Majjhima Nikāya
I. Mūlapaṇṇāsa
3. Tatiya Vagga
Sutta 26
Ariya Pariyesanā Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bit][chlm][pts][than][ntbb][upal] Evaɱ me sutaɱ:||
Ekaɱ samayaɱ Bhagavā Sāvatthīyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya Sāvatthīɱ piṇḍāya pāvisi.|| ||
Atha kho sambahulā bhikkhū yen'āyasmā Ānando ten'upasankamiɱsu.|| ||
Upasaŋkamitvā āyasmantaɱ Ānandaɱ etad avocuɱ:||
cira-s-sutā no āvuso Ānanda Bhagavato sammukhā dhammī kathā.|| ||
Sādhu mayaɱ āvuso Ānanda labheyyāma Bhagavato sammukhā dhammiɱ kathaɱ savaṇāyā" ti.|| ||
Tenahāyasmanto yena rammakassa brāhmaṇassa assamo ten'upasankamatha.|| ||
App'eva nāma labheyyātha Bhagavato sammukhā dhammiɱ kathaɱ savaṇāyāti.|| ||
Evam āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuɱ.|| ||
3. Atha kho Bhagavā Sāvatthīyaɱ piṇḍāya caritvā pacchā-bhattaɱ piṇḍa-pāta-paṭikkanto āyasmantaɱ Ānandaɱ āmantesi:||
āyām Ānanda yena pubbāRāmo Migāra-mātu pāsādo ten'upasankamissāma divā vihārāyāti.|| ||
"Evaɱ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||
[161] Atha kho Bhagavā āyasmatā Ānandena saddhiɱ yena pubbāRāmo Migāra-mātu pāsādo ten'upasankami divā-vihārāya.|| ||
Atha kho Bhagavā sāyaṇha-samayaɱ paṭisallānā vuṭṭhito āyasmantaɱ Ānandaɱ āmantesi: āyām Ānanda yena pubbakoṭṭhako ten'upasankamissāma gattāni parisiñcitunti.|| ||
"Evaɱ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||
Atha kho Bhagavā āyasmatā Ānandena saddhiɱ yena pubbakoṭṭhako ten'upasankami gattāni parisiñcituɱ.|| ||
Pubbakoṭṭhake gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||
Atha kho āyasmā Ānando Bhagavantaɱ etad avoca:||
ayaɱ bhante rammakassa brāhmaṇassa assamo avidūre.|| ||
Rāmaṇīyo bhante rammakassa brāhmaṇassa assamo pāsādiko bhante rammakassa brāhmaṇassa assamo.|| ||
Sādhu bhante Bhagavā yena rammakassa brāhmaṇassa assamo ten'upasankamatu anukampaɱ upādāyāti.|| ||
Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
4. Atha kho Bhagavā yena rammakassa brāhmaṇassa assamo ten'upasankami.|| ||
Tena kho pana samayena sambahulā bhikkhū rammakassa brāhmaṇassa assame dhammiyā kathāya sanni-sinnā honti.|| ||
Atha kho Bhagavā bahi-dvāra-koṭṭhake aṭṭhāsi kathā-pariyosānaɱ āgamayamāno.|| ||
Atha kho Bhagavā kathā-pariyosānaɱ viditvā ukkāsitvā aggaḷaɱ ākoṭesi.|| ||
Vivariɱsu kho te bhikkhū Bhagavato dvāraɱ.Atha kho Bhagavā rammakassa brāhmaṇassa assamaɱ pavisitvā paññattena āsane nisīdi.|| ||
Nisajja kho Bhagavā bhikkhū āmantesi: kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā' ti.|| ||
Bhagavantam eva kho no bhante ārabbha dhammī kathā vippakatā,||
atha Bhagavā anuppatto' ti.|| ||
Sādhu bhikkhave,||
etaɱ kho bhikkhave tumhākaɱ paṭirūpaɱ kula-puttānaɱ saddhā agārasmā anagāriyaɱ pabba-jitānaɱ yaɱ tumhe dhammiyā kathāya sannisīdeyyātha.|| ||
Sannipatitānaɱ vo bhikkhave dvayaɱ karaṇīyaɱ: dhammī vā kathā,||
ariyo vā tuṇhī-bhāvo.|| ||
5. Dve'mā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā.|| ||
Katamā ca bhikkhave anariyā pariyesanā?|| ||
Idha, bhikkhave, ekacco attanā jāti-dhammo samāno jāti-dhammaɱ yeva pariyesati,||
attanā jarā-dhammo samāno [162] jarā-dhammaɱ yeva pariyesati,||
attanā vyādhi-dhammo samāno vyādhi-dhammaɱ yeva pariyesati,||
attanā maraṇa-dhammo samāno maraṇa-dhammaɱ yeva pariyesati,||
attanā soka-dhammo samāno sekādhammaɱ yeva pariyesati,||
attanā saŋkilesa-dhammo samāno saŋkilesa-dhammaɱ yeva pariyesati.|| ||
6. Kiñ ca bhikkhave jāti-dhammaɱ vadetha?|| ||
Puttabhariyaɱ bhikkhave jāti-dhammaɱ,||
dāsidāsaɱ jāti-dhammaɱ,||
ajeḷakaɱ jāti-dhammaɱ,||
kukkuṭasūkaraɱ jāti-dhammaɱ,||
hatthi-gavāssavaḷavaɱ jāti-dhammaɱ,||
jāta-rūpa-rajataɱ jāti-dhammaɱ.|| ||
Jātidhammāhete bhikkhave upadhayo.|| ||
Etthāyaɱ gathito mucchito ajjhāpanno attanā jāti-dhammo samāno jāti-dhammaɱ yeva pariyesati.|| ||
7. Kiñ ca bhikkhave jarā-dhammaɱ vadetha?|| ||
Puttabhariyaɱ bhikkhave jarā-dhammaɱ,||
dāsidāsaɱ jarā-dhammaɱ,||
ajeḷakaɱ jarā-dhammaɱ,||
kukkuṭasūkaraɱ jarā-dhammaɱ,||
hatthi-gavāssavaḷavaɱ jarā-dhammaɱ,||
jāta-rūpa-rajataɱ jarā-dhammaɱ.|| ||
Jarā-dhammāhete bhikkhave upadhayo.|| ||
Etthāyaɱ gathito mucchito ajjhāpanno attanā jarā-dhammo samāno jarā-dhammaɱ yeva parisesati.|| ||
8. Kiñ ca bhikkhave vyādhi-dhammaɱ vadetha?|| ||
Puttabhariyaɱ bhikkhave vyādhi-dhammaɱ,||
dāsidāsaɱ vyādhi-dhammaɱ,||
ajeḷakaɱ vyādhi-dhammaɱ,||
