Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 29

Mahā Sār'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[192]

[1][pts][chlm][ntbb][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
Gijjhakūṭe pabbate||
acira-pakkante Devadatte.|| ||

Tatra kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi:|| ||

2. "Idha, bhikkhave, ekacco kula-putto saddhā āgārasmā anagāriyaṃ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

3. So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena attān'ukkaṃseti paraṃ vambheti:|| ||

'Aham asmi lābhī silokavā||
ime pan'aññe bhikkhū appaññātā appesakkhā' ti.|| ||

So tena lābha-sakkāra-silokena majjati,||
pamajjati,||
pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

4. Seyyathā pi, bhikkhave, puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṃ||
ati-k-kamma phegguṃ||
ati-k-kamma tacaṃ||
ati-k-kamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya||
'sāran' ti mañña-māno.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

'Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ,||
na aññāsi phegguṃ,||
na aññāsi tacaṃ,||
na aññāsi papaṭikaṃ,||
na aññāsi sākhāpalāsaṃ||
tathā h'ayaṃ bhavaṃ puriso sāratthiko||
sāragavesī||
sārapariyeyanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
abhi-k-kamm'eva sāraṃ||
ati-k-kamma phegguṃ||
ati-k-kamma tacaṃ||
ati-k-kamma papaṭikaṃ||
sākhāpalāsaṃ chetvā ādāya pakkhanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṃ||
tañ c'assa atthaṃ nānubhavissatī' ti.|| ||

5. Evam eva kho bhikkhave idh'ekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena attān'ukkaṃseti paraṃ [193] vambheti:|| ||

'Aham asmi lābhī silokavā,||
ime pan'aññe bhikkhū appaññātā appesakkhā' ti.|| ||

So tena lābha-sakkāra-silokena majjati pamajjati pamādaṃ āpajjati||
pamatto samāno dukkhaṃ viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu sākhāpalāsaṃ aggahesi Brahma-cariyassa,||
tena ca vosānaṃ āpādi.|| ||

6. Idha pana bhikkhave ekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena||
na attān'ukkaṃseti,||
na paraṃ vambheti.|| ||

So tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tāya sīla-sampadāya attān'ukkaṃseti paraṃ vambheti:|| ||

'Aham asmi sīlavā kalyāṇa-dhammo,||
ime pan'aññe bhikkhū du-s-sīlā pāpa-dhammā' ti.|| ||

So tāya sīla-samdāya majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

4. Seyyathā pi, bhikkhave, puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṃ||
ati-k-kamma phegguṃ||
ati-k-kamma tacaṃ||
papaṭikaṃ chetvā ādāya pakkameyya||
'sāran' ti mañña-māno.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

'Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ,||
na aññāsi phegguṃ,||
na aññāsi tacaṃ,||
na aññāsi papaṭikaṃ,||
na aññāsi sākhāpalāsaṃ||
tathā h'ayaṃ bhavaṃ puriso sāratthiko||
sāragavesī||
sārapariyeyanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
abhi-k-kamm'eva sāraṃ||
ati-k-kamma phegguṃ||
ati-k-kamma tacaṃ||
papaṭikaṃ chetvā ādāya pakkhanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṃ||
tañ c'assa atthaṃ nānubhavissatī' ti.|| ||

8. Evam eva kho bhikkhave idh'ekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena||
na attān'ukkaṃseti,||
na paraṃ vambheti.|| ||

So tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tāya sīla-sampadāya attān'ukkaṃseti paraṃ vambheti:|| ||

'Aham asmi sīlavā kalyāṇa-dhammo,||
ime pan'aññe bhikkhū du-s-sīlā pāpa-dhammā' ti.|| ||

So tāya sīla-samdāya majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

[194] Ayaṃ vuccati bhikkhave bhikkhu papaṭikaṃ aggahesi Brahma-cariyassa,||
tena ca vosānaṃ āpādi.|| ||

9. Idha pana bhikkhave ekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

"Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena na attān'ukkaṃseti na paraṃ vambheti.|| ||

