃ cātu-m-mahā-bhūtikassa kāyassa adhivacanaṃ mātā-pettika-sambhavassa odana-kummās-ūpacayassa anicc'ucchādana-parimaddana-bhedana-viddhaṃsana-dhammassa.|| ||

Yaṃ kho bhikkhu divā kammante ārabbha rattiṃ anuvitakketi anuvicāreti ayaṃ rattiṃ dhūpāyanā.|| ||

Yaṃ kho bhikkhu rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaṃ divā pajjalanā.|| ||

'Brāhmaṇo' ti kho bhikkhu Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddhassa.|| ||

'Sumedho' ti kho bhikkhu sekhass'etaṃ bhikkhuno adhivacanaṃ.|| ||

'Satthan' ti kho bhikkhu ariyāy'etaṃ paññāya adhivacanaṃ.|| ||

'Abhikkhaṇan' ti kho bhikkhu viriy'ārambhass'etaṃ adhivacanaṃ.|| ||

'Laṅgī' ti kho bhikkhu avijjāy'etaṃ adhivacanaṃ;||
'Ukkhipa laṅgiṃ, pajaha avijjaṃ,||
abhikkhaṇa su medha satthaṃ ādāyā' ti||
ayam etassa attho.|| ||

'Uddhumāyikā' ti kho bhikkhu kodhūpāyāsass'etaṃ adhivacanaṃ;||
'Ukkhipa uddhumāyikaṃ pajaha kodhūpāyāsaṃ,||
abhikkhaṇa su medha satthaṃ ādāyā' ti||
ayam etassa attho.|| ||

'Dvidhā-patho' ti kho bhikkhu vicikicchāy'etaṃ adhivacanaṃ;||
'Ukkhipa dvidhā-pathaṃ pajaha vici-kicchaṃ,||
abhikkhaṇa su medha satthaṃ ādāyā'ti ayametassa attho.|| ||

'Caṅgavāran' ti kho bhikkhu pañcann'etaṃ nīvaraṇānaṃ adhivacanaṃ:|| ||

kāma-c-chanda-nīvaraṇassa||
vyāpāda-nīvaraṇassa||
thīna-middha-nīvaraṇassa||
uddhacca-kukkucca-nīvaraṇassa||
vicikicchā-nīvaraṇassa.|| ||

'Ukkhipa caṅgavāraṃ pajaha pañca nīvaraṇe abhikkhaṇa su medha satthaṃ ādāyā' ti||
ayametassa attho.|| ||

'Kummo' ti kho bhikkhu pañcann'etaṃ upādāna-k-khandhānaṃ adhivacanaṃ,||
seyyath'īdaṃ:|| ||

rūp'ūpādāna-k-khandhassa||
vedan'ūpādāna-k-khandhassa||
saññ'ūpādāna-k-khandhassa||
saṅkhār'ūpādāna-k-khandhassa||
viññāṇ'ūpādāna-k-khandhassaca.|| ||

'Ukkhipa kummaṃ pajaha pañc'upādāna-k-khandhe abhikkhaṇa su medha satthaṃ ādāyā' ti;||
ukkhipaayametassa attho.|| ||

'Asisūnā' ti kho bhikkhu pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ:|| ||

cakkhu-viññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piya-rūpānaṃ kām'ūpasaṃ-hitānaṃ rajanīyānaṃ,|| ||

sota-viññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piya-rūpānaṃ kām'ūpasaṃ-hitānaṃ rajanīyānaṃ,|| ||

ghāna-viññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piya-rūpānaṃ kām'ūpasaṃ-hitānaṃ rajanīyānaṃ,|| ||

jivhā-viññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piya-rūpānaṃ kāmūpasaṃ- [145] hitānaṃ rajanīyānaṃ,|| ||

kāya-viññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piya-rūpānaṃ kām'ūpasaṃ-hitānaṃ rajanīyānaṃ.|| ||

'Ukkhipa asisūnaṃ, pajaha pañca kāma-guṇe abhikkhaṇa su medha satthaṃ ādāyā' ti||
ayam etassa attho.|| ||

'Maṃsapesī' ti kho bhikkhu nandi-rāgass'etaṃ adhivacanaṃ.|| ||

'Ukkhipa maṃsapesiṃ pajaha nandi-rāgaṃ abhikkhaṇa su medha satthaṃ ādāyā' ti||
ayam etassa attho.|| ||

'Nāgo' ti kho bhikkhu khīṇ'āsavass'etaṃ bhikkhuno adhivacanaṃ.|| ||

Tiṭṭhatu nāgo||
mā nāgaṃ ghaṭṭesi||
namo karohi nāgassāti ayam etassa attho" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Kumāra Kassapo Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Vammīka Suttaṃ


Contact:
E-mail
Copyright Statement