kukkuṭasūkaraɱ vyādhi-dhammaɱ,||
hatthi-gavāssavaḷavaɱ vyādhi-dhammaɱ.|| ||
Byādhidhammā hete bhikkhave upadhayo.|| ||
Etthāyaɱ gathito mucchito ajjhāpanno attanā vyādhi-dhammo samāno vyādhi-dhammaɱ yeva pariyesati.|| ||
9. Kiñ ca bhikkhave maraṇa-dhammaɱ vadetha?|| ||
Puttabhariyaɱ bhikkhave maraṇa-dhammaɱ,||
dāsidāsaɱ maraṇa-dhammaɱ,||
ajeḷakaɱ maraṇa-dhammaɱ,||
kukkuṭa sūkaraɱ maraṇa-dhammaɱ,||
hatthi-gavāssavaḷavaɱ maraṇa-dhammaɱ.|| ||
Maraṇa-dhammā hete bhikkhave upadhayo.|| ||
Etthāyaɱ gathito mucchito ajjhāpanno attanā maraṇa-dhammo samāno maraṇa-dhammaɱ yeva pariyesati.|| ||
10. Kiñ ca bhikkhave soka-dhammaɱ vadetha?|| ||
Puttabhariyaɱ bhikkhave soka-dhammaɱ,||
dāsidāsaɱ soka-dhammaɱ,||
ajeḷakaɱ soka-dhammaɱ,||
kukkuṭasūkaraɱ soka-dhammaɱ,||
hatthi-gavāssavaḷavaɱ soka-dhammaɱ.|| ||
Sokadhammā hete bhikkhave upadhayo etthāyaɱ gathito mucchito ajjhāpanno attanā soka-dhammo samāno soka-dhammaɱ yeva pariyesati.|| ||
11. Kiñ ca bhikkhave saŋkilesa-dhammaɱ vadetha?|| ||
Puttabhariyaɱ bhikkhave saŋkilesa-dhammaɱ,||
dāsidāsaɱ saŋkilesa-dhammaɱ,||
ajeḷakaɱ saŋkilesa-dhammaɱ,||
kukkuṭasūkaraɱ saŋkilesa-dhammaɱ,||
hatthi-gavāssavaḷavaɱ saŋkilesa-dhammaɱ,||
jāta-rūpa-rajataɱ saŋkilesa-dhammaɱ.|| ||
Saŋkilesadhammā hete bhikkhave upadhayo.|| ||
Etthāyaɱ gatito mucchito ajjhāpanno attanā saŋkilesa-dhammo samāno saŋkilesa-dhammaɱ yeva pariyesati.|| ||
Ayaɱ bhikkhave anariyā pariyesanā.|| ||
12. Katamā ca bhikkhave ariyā pariyesanā?|| ||
Idha, bhikkhave, ekacco attanā jāti-dhammo sāmāno jāti-dhamme ādīnavaɱ [163] viditvā ajātaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesati,||
attanā jarā-dhammo samāno jarā-dhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesati,||
attanā vyādhi-dhammo samāno vyādhi-dhamme ādīnavaɱ viditvā abyādhiɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesati,||
attanā maraṇa-dhammo samāno maraṇa-dhamme ādīnavaɱ viditvā amataɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesati,||
attanā soka-dhammo samāno soka-dhamme ādīnavaɱ viditvā asokaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesati.|| ||
Attanā saŋkilesa-dhammo samāno saŋkilesa-dhamme ādīnavaɱ viditvā asaŋkiliṭṭhaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesati.|| ||
Ayaɱ bhikkhave ariyā pariyesanā.|| ||
13. Aham pi sudaɱ bhikkhave pubbe va sambodhā anabhi-sambuddho bodhisattova samāno attanā jāti-dhammo samāno jāti-dhammaɱ yeva pariyesāmi,||
attanā jarā-dhammo samāno jarā-dhammaɱ yeva pariyesāmi,||
attanā vyādhi-dhammo samāno vyādhi-dhammaɱ yeva pariyesāmi,||
attanā maraṇa-dhammo samāno maraṇa-dhammaɱ yeva pariyesāmi,||
attanā soka-dhammo samāno soka-dhammaɱ yeva pariyesāmi,||
attanā saŋkilesa-dhammo samāno saŋkilesa-dhammaɱ yeva pariyesāmi.|| ||
Tassa mayhaɱ bhikkhave etad ahosi: kin nu kho ahaɱ attanā jāti-dhammo samāno jāti-dhammaɱ yeva pariyesāmi,||
attanā jarā-dhammo samāno jarā-dhammaɱ yeva pariyesāmi,||
attanā vyādhi-dhammo samāno vyādhi-dhammaɱ yeva pariyesāmi,||
attanā maraṇa-dhammo samāno maraṇa-dhammaɱ yeva pariyesāmi,||
attanā soka-dhammo samāno soka-dhammaɱ yeva pariyesāmi,||
attanā saŋkilesa-dhammo samāno saŋkilesa-dhammaɱ yeva pariyesāmi,||
yan nūnāhaɱ attanā jāti-dhammo samāno jāti-dhamme ādīnavaɱ viditvā ajātaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyeseyyaɱ,||
attanā jarā-dhammo samāno jarā-dhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyeseyyaɱ,||
attanā vyādhi-dhammo samāno vyādhi-dhamme ādīnavaɱ viditvā abyādhiɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyeseyyaɱ,||
attanā maraṇa-dhammo samāno maraṇa-dhamme ādīnavaɱ viditvā amataɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyeseyyaɱ,||
attanā soka-dhammo samāno soka-dhamme ādīnavaɱ viditvā asokaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyeseyyaɱ,||
attanā saŋkilesa-dhammo samāno saŋkilesa-dhamme ādīnavaɱ viditvā asaŋkiliṭṭhaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyeseyyan" ti.|| ||
14. So kho ahaɱ bhikkhave aparena samayena daharo va samāno susu kāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā,||
akāmakānaɱ mātā-pitunnaɱ assumukhānaɱ rudantānaɱ,||
kesa-massuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajiɱ.|| ||
15. So evaɱ pabba-jito samāno kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena Āḷāro Kālāmo ten'upasankamiɱ,||