So tena lābha-sakkāra-silokena na majjati||
nappamajjati||
nappamādaṃ||
āpajjati.|| ||

Appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya na attān'ukkaṃseti||
na paraṃ vambheti.|| ||

So tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tāya samādhi-sampadāya attān'ukkaṃseti paraṃ vambheti:|| ||

'Aham asmi samāhito ek'agga-citto,||
ime pan'aññe bhikkhū asamāhitā vibbhanta-cittā' ti.|| ||

So tāya samādhi-sampadāya majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

Seyyathā pi, bhikkhave, puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṃ||
ati-k-kamma phegguṃ||
tacaṃ||
chetvā ādāya pakkameyya||
'sāran' ti mañña-māno.|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

'Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ,||
na aññāsi phegguṃ,||
na aññāsi tacaṃ,||
na aññāsi papaṭikaṃ,||
na aññāsi sākhāpalāsaṃ||
tathā h'ayaṃ bhavaṃ puriso sāratthiko||
sāragavesī||
sārapariyeyanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
abhi-k-kamm'eva sāraṃ||
ati-k-kamma phegguṃ||
tacaṃ||
chetvā ādāya pakkhanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṃ||
tañ c'assa atthaṃ nānubhavissatī' ti.|| ||

11. Evam eva kho bhikkhaveekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

"Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo.|| ||

So tena lābha-sakkāra-silokena na attān'ukkaṃseti na paraṃ vambheti.|| ||

So tena lābha-sakkāra-silokena na majjati||
nappamajjati||
nappamādaṃ||
āpajjati.|| ||

Appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya na attān'ukkaṃseti||
na paraṃ vambheti.|| ||

So tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti paripuṇṇa-saṅkappo.|| ||

So tāya samādhi-sampadāya attān'ukkaṃseti paraṃ vambheti:|| ||

'Aham asmi samāhito ek'agga-citto,||
ime pan'aññe bhikkhū asamāhitā vibbhanta-cittā' ti.|| ||

So tāya samādhi-sampadāya majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

Ayaṃ [195] vuccati bhikkhave bhikkhu tacaṃ aggahesi Brahma-cariyassa,||
tena ca vosānaṃ āpādi.|| ||

12. Idha pana bhikkhave ekacco kula-putto saddhā āgārasmā anagāriyaṃ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena||
na attān'ukkaṃseti||
na paraṃ vambheti||
so tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya||
na attān'ukkaṃseti||
na paraṃ vambheti,||
so tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo.|| ||

So tāya samādhi-sampadāya na attān'ukkaṃseti na paraṃ vambheti.|| ||

So tāya samādhi-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati||
appamatto samāno ñāṇa-dassanaṃ ārādheti.|| ||

So tena ñāṇa-dassanena atta-mano hoti||
paripuṇṇa-saṅkappo.|| ||

So tena ñāṇa-dassanena attān'ukkaṃseti paraṃ vambheti:|| ||

'Aham asmi jānaṃ passaṃ viharāmi||
ime pan'aññe bhikkhū ajānaṃ apassaṃ viharantī' ti.|| ||

So tena ñāṇa-dassanena majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

13. Seyyathā pi, bhikkhave, puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṃ||
phegguṃ||
chetvā ādāya pakkameyya||
sāranti mañña-māno|| ||

Tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

'Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ,||
na aññāsi phegguṃ,||
na aññāsi tacaṃ,||
na aññāsi papaṭikaṃ,||
na aññāsi sākhāpalāsaṃ||
tathā h'ayaṃ bhavaṃ puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṃ||
phegguṃ||
chetvā ādāya pakkanto||
sāranti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṃ||
tañ c'assa atthaṃ nānubhavissatī' ti.|| ||

[196] 14. Evam eva kho bhikkhave idh'ekacco kula-putto saddhā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
na paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena||
na attān'ukkaṃseti||
na paraṃ vambheti||
so tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya||
na attān'ukkaṃseti||
na paraṃ vambheti,||
so tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo.|| ||

So tāya samādhi-sampadāya na attān'ukkaṃseti na paraṃ vambheti.|| ||

So tāya samādhi-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati||
appamatto samāno ñāṇa-dassanaṃ ārādheti.|| ||

