Majjhima Nikāya
I. Mūlapaṇṇāsa
3. Tatiya Vagga
Sutta 23
Vammika Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal][olds][swe] Evaɱ me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayen'āyasmā Kumāra Kassapo andhavane viharati.|| ||
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ Andhavanaɱ obhāsetvā yen'āyasmā KumāraKassapo ten'upasankami,||
Upasaŋkamitvā eka-m-antaɱ aṭṭhāsi.||
Eka-m-antaɱ ṭhitā kho sā devatā āyasmantaɱ KumāraKassapaɱ etad avoca:|| ||
[2][pts][upal][olds][swe] Bhikkhu, bhikkhu, ayaɱ vammiko rattiɱ dhūpāyati divā pajjalati.|| ||
Brāhmaṇo evam āha:||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa laŋgiɱ:||
'Laŋgī bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa laŋgiɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa uddhumāyikaɱ:||
'Uddhumāyikā bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa uddhumāyikaɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa dvidhāpathaɱ.||
'Dvidhāpatho bhadante' ti.|| ||
Brāhmaṇo evam āha:||
[143] Ukkhipa dvidhāpathaɱ.|| ||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa caŋgavāraɱ.||
'Caŋgavāraɱ bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa caŋgavāraɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa kummaɱ.||
'Kummo bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa kummaɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa asisūnaɱ.||
'Asisūnā bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa asisūnaɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa maɱsapesiɱ.||
'Maɱsapesī bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa maɱsapesiɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa nāgaɱ.||
'Nāgo bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Tiṭṭhatu nāgo.||
Mā nāgaɱ ghaṭṭesi.||
Namo karohi nāgassā'tī.|| ||
[3][pts][upal][olds][swe] Ime kho tvaɱ bhikkhu pañhe Bhagavantaɱ upasankamitvā puccheyyāsi.||
Yathā te Bhagavā vyākaroti tathā naɱ dhāreyyāsi.|| ||
Nāhaɱ taɱ bhikkhu passāmi sa-devake loke sa-mārake sabrahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yo imesaɱ pañhānaɱ veyyā-karaṇena cittaɱ ārādheyya aññatra Tathāgatena vā Tathāgata-sāvakena vā ito vā pana sutvā' ti.|| ||
Idam avoca sā devatā idaɱ vatvā tatthe'vantara-dhāyi.|| ||
[4][pts][upal][olds][swe] Atha kho āyasmā Kumāra Kassapo tassā rattiyā accayena yena Bhagavā ten'upasankami upasankamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Kumāra Kassapo Bhagavantaɱ etad avoca:||
Imaɱ bhante rattiɱ aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ andhavanaɱ obhāsetvā yen'āhaɱ ten'upasankami. Upasaŋkamitvā eka-m-antaɱ aṭṭhāsi. Eka-m-antaɱ ṭhitā kho bhante sā devatā maɱ etad avoca.|| ||
Bhikkhu, bhikkhu, ayaɱ vammiko rattiɱ dhūpāyati divā pajjalati.|| ||
Brāhmaṇo evam āha:||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa laŋgiɱ:||
'Laŋgī bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa laŋgiɱ,||
abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa uddhumāyikaɱ:||
'Uddhumāyikā bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa uddhumāyikaɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa dvidhāpathaɱ.||
'Dvidhāpatho bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa dvidhāpathaɱ.|| ||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa caŋgavāraɱ.||
'Caŋgavāraɱ bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa caŋgavāraɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa kummaɱ.||
'Kummo bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa kummaɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa asisūnaɱ.||
'Asisūnā bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa asisūnaɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa maɱsapesiɱ.||
'Maɱsapesī bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Ukkhipa maɱsapesiɱ.||
'Abhikkhaṇa su medha satthaɱ ādāyā' ti.|| ||
Abhikkhaṇanto su medho satthaɱ ādāya addasa nāgaɱ.||