upasankamitvā Āḷāraɱ Kālāmaɱ etad avocaɱ:|| ||
'Icchām'ahaɱ āvuso Kālāma imasmiɱ Dhamma-Vinaye Brahma-cariyaɱ caritun' ti.|| ||
Evaɱ vutte bhikkhave Āḷāro Kālāmo maɱ etad avoca:|| ||
'Viharat'āyasmā, tādiso ayaɱ dhammo yattha viññū [164] puriso nacirass'eva sakaɱ ācariyakaɱ sayaɱ abhiññā sacchi-katvā upasampajja vihareyyā' ti.|| ||
So kho ahaɱ bhikkhave nacirass'eva khippam'eva taɱ dhammaɱ pariyāpuṇiɱ.|| ||
So kho ahaɱ bhikkhave tāvataken'eva oṭṭhapahatamattena lapita-lāpana-mattena ñāṇa-vādañ ca vadāmi theravādañ ca,||
jānāmi passāmīti ca paṭijānāmi ahañ c'eva aññe ca.|| ||
Tassa mayhaɱ bhikkhave etad ahosi:|| ||
'Na kho Āḷāro Kālāmo imaɱ dhammaɱ kevalaɱ saddhā-mattakena:||
sayaɱ abhiññā sacchi-katvā upasampajja viharāmīti pavedeti||
addhā Āḷāro Kālāmo imaɱ dhammaɱ jānaɱ passaɱ viharatī' ti.|| ||
Atha khvāhaɱ bhikkhave yena Āḷāro Kālāmo ten'upasankamiɱ.|| ||
Upasaŋkamitvā Āḷāraɱ Kālāmaɱ etad avoca:|| ||
'Kittāvatā no āvuso Kālāma imaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||
Evaɱ vutte bhikkhave Āḷāro Kālāmo Ākiñcaññ'āyatanaɱ pavedesi.||
|| ||
Tassa mayhaɱ bhikkhave etad ahosi:|| ||
'Na kho Āḷārass'eva Kālāmassa atthi saddhā,||
mayham p'atthi saddhā,||
na kho Āḷārass'eva Kālāmassa atthi viriyaɱ,||
mayham p'atthi viriyaɱ,||
na kho Āḷārass'eva Kālāmassa atthi sati,||
mayham p'atthi sati,.|| ||
Na kho Āḷārass'eva Kālāmassa atthi samādhi,||
mayham p'atthi samādhi.|| ||
Na kho Āḷārass'eva Kālāmassa atthi paññā,||
mayham p'atthi paññā.|| ||
Yan'nūnāhaɱ yaɱ dhammaɱ Āḷāro Kālāmo:|| ||
'Sayaɱ abhiññā sacchi-katvā upasampajja viharāmīti pavedeti tassa Dhammassa sacchi-kiriyāya padaheyyan' ti.|| ||
So kho ahaɱ bhikkhave nacirass'eva khippam'eva taɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja vihāsiɱ.|| ||
Atha khvāhaɱ bhikkhave yena Āḷāro Kālāmo ten'upasankamiɱ.|| ||
Upasaŋkamitvā Āḷāraɱ Kālāmaɱ etad avocaɱ:|| ||
'Ettāvatā no āvuso Kālāma imaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja pavedesī' ti.|| ||
'Ettāvatā kho ahaɱ āvuso imaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja pavedemī' ti.|| ||
Aham pi kho āvuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja viharāmīti.|| ||
Lābhā no āvuso,||
su-laddhaɱ no āvuso,||
ye mayaɱ āyasmantaɱ tādisaɱ sabrahma-cāriɱ passāma.|| ||
Iti yāhaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja pavedemi,||
taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja viharasi.|| ||
Yaɱ [165] tvaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja viharasi,||
tam ahaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja pavedemi.|| ||
Iti yāhaɱ dhammaɱ jānāmi,||
taɱ tvaɱ dhammaɱ jānāsi.|| ||
Yaɱ tvaɱ dhammaɱ jānāsi,||
tam ahaɱ dhammaɱ jānāmi.|| ||
Iti yādiso ahaɱ,||
tādiso tvaɱ.|| ||
Yādiso tvaɱ,||
tādiso ahaɱ.|| ||
Ehi dāni āvuso,||
ubho va santā imaɱ gaṇaɱ pariharāmā' ti.|| ||
Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiɱ maɱ samānaɱ attano samasamaɱ ṭhapesi,||
uḷārāya ca maɱ pūjāya pūjesi.|| ||
Tassa mayhaɱ bhikkhave etad ahosi:|| ||
'Nāyaɱ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saŋvattati,||
yāva-d-eva Ākiñ caññ'āyatanūpapattiyā' ti.|| ||
So kho ahaɱ bhikkhave taɱ dhammaɱ analaɱkaritvā tasmā dhammā nibbijja apakkamiɱ.|| ||
16. So kho ahaɱ bhikkhave kiɱ kusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena Uddako Rāmaputto ten'upasankamiɱ.|| ||
Upasaŋkamitvā Uddakaɱ Rāmaputtaɱ etad avocaɱ:|| ||
'Icchām'ahaɱ āvuso imasmiɱ Dhamma-Vinaye Brahma-cariyaɱ caritun' ti.|| ||
Evaɱ vutte bhikkhave Uddako Rāmaputto maɱ etad avoca:|| ||
'Viharat'āyasmā, tādiso ayaɱ dhammo yattha viññū puriso nacirass'eva sakaɱ ācariyakaɱ sayaɱ abhiññā sacchi-katvā upasampajja vihareyyā' ti.|| ||
So kho ahaɱ bhikkhave nacirass'eva khippam'eva taɱ dhammaɱ pariyāpuṇiɱ.|| ||
So kho ahaɱ bhikkhave tāvataken'eva oṭṭhapahatamattena lapita-lāpana-mattena ñāṇa-vādañ ca vadāmi theravādañ ca||
'jānāmi, passāmī' ti ca paṭijānāmi ahañ c'eva aññe ca.|| ||
Tassa mayhaɱ bhikkhave etad ahosi:|| ||
'Na kho Rāmo imaɱ dhammaɱ kevalaɱ saddhā-mattakena:||
sayaɱ abhiññā sacchi-katvā upasampajja viharāmīti pavedesi,||
addhā Rāmo imaɱ dhammaɱ jānaɱ passaɱ vihāsīti.|| ||
Atha khvāhaɱ bhikkhave yena Uddako Rāmaputto ten'upasankamiɱ.|| ||
Upasaŋkamitvā Uddakaɱ Rāmaputtaɱ etad avocaɱ:|| ||