So tena ñāṇa-dassanena atta-mano hoti||
paripuṇṇa-saṅkappo.|| ||

So tena ñāṇa-dassanena attān'ukkaṃseti paraṃ vambheti:|| ||

'Aham asmi jānaṃ passaṃ viharāmi||
ime pan'aññe bhikkhū ajānaṃ apassaṃ viharantī' ti.|| ||

So tena ñāṇa-dassanena majjati pamajjati pamādaṃ āpajjati,||
pamatto samāno dukkhaṃ viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu phegguṃ aggahesi Brahma-cariyassa,||
tena ca vosānaṃ āpādi.|| ||

15. Idha pana bhikkhave ekacco kula-putto saddhā āgārasmā anagāriyaṃ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya||
na attān'ukkaṃseti||
na paraṃ vambheti,||
so tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya samādhi-sampadāya||
na attān'ukkaṃseti||
na paraṃ vambheti,||
so tāya samādhi-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno ñāṇa-dassanaṃ ārādheti.|| ||

So tena ñāṇa-dassanena atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tena ñāṇa-dassanena||
na attān'ukkaṃseti||
na paraṃ vambheti,||
so tena ñāṇa-dassanena majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samayavimokkhaṃ ārādheti.|| ||

Ṭhānam kho pan'etaṃ bhikkhave vijjati yaṃ so bhikkhu taya samaya-vimuttiyā parihāyetha.|| ||

16. Seyyathā pi, bhikkhave, puriso sāratthiko||
sāragavesī||
sārapariyesanaṃ||
caramāno mahato rukkhassa||
tiṭṭhato sāravato sāraṃ yeva||
chetvā ādāya pakkameyya||
sāranti jānamāno,||
tam enaṃ cakkhumā puriso disvā evaṃ vadeyya:|| ||

'Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ||
aññāsi phegguṃ,||
aññāsi tacaṃ,||
aññāsi papaṭikaṃ,||
aññāsi sākhāpalāsaṃ||
tathā h'ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno ma- [197] hato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā ādāya||
pakkanto sāranti jānamāno,||
yañ c'assa sārena sārakaraṇīyaṃ||
tañ c'assa atthaṃ anubhavissatī' ti.|| ||

17. Evam eva kho bhikkhave ekacco kula-putto saddhā āgārasmā anagāriyaṃ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṃ pabba-jito samāno lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno sīla-sampadaṃ ārādheti.|| ||

So tāya sīla-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya||
na attān'ukkaṃseti||
na paraṃ vambheti,||
so tāya sīla-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno samādhi-sampadaṃ ārādheti.|| ||

So tāya samādhi-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya samādhi-sampadāya||
na attān'ukkaṃseti||
na paraṃ vambheti,||
so tāya samādhi-sampadāya||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno ñāṇa-dassanaṃ ārādheti.|| ||

So tena ñāṇa-dassanena atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tena ñāṇa-dassanena||
na attān'ukkaṃseti||
na paraṃ vambheti,||
so tena ñāṇa-dassanena||
na majjati||
nappamajjati||
nappamādaṃ āpajjati,||
appamatto samāno asamayavimokkhaṃ ārādheti.|| ||

Aṭṭhānam etaṃ bhikkhave anavakāso yaṃ so bhikkhu tāya asamaya-vimuttiyā parihāyetha.|| ||

18. Iti kho bhikkhave na-y-idaṃ Brahma-cariyaṃ lābha-sakkāra-silokānisaṃsaṃ,||
na sīla-sampadānisaṃsaṃ,||
na samādhi-sampadānisaṃsaṃ,||
na ñāṇa-dassanānisaṃsaṃ.|| ||

Yā ca kho ayaṃ bhikkhave akuppā ceto-vimutti,||
etadattham-idaṃ bhikkhave Brahma-cariyaṃ||
etaṃ sāraṃ,||
etaṃ pariyosānan" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Mahā Sār'Opama Suttaṃ


Contact:
E-mail
Copyright Statement