'Nāgo bhadante' ti.|| ||
Brāhmaṇo evam āha:||
Tiṭṭhatu nāgo.||
Mā nāgaɱ ghaṭṭesi.||
Namo karohi nāgassā'tī.|| ||
"Ime kho tvaɱ bhikkhu pañhe Bhagavantaɱ upasankamitvā puccheyyāsi.||
Yathā te Bhagavā vyākaroti, tathā naɱ dhāreyyāsi.|| ||
Nāhaɱ taɱ bhikkhu passāmi sa-devake loke sa-mārake sabrahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yo imesaɱ pañhānaɱ veyyā-karaṇena cittaɱ ārādheyya aññatra Tathāgatena vā Tathāgata-sāvakena vā ito vā pana sutvā' ti.||
Idam avoca sā devatā.||
Idaɱ vatvā tatthe'vantara-dhāyīti.|| ||
[5][pts][upal][olds][swe] Ko nu kho bhante vammiko?||
Kā rattiɱ dhūpāyanā?||
Kā divā pajjalanā?||
Ko brāhmaṇo?||
Ko su medho?||
Kiɱ satthaɱ?||
Kiɱ abhikkhaṇaɱ?||
Kā laŋgī?||
Kā uddhumāyikā?||
Ko dvidhāpatho?||
Kiɱ caŋgavāraɱ?||
Ko kummo?||
Kā asisūnā?||
Kā maɱsapesi?||
Ko nāgo ti?|| ||
[144][6][pts][upal][olds][swe] Vammiko ti kho bhikkhu imass'etaɱ cātu-m-mahā-bhūtikassa kāyassa adhivacanaɱ mātā-pettika-sambhavassa odanakummāsūpacayassa aniccucchādana-parimaddana-bhedana-viddhaɱ-sana-dhammassa.|| ||
Yaɱ kho bhikkhu divā kammante ārabbha rattiɱ anuvitakketi anuvicāreti ayaɱ rattiɱ dhūpāyanā.|| ||
Yaɱ kho bhikkhu rattiɱ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaɱ divā pajjalanā.|| ||
Brāhmaṇo ti kho bhikkhu Tathāgatass'etaɱ adhivacanaɱ arahato Sammā-sambuddhassa.|| ||
Sumedho ti kho bhikkhu sekhass'etaɱ bhikkhuno adhivacanaɱ.|| ||
Satthan ti kho bhikkhu ariyāy'etaɱ paññāya adhivacanaɱ.|| ||
Abhikkhaṇan ti kho bhikkhu viriy'ārambhass'etaɱ adhivacanaɱ.|| ||
Laŋgī ti kho bhikkhu avijjāy'etaɱ adhivacanaɱ;||
ukkhipa laŋgiɱ, pajaha avijjaɱ,||
abhikkhaṇa su medha satthaɱ ādāyā'ti ayam etassa attho.|| ||
Uddhumāyikā ti kho bhikkhu kodhūpāyāsass'etaɱ adhivacanaɱ;||
ukkhipa uddhumāyikaɱ pajaha kodhūpāyāsaɱ,||
abhikkhaṇa su medha satthaɱ ādāyā'ti ayam etassa attho.|| ||
Dvidhāpatho ti kho bhikkhu vicikicchāy'etaɱ adhivacanaɱ;||
ukkhipa dvidhāpathaɱ pajaha vici-kicchaɱ,||
abhikkhaṇa su medha satthaɱ ādāyā'ti ayametassa attho.|| ||
Caŋgavāran ti kho bhikkhu pañcann'etaɱ nīvaraṇānaɱ adhivacanaɱ:|| ||
kāma-c-chanda-nīvaraṇassa||
vyāpāda-nīvaraṇassa||
thīna-middha-nīvaraṇassa||
uddhacca-kukkucca-nīvaraṇassa||
vicikicchā-nīvaraṇassa.|| ||
Ukkhipa caŋgavāraɱ pajaha pañca nīvaraṇe abhikkhaṇa su medha satthaɱ ādāyā'ti ayametassa attho.|| ||
Kummo ti kho bhikkhu pañcann'etaɱ upādāna-k-khandhānaɱ adhivacanaɱ,||
seyyath'īdaɱ:|| ||
rūp'ūpādāna-k-khandhassa||
vedan'ūpādāna-k-khandhassa||
saññ'ūpādāna-k-khandhassa||
sankhār'ūpādāna-k-khandhassa||
viññāṇ'ūpādāna-k-khandhassaca.|| ||
Ukkhipa kummaɱ pajaha pañc'upādāna-k-khandhe abhikkhaṇa su medha satthaɱ ādāyā'ti ayametassa attho.|| ||
Asisūnā ti kho bhikkhu pañcann'etaɱ kāma-guṇānaɱ adhivacanaɱ:|| ||
cakkhu-viññeyyānaɱ rūpānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piya-rūpānaɱ kām'ūpasaɱ-hitānaɱ rajanīyānaɱ,||
sota-viññeyyānaɱ saddānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piya-rūpānaɱ kām'ūpasaɱ-hitānaɱ rajanīyānaɱ,||
ghāna-viññeyyānaɱ gandhānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piya-rūpānaɱ kām'ūpasaɱ-hitānaɱ rajanīyānaɱ,||
jivhā-viññeyyānaɱ rasānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piya-rūpānaɱ kāmūpasaɱ- [145] hitānaɱ rajanīyānaɱ,||
kāya-viññeyyānaɱ phoṭṭhabbānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piya-rūpānaɱ kām'ūpasaɱ-hitānaɱ rajanīyānaɱ.|| ||
Ukkhipa asisūnaɱ, pajaha pañca kāma-guṇe abhikkhaṇa su medha satthaɱ ādāyāti ayam etassa attho.|| ||
Maɱsapesī ti kho bhikkhu nandirāgass'etaɱ adhivacanaɱ;||
ukkhipa maɱsapesiɱ pajaha nandirāgaɱ abhikkhaṇa su medha satthaɱ ādāyāti ayam etassa attho.|| ||
Nāgo ti kho bhikkhu khīṇ'āsavass'etaɱ bhikkhuno adhivacanaɱ.|| ||
Tiṭṭhatu nāgo||
mā nāgaɱ ghaṭṭesi||
namo karohi nāgassāti ayam etassa attho' ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Kumāra Kassapo Bhagavato bhāsitaɱ abhinandīti.|| ||
Vammikasuttaɱ tatiyaɱ.