'Kittāvatā no āvuso Rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||
Evaɱ vutte bhikkhave Uddako Rāmaputto N'eva-saññā-nā-saññ'āyatanaɱ pavedesi.|| ||
Tassa mayhaɱ bhikkhave etad ahosi:|| ||
'Na kho Rāmass'eva ahosi saddhā,||
mayham p'atthi saddhā.|| ||
Na kho Rāmass'eva ahosi [166] viriyaɱ,||
mayham p'atthi viriyaɱ.|| ||
Na kho Rāmass'eva ahosi sati,||
mayham p'atthi sati.|| ||
Na kho Rāmass'eva ahosi samādhi,||
mayham p'atthi samādhi.|| ||
Na kho Rāmass'eva ahosi paññā,||
mayham p'atthi paññā.|| ||
Yan'nūnāhaɱ yaɱ dhammaɱ Rāmo:||
sayaɱ abhiññā sacchi-katvā upasampajja viharāmīti pavedesi,||
tassa Dhammassa sacchi-kiriyāya padaheyyan" ti.|| ||
So kho ahaɱ bhikkhave nacirass'eva khippam'eva taɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja vihāsiɱ.|| ||
Atha khvāhaɱ bhikkhave yena Uddako Rāmaputto ten'upasankamiɱ.|| ||
Upasaŋkamitvā Uddakaɱ Rāmaputtaɱ etad avocaɱ:|| ||
'Ettāvatā no āvuso Rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||
'Ettāvatā kho Rāmo āvuso imaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja pavedesī' ti.|| ||
'Aham pi kho āvuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja viharāmīti.|| ||
Lābhā no āvuso,||
su-laddhaɱ no āvuso,||
ye mayaɱ āyasmantaɱ tādisaɱ sabrahma-cāriɱ passāma.|| ||
Iti yaɱ dhammaɱ Rāmo sayaɱ abhiññā sacchi-katvā upasampajja pavedesi,||
taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja viharasi.|| ||
Yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchi-katvā upasampajja viharasi,||
taɱ dhammaɱ Rāmo sayaɱ abhiññā sacchi-katvā upasampajja pavedesi.|| ||
Iti yaɱ dhammaɱ Rāmo aññāsi,||
taɱ tvaɱ dhammaɱ jānāsi||
yaɱ tvaɱ dhammaɱ jānāsi||
taɱ dhammaɱ Rāmo aññāsi.|| ||
Iti yādiso Rāmo ahosi,||
tādiso tvaɱ,||
yādiso tvaɱ,||
tādiso Rāmo ahosi.|| ||
Ehi dāni āvuso,||
tvaɱ imaɱ gaṇaɱ pariharā' ti.|| ||
Iti kho bhikkhave Uddako Rāmaputto sabrahma-cārī me samāno ācariyaṭṭhāne va maɱ ṭhapesi||
uḷārāya ca maɱ pūjāya pūjesi.|| ||
Tassa mayhaɱ bhikkhave etad ahosi:|| ||
'Nāyaɱ dhammo nibbidāya na virāgāya na nirodhāya na nibbānāya saŋvattati,||
yāva-d-eva N'eva-saññā-nāsaññāyatanūpapattiyā' ti.|| ||
So kho ahaɱ bhikkhave taɱ dhammaɱ analaɱkaritvā tasmā dhammā nibbijja apakkamiɱ.|| ||
17. So kho ahaɱ bhikkhave kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno Magadhesu anupubbena cārikaɱ caramāno yena Uruvelā senānigamo tad'avasariɱ.|| ||
[167] Tatth'addasaɱ rāmaṇīyaɱ bhūmibhāgaɱ,||
pāsādikañ ca vana-saṇḍaɱ,||
nadiñ ca sandantiɱ setakaɱ supatitthaɱ rāmaṇīyaɱ,||
samantā ca gocaragāmaɱ.|| ||
Tassa mayhaɱ bhikkhave etad ahosi:|| ||
'Rāmaṇīyo vata bhūmibhāgo pāsādiko ca vana-saṇḍo,||
nadī ca sandati setakā supatitthā rāmaṇīyā,||
samantā ca gocaragāmo;||
alaɱ vat'idaɱ kula-puttassa padhān'atthikassa padhānāyā" ti.|| ||
So kho ahaɱ bhikkhave tatth'eva nisīdiɱ alam'idaɱ padhānāyāti.|| ||
18. So kho ahaɱ bhikkhave attanā jāti-dhammo samāno jāti-dhamme ādīnavaɱ viditvā ajātaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamāno ajātaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱ.|| ||
Attanā jarā-dhammo samāno jarā-dhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamāno ajaraɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱ.|| ||
Attanā vyādhi-dhammo samāno vyādhi-dhamme ādīnavaɱ viditvā abyādhiɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamāno abyādhiɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱ.|| ||
Attanā maraṇa-dhammo samāno maraṇa-dhamme ādīnavaɱ viditvā amataɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamāno amataɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱ.-||
Attanā soka-dhammo samāno soka-dhamme ādīnavaɱ viditvā asokaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamāno asokaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱ.|| ||
Attanā saŋkilesa-dhammo samāno saŋkilesa dhamme ādīnavaɱ viditvā asaŋkiliṭṭhaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamāno asaŋkiliṭṭhaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱ.|| ||
Āṇañca pana me dassanaɱ udapādi: akuppā me vimutti.|| ||
Ayamantimā jāti.|| ||
N'atthi dāni puna-b-bhavo' ti.|| ||
19. Tassa mayhaɱ bhikkhave etad ahosi: adhigato kho myā'yaɱ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo.|| ||
Ālayarāmā kho panāyaɱ pajā ālaya-ratā ālaya-sammuditā.|| ||
Ālayarāmāya kho pana pajāya ālaya-ratāya ālaya-sammuditāya duddasaɱ idaɱ ṭhānaɱ yad idaɱ idappaccayatāpaṭicca-samuppādo.|| ||
Idam pi kho ṭhānaɱ duddasaɱ yad idaɱ sabba-sankhāra-samatho sabb'ūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaɱ.|| ||
[168] Ahañ c'eva kho pana Dhammaɱ deseyyaɱ pare ca me na ājāneyyuɱ,||
so mam'assa kilamatho,||
sā mam'assa vihesāti.|| ||
Api'ssu maɱ bhikkhave imā anacchariyā gāthā paṭibhaɱsu pubbe a-s-suta-pubbā:|| ||
Kiccena me adhigataɱ halandāni pakāsituɱ,||
rāgadosaparetehi nāyaɱ dhammo susambudho.||
Paṭisotagāmiɱ nipuṇaɱ gambhīraɱ duddasaɱ aṇuɱ,||
rāga-rattā na dakkhinti tamokkhandhena āvaṭāti.|| ||
Iti ha me bhikkhave paṭisañcikkhato appossukkatāya cittaɱ namati,||
no Dhamma-desanāya.|| ||
20. Atha kho bhikkhave brahmuno Sahampatissa mama cetasā ceto-parivitakkam-aññāya etad ahosi: nassati vata bho loko,||
vinassati vata bho loko,||
yatra hi nāma Tathāgatassa arahato Sammā-Sam-Buddhassa appossukkatāya cittaɱ namati,||
no Dhamma-desanāyāti.|| ||
Atha kho bhikkhave Brahmā Sahampati seyyathā pi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya,||
pasāritaɱ vā bāhaɱ sammiñjeyya,||
evam evaɱ Brahma-loke antara-hito mama purato pātu-r-ahosi.Atha kho bhikkhave Brahmā Sahampati ekaɱsaɱ uttarā-saŋgaɱ karitvā yen'āhaɱ ten'añjaliɱ paṇāmetvā maɱ etad avoca: desetu bhante Bhagavā dhammaɱ.|| ||
Desetu Sugato dhammaɱ.|| ||
Sanni sattā apparajakkhajātikā,||
assavaṇatā Dhammassa parihāyanti.|| ||
Bhavissanti Dhammassa aññātāro" ti.|| ||
Idam avoca bhikkhave Brahmā Sahampati.|| ||
Idaɱ vatvā athāparaɱ etad avoca:|| ||
Pāturahosi Magadhesu pubbe,||
Dhammo asuddho samalehi cintito.||
Avāpuretaɱ amatassa dvāraɱ.||
Suṇantu dhammaɱ||
vimalenānuBuddhaɱ.|| ||
Sele yathā pabbatamuddhaniṭṭhito,||
Yathā pi passe janataɱ samantato,||
Tath'ūpamaɱ dhammamayaɱ||
su medha,||
Pāsādamāruyha samantacakkhu,||
Sokāvatiṇṇaɱ janatamapetasoko,||
Avekkhassu jāti-jarābhibhūtaɱ|| ||
[169] Uṭṭhehi vīra vijita-saŋgāma satthavāha anaṇa vicara loke,||
Desassu Bhagavā dhammaɱ||
aññātāro bhavissantī" ti.|| ||
21. Atha khvāhaɱ bhikkhave brahmuno ca ajjhesanaɱ viditvā sattesu ca kāruññataɱ paṭicca Buddhacakkhunā lokaɱ volokesiɱ.|| ||
Addasaɱ kho ahaɱ bhikkhave Buddhacakkhunā lokaɱ volokento satte apparajakkhe mahārajakkhe,||
tikkhindriye mudindriye,||
svākāre dvākāre suviññāpaye (duviññāpaye),||
app'ekacce paralokavajjabhaya-dassāvine viharante,||
(app'ekacce na paralokavajjabhaya-dassāvine viharante).|| ||
Seyyathā pi nāma uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā app'ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni antonimuggaposīni,||
app'ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni samodakaɱ ṭhitāni,||
app'ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena.|| ||
Evam eva kho ahaɱ bhikkhave Buddhacakkhunā lokaɱ volokento addasaɱ satte apparajakkhe mahārajakkhe,||
tikkhindriye mudindriye,||
svākāre (dvākāre),||
suviññāpaye (duviññāpaye),||
app'ekacce paralokavajjabhaya-dassāvine viharante,||
( app'ekacce na paralokavajjabhaya-dassāvine viharante).|| ||
Atha khvāhaɱ bhikkhave Brahmānaɱ Sahampatiɱ gāthāya paccabhāsiɱ:||
Dakkhiṇaɱ jāṇumaṇḍalaɱ puthuviyaɱ nihantvā yen'āhaɱ,||
mahāvaggaPāli.|| ||
Apārutā tesaɱ amatassa dvārā||
Ye sotavanto pamuñcantu saddhaɱ||
Vihiɱsasaññi paguṇaɱ nabhāsiɱ,||
Dhammaɱ paṇītaɱ manujesu brahme ti.|| ||
Atha kho bhikkhave Brahmā Sahampati: katāvakāso kho'mhi Bhagavatā Dhamma-desanāyāti maɱ abhivādetvā padakkhiṇaɱ katvā tatth'evantara-dhāyi.|| ||
22. Tassa mayhaɱ bhikkhave etad ahosi: kassa nu kho ahaɱ paṭhamaɱ dhammaɱ desayyaɱ,||
ko imaɱ dhammaɱ khippam'eva ājānissatī ti?|| ||
Tassa mayhaɱ bhikkhave etad ahosi:|| ||
Ayaɱ kho Āḷāro Kālāmo paṇḍito vyatto medhāvī,||
dīgha-rattaɱ apparajakkhajātiko.|| ||
Yan'nūnāhaɱ Āḷārassa [170] Kālāmassa paṭhamaɱ Dhammaɱ deseyyaɱ,||
so imaɱ dhammaɱ khippam'eva ājānissatī' ti.|| ||
Atha kho maɱ bhikkhave devatā upasankamitvā etad avoca: sattāhakāla-kato bhante Āḷāro Kālāmo' ti.|| ||
Āṇañca pana me dassanaɱ udapādi: sattāhakāla-kato Āḷāro Kālāmo' ti.|| ||
Tassa mayhaɱ bhikkhave etad ahosi: mahājāniyo kho Āḷāro Kālāmo.|| ||
Sace hi so imaɱ dhammaɱ suṇeyya khippam'eva ājāneyyā' ti.|| ||
23. Tassa mayhaɱ bhikkhave etad ahosi: kassa nu kho ahaɱ paṭhamaɱ Dhammaɱ deseyyaɱ,||
ko imaɱ dhammaɱ khippam'eva ājānissatīti?|| ||
Tassa mayhaɱ bhikkhave etad ahosi: ayaɱ kho Uddako Rāmaputto paṇḍito vyatto medhāvī,||
dīgha-rattaɱ apparajakkhajātiko.|| ||
Yan'nūnāhaɱ uddakassa Rāmaputtassa paṭhamaɱ Dhammaɱ deseyyaɱ,||
so imaɱ dhammaɱ khippam'eva ājānissatī' ti.|| ||
Atha kho maɱ bhikkhave devatā upasankamitvā etad avoca: abhidosakāla-kato bhante Uddako Rāmaputtoti.|| ||
Āṇañca pana me dassanaɱ udapādi: abhidosakāla-kato Uddako Rāmaputto' ti.Tassa mayhaɱ bhikkhave etad ahosi: mahājāniyo kho Uddako Rāmaputto.|| ||
Sace hi so imaɱ dhammaɱ suṇeyya khippam'eva ājāneyyā' ti.|| ||
24. Tassa mayhaɱ bhikkhave etad ahosi: kassa nu kho ahaɱ paṭhamaɱ Dhammaɱ deseyyaɱ,||
ko imaɱ dhammaɱ khippam'eva ājānissatīti?|| ||
Tassa mayhaɱ bhikkhave etad ahosi: Bahukārā kho me pañcavaggiyā bhikkhū ye maɱ padhānapahit'attaɱ upaṭṭhahiɱsu.|| ||
Yan'nūnāhaɱ pañcavaggiyānaɱ bhikkhūnaɱ paṭhamaɱ dhammaɱ deseyyan" ti.|| ||
Tassa mayhaɱ bhikkhave etad ahosi: kahannukho etarahi pañcavaggiyā bhikkhū viharantī ti.|| ||
Addasaɱ kho ahaɱ bhikkhave dibbena cakkhunā visuddhena atikkanta-mānusakena pañcavaggiye bhikkhū Bārāṇasiyaɱ viharante Isipatane Migadāye.|| ||
25. Atha khvāhaɱ bhikkhave uruvelāyaɱ yath-ā-bhirantaɱ viharitvā yena bārāṇasī tena cārikaɱ pakkamiɱ.|| ||
Addasā kho maɱ bhikkhave Upako ājīvako antarā ca Gayaɱ antarā ca bodhiɱ addhāna-magga-paṭipannaɱ||
disvāna maɱ etad avoca:|| ||
Vi-p-pasannāni kho te āvuso indriyāni,||
parisuddho chavivaṇṇo pariyodāto.|| ||
Kaɱ si tvaɱ āvuso uddissa pabba-jito?|| ||
Ko vā te Satthā?|| ||
Kassa vā tvaɱ dhammaɱ [171] rocesīti?|| ||
Evaɱ vutte ahaɱ bhikkhave Upakaɱ ājīvakaɱ gāthāhi ajjhabhāsiɱ:|| ||
Sabbāhibhū sabba-vidūhamasmī||
Sabbesu dhammesu anūpalitto,||
Sabbañjaho taṇha-k-khaye vimutto||
Sayaɱ abhiññāya kamuddiseyyaɱ?|| ||
Na me ācariyo atthi sadiso me na vijjati,||
Sadevakasmiɱ lokasmiɱ n'atthi me paṭipuggalo.|| ||
Ahaɱ hi arahā loke ahaɱ Satthā anuttaro,||
Ekho'mhi Sammā-Sam-Buddho sītibhūtosmi nibbuto.|| ||
Dhammacakkaɱ pavattetuɱ gacchāmi kāsinaɱ puraɱ,||
andha-bhūtasmiɱ lokasmiɱ āhañchaɱ amatadundubhinti.|| ||
Yathā kho tvaɱ āvuso paṭijānāsi anantajino' ti?|| ||
Mādisā ve jinā honti ye pattā āsavakkhayaɱ,||
Jitā me pāpakā dhammā tasmāhaɱ upakā jino" ti.|| ||
Evaɱ vutte bhikkhave Upako ājīvako huveyyapāvuso'ti vatvā sīsaɱ okampetvā ummaggaɱ gahetvā pakkāmi.|| ||
26. Atha khvāhaɱ bhikkhave anupubbena cārikaɱ caramāno yena bārāṇasī isipatanaɱ migadāyo yena pañcavaggiyā bhikkhū ten'upasankamiɱ.|| ||
Addasāsuɱ kho maɱ bhikkhave pañcavaggiyā bhikkhū dūrato va āga-c-chantaɱ.|| ||
Disvāna añña-maññaɱ saṇṭhapesuɱ: ayaɱ kho āvuso Samaṇo Gotamo āga-c-chati bāhuliko padhānavibbhanto āvatto bāhullāya.|| ||
So n'eva abhivādetabbo,||
na paccuṭṭhātabbo nāssa patta-cīvaraɱ paṭiggahetabbaɱ.|| ||
Api ca kho āsanaɱ ṭhapetabbaɱ sace ākaŋkhi'ssati nisīdissatī'ti yathā yathā kho ahaɱ bhikkhave upasankamāmi,||
tathā tathā pañcavaggiyā bhikkhū nāsakkhiɱsu sakāya katikāya saṇṭhātuɱ.|| ||
App'ekacce maɱ paccuggantvā patta-cīvaraɱ paṭiggahesuɱ.|| ||
App'ekacce āsanaɱ paññāpesuɱ.|| ||
Appekacca pādodakaɱ upaṭṭhapesuɱ.|| ||
Api ca kho maɱ nāmena ca āvusovādena ca samud'ācaranti.|| ||
27. Evaɱ vutte ahaɱ bhikkhave pañcavaggiye bhikkhū etad avocaɱ:|| ||
Mā bhikkhave Tathāgataɱ nāmena ca āvusovādena ca samudācarittha.|| ||
Arahaɱ bhikkhave Tathāgato Sammā- [172] sambuddho.|| ||
Odahatha bhikkhave sotaɱ.|| ||
Amatamadhigataɱ.|| ||
Ahamanusāsāmi.|| ||
Ahaɱ Dhammaɱ desemi.|| ||
Yathānusiṭṭhaɱ tathā paṭipajjamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaɱ pabbajanti,||
tad anuttaraɱ Brahma-cariya-pariyosānaɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharissathā" ti.||
Evaɱ vutte bhikkhave pañcavaggiyā bhikkhū maɱ etad avocuɱ: tāya'pi kho tvaɱ āvuso Gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttariɱ manussa-dhammā alam-ariya-ñāṇa-dassanavisesaɱ.|| ||
Kim pana tvaɱ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariɱ manussa-dhammā alam-ariya-ñāṇa-dassanavisesanti.|| ||
Evaɱ vutte ahaɱ bhikkhave pañcavaggiye bhikkhū etad avocaɱ: na bhikkhave Tathāgato bāhuliko,||
na padhānavibbhanto,||
na āvatto bāhullāya.|| ||
Arahaɱ bhikkhave Tathāgato Sammā-Sam-Buddho.|| ||
Odahatha bhikkhave sotaɱ.|| ||
Amatamadhigataɱ.|| ||
Ahamanusāsāmi.|| ||
Ahaɱ Dhammaɱ desemi.|| ||
Yathānusiṭṭhaɱ tathā paṭijānamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaɱ pabbajanti,||
tad anuttaraɱ Brahma-cariya-pariyosānaɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharissathā" ti.||
dutiyam pi kho bhikkhave pañcavaggiyā bhikkhū maɱ etad avocuɱ: tāyapi kho tvaɱ āvuso Gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttariɱ manussa-dhammā alam-ariya-ñāṇa-dassanavisesaɱ.|| ||
Kim pana tvaɱ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariɱ manussa-dhammā alam-ariya-ñāṇa-dassanavisesanti?|| ||
Visesanti?||
dutiyam pi kho ahaɱ bhikkhave pañcavaggiye bhikkhū etad avocaɱ: na bhikkhave Tathāgato bāhuliko na padhānavibbhanto,||
na āvatto bāhullāya.|| ||
Arahaɱ bhikkhave Tathāgato Sammā-Sam-Buddho.|| ||
Odahatha bhikkhave sotaɱ.|| ||
Amatamadhigataɱ.|| ||
Ahamanusāsāmi.|| ||
Ahaɱ Dhammaɱ desemi.|| ||
Yathānusiṭṭhaɱ tathā paṭipajjamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaɱ pabbajanti,||
tad anuttaraɱ Brahma-cariya-pariyosānaɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharissathā" ti.||
Tatiyam pi kho bhikkhave pañcavaggiyā bhikkhū maɱ etad avocuɱ: tāyapi kho tvaɱ āvuso Gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttariɱ manussa-dhammā alam-ariya-ñāṇa-dassanavisesaɱ.|| ||
Kim pana tvaɱ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariɱ manussa-dhammā alam-ariya-ñāṇa-dassanavisesanti?|| ||
28. Evaɱ vutte ahaɱ bhikkhave pañcavaggiye bhikkhū etad avocaɱ: abhijānātha me no tumhe bhikkhave ito pubbe eva-rūpaɱ vabbhāvitametanti.|| ||
No h'etaɱ bhante.|| ||
Na bhikkhave Tathāgato bāhuliko,||
na padhānavibbhanto,||
na āvatto bāhullāya.|| ||
Arahaɱ bhikkhave Tathāgato Sammā-Sam-Buddho.|| ||
Odahatha bhikkhave sotaɱ.|| ||
Amatamadhigataɱ.|| ||
Ahamanusāsāmi.|| ||
Ahaɱ Dhammaɱ desemi.|| ||
Yathānusiṭṭhaɱ tathā paṭipajjamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaɱ pabbajanti,||
tad anuttaraɱ Brahma-cariya-pariyosānaɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi- [173] katvā upasampajja viharissathā" ti.|| ||
29. Asakkhiɱ kho ahaɱ bhikkhave pañcavaggiye bhikkhū saññāpetuɱ.|| ||
Dve pi sudaɱ bhikkhave ovadāmi.|| ||
Tayo bhikkhū piṇḍāya caranti.|| ||
Yaɱ tayo bhikkhū piṇḍāya caritvā āharanti,||
tena chabbaggā yāpema tayopi sudaɱ bhikkhave bhikkhū ovadāmi.|| ||
Dve bhikkhū piṇḍāya caranti.|| ||
Yaɱ dve bhikkhū piṇḍāya caritvā āharanti,||
tena chabbaggā yāpema.|| ||
30. Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaɱ ovadiyamānā evaɱ anusāsiyamānā attanā jāti-dhammā samānā jāti-dhamme ādīnavaɱ viditvā ajātaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamānā ajātaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱsu.|| ||
Attanā jarā-dhammā samānā jarā-dhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamānā ajaraɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱsu.|| ||
Attanā vyādhi-dhammā samānā vyādhi-dhamme ādīnavaɱ viditvā abyādhiɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamānā abyādhiɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱsu.|| ||
Attanā maraṇa-dhammā samānā maraṇa-dhamme ādīnavaɱ viditvā amataɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamānā amataɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱsu.|| ||
Attanā soka-dhammā samānā soka-dhamme ādīnavaɱ viditvā asokaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamānā asokaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱsu.|| ||
Attanā saŋkilesa-dhammā samānā saŋkilesa-dhamme ādīnavaɱ viditvā asaŋkiliṭṭhaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ pariyesamānā asaŋkiliṭṭhaɱ anuttaraɱ yoga-k-khemaɱ Nibbānaɱ ajjhagamaɱsu.|| ||
Āṇañca pana n'esaɱ dassanaɱ udapādi: akuppā no vimutti,||
ayamantimā jāti,||
n'atthi-dāni puna-b-bhavo" ti.|| ||
31. Pañc'ime bhikkhave kāma-guṇā katame pañca?|| ||
Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaɱ-hitā rajanīyā,||
sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaɱ-hitā rajanīyā,||
ghānaviñañeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaɱ-hitā rajanīyā,||
jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaɱ-hitā rajanīyā,||
kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaɱ-hitā rajanīyā.|| ||
Ime kho bhikkhave pañca kāma-guṇā.|| ||
32. Ye hi keci,||
bhikkhave,||
samaṇā vā brāhmaṇā vā ime pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti,||
te evamassu veditabbā: anayamāpannā vyasanamāpannā yathā-kāma-karaṇīyā pāpimato.||
seyyathā pi,||
bhikkhave,||
āraññako migo baddho pāsarāsiɱ adhisayeyya,||
so evam assa veditabbo: anayamāpanno vyasanamāpanno yathā-kāma-karaṇīyo luddassa,||
āga-c-chante ca pana ludde na yena kāmaɱ pakkamissatī ti.|| ||
Evam eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti.|| ||
Te evamassu veditabbā: anayamāpannā vyasanamāpannā yathā-kāma-karaṇīyā pāpimato.|| ||
33. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāma-guṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nis- [174] saraṇapaññā paribhuñjanti,||
te evamassu veditabbā: na anayamāpannā na vyasanamāpannā na yathā-kāma-karaṇīyā pāpimato.||
seyyathā pi,||
bhikkhave,||
āraññako migo abaddho pāsarāsiɱ adhisayeyya,||
so evam assa veditabbo: na anayamāpanno na vyasanamāpanno na yathā-kāma-karaṇīyo luddassa,||
āga-c-chante ca pana ludde yena kāmaɱ pakkamissatī ti.|| ||
Evam eva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā ime pañca kāma-guṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjanti,||
te evamassu veditabbā: na anayamāpannā na vyasanamāpannā na yathā-kāma-karaṇīyā pāpimato.|| ||
34. Seyyathā pi, bhikkhave, āraññako migo araññe pavane vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaɱ kappeti,||
taɱ kissa hetu?|| ||
Anāpāthagato bhikkhave luddassa.|| ||
Evam eva kho bhikkhave bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaɱ sa-vicāraɱ viveka-jaɱ pīti-sukhaɱ paṭhamaɱ-jhānaɱ upasampajja viharati.|| ||
Ayaɱ vuccati bhikkhave bhikkhu andhamakāsi Māraɱ,||
apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato.|| ||
35. Puna ca paraɱ bhikkhave bhikkhu vitakka-vicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodi-bhāvaɱ avitakkaɱ avicāraɱ samādhi-jaɱ pīti-sukhaɱ dutiyaɱ-jhānaɱ upasampajja viharati.|| ||
Ayaɱ vuccati bhikkhave bhikkhu andhamakāsi Māraɱ,||
apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato.|| ||
36. Puna ca paraɱ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,||
sukhañca kāyena paṭisaŋvedeti yan taɱ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti tatiyaɱ-jhānaɱ upasampajja viharati.|| ||
Ayaɱ vuccati bhikkhave bhikkhu andhamakāsi Māraɱ,||
apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato.|| ||
37. Puna ca paraɱ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaɱ attha-gamā adukkha-ɱ-asukhaɱ upekkhā-sati-pārisuddhiɱ catutthaɱ-jhānaɱ upasampajja viharati.|| ||
Ayaɱ vuccati bhikkhave bhikkhu andhamakāsi Māraɱ,||
apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato.|| ||
38. Puna ca paraɱ bhikkhave bhikkhu sabbaso rūpa-saññānaɱ samati-k-kamā paṭigha-saññānaɱ attha-gamā nānatta-saññānaɱ amanasi-kārā ananto ākāsoti Ākāsanañ-c'āyatanaɱ upasampajja viharati.|| ||
Ayaɱ vuccati bhikkhave bhikkhu andhamakāsi Māraɱ,||
apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato.|| ||
39. Puna ca paraɱ bhikkhave bhikkhu sabbaso Ākāsanañ-c'āyatanaɱ samati-k-kamma 'Anantaɱ viññāṇan' ti Viññāṇañ-c'āyatanaɱ upasampajja viharati.|| ||
Ayaɱ vuccati bhikkhave bhikkhu 'andhamakāsi Māraɱ,||
apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato'.|| ||
40. Puna ca paraɱ bhikkhave bhikkhu sabbaso Viññāṇañ-c'āyatanaɱ samati-k-kamma 'N'atthi kiñcī' ti (Ākiñcaññ'āyatanaɱ upasampajja viharati.|| ||
Ayaɱ vuccati bhikkhave bhikkhu andhamakāsi Māraɱ,||
apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato.|| ||
41. Puna ca paraɱ bhikkhave bhikkhu sabbaso Ākiñcaññ'āyatanaɱ [175] samati-k-kamma 'Anantaɱ viññāṇan' ti (N'eva-saññā-nā-saññ'āyatanaɱ upasampajja viharati.|| ||
Ayaɱ vuccati bhikkhave bhikkhu andhamakāsi Māraɱ,||
apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato.|| ||
42. Puna ca paraɱ bhikkhave bhikkhu sabbaso N'eva-saññā-nā-saññ'āyatanaɱ samati-k-kamma saññā-vedayita-nirodhaɱ upasampajja viharati.|| ||
Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||
Ayaɱ vuccati bhikkhave bhikkhu andhamakāsi Māraɱ,||
apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato,||
tiṇṇo loke visattikaɱ.|| ||
So vissattho gacchati,||
vissattho tiṭṭhati,||
vissattho nisīdati,||
vissattho seyyaɱ kappeti.|| ||
Taɱ kissa hetu?|| ||
Anāpāthagato bhikkhave pāpimatoti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandunti.|| ||
Ariyapariyesanasuttaɱ chaṭṭhaɱ