Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 31

Cūḷa Gosiṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[205]

[1][chlm][pts][upal][ntbb][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā nādike viharati giñjakāvasathe.|| ||

Tena kho pana samayen'āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo gosiṅgasāla-vanadāye viharanti.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallāṇā vuṭṭhito yena gosiṅgasāla-vanadāyo ten'upasaṅkami.|| ||

2. Addasā kho dāyapālo Bhagavantaṃ dūrato va āga-c-chantaṃ disvāna Bhagavantaṃ etad avoca:|| ||

"Mā samaṇa, etaṃ dāyaṃ pāvisi.|| ||

Santettha tayo kula-puttā attakāmarūpā viharanti mā tesaṃ aphāsumakāsī" ti.|| ||

3. Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa.|| ||

Sutvāna dāyapālaṃ etad avoca:|| ||

'Mā āvuso dāyapāla, Bhagavantaṃ vāresi.|| ||

Satthā no Bhagavā anuppatto' ti.|| ||

4. Atha kho āyasmā Anuruddho yen'āyasmā ca nandiyo āyasmā ca kimbilo ten'upasaṅkami upasaṅkamitvā āyasmantañ ca nandiyaṃ āyasmantañ ca kimbilaṃ etad avoca:|| ||

'Abhi-k-kamathāyasmanto,||
abhi-k-kamathāyasmanto,||
Satthā [206] no Bhagavā anuppatto' ti.|| ||

5. Atha kho āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo Bhagavantaṃ paccuggantvā eko Bhagavato patta-cīvaraṃ paṭiggahesi.|| ||

Eko āsanaṃ paññāpesi.|| ||

Eko pādodakaṃ upaṭṭhapesi.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nisajja4 kho Bhagavā pāde pakkhālesi.|| ||

Te pi kho āyasmanto Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

6. Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Anuruddhaṃ Bhagavā etad avoca: kacci vo anuruddhā khamanīyaṃ? Kacci yāpanīyaṃ? Kacci piṇḍakena na kilamathā" ti.|| ||

"Khamanīyaṃ Bhagavā,||
yāpanīyaṃ Bhagavā,||
na ca mayaṃ bhante piṇḍakena kilamāmā " ti.|| ||

8. Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṃ piyacakkhūhi sampassantā viharathāti?|| ||

9. "Taggha mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṃ piyacakkhūhi sampassantā viharāmā" ti.|| ||

10. Yathā-kathaṃ pana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṃ piyacakkhūhi sampassantā viharathāti?|| ||

11. "Idha mayhaṃ bhante evaṃ hoti: 'lābhā vata me su-laddhaṃ vata me,||
yohaṃ eva rūpehi sabrahma-cārīhi saddhiṃ viharāmī' ti.|| ||

Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāya-kammaṃ pacc'upatthikaṃ āvī c'eva raho ca.|| ||

Mettaṃ vacī-kammaṃ pacc'upatthikaṃ āvī c'eva raho ca.|| ||

Mettaṃ mano-kammaṃ pacc'upatthikaṃ āvī c'eva raho ca.|| ||

Tassa mayhaṃ bhante evaṃ hoti: 'yan nūn-ā-haṃ sakaṃ cittaṃ nikkhi-pitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan' ti.|| ||

So kho ahaṃ bhante sakaṃ cittaṃ nikkhi-pitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi.|| ||

Nānā hi kho no bhante kāyā.|| ||

Ekañca pana maññe cittan" ti.

Āyasmāpi kho nandiyo Bhagavantaṃ etavoca: mayham pi kho bhante evaṃ hoti: 'lābhā vata me,||
su-laddhaṃ vata me,||
yohaṃ eva-rūpehi sabrahma-cārīhi saddhiṃ viharāmī' ti.|| ||

Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāya-kammaṃ pacc'upatthikaṃ āvī c'eva raho ca.|| ||

Mettaṃ vacī-kammaṃ pacc'upatthikaṃ āvī c'eva raho ca.|| ||

Tassa mayhaṃ bhante evaṃ hoti: 'yan nūn-ā-haṃ sakaṃ cittaṃ nikkhi-pitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyanti.|| ||

So kho ahaṃ bhante sakaṃ cittaṃ nikkhi-pitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi.|| ||

Nānā hi kho no bhante kāyā.|| ||

Ekañca pana maññe cittan' ti.|| ||

Evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṃ piyacakkhūhi sampassantā viharāmā" ti.|| ||

12. Āyasmāpi kho kimbilo Bhagavantaṃ etavoca: mayham pi kho bhante evaṃ hoti: 'lābhā vata me,||
su-laddhaṃ vata me,||
yohaṃ eva-rūpehi sabrahma-cārīhi saddhiṃ viharāmī' ti.|| ||

Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāya-kammaṃ pacc'upatthikaṃ āvī c'eva raho ca.|| ||

Mettaṃ vacī-kammaṃ pacc'upatthikaṃ āvī c'eva raho ca.|| ||

Mettaṃ mano-kammaṃ pacc'upatthikaṃ āvī c'eva raho ca.|| ||

Tassa mayhaṃ bhante evaṃ hoti: 'yan nūn-ā-haṃ [207] sakaṃ cittaṃ nikkhi-pitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyanti.|| ||

So kho ahaṃ bhante sakaṃ cittaṃ nikkhi-pitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi.|| ||

Nānā hi kho no bhante kāyā.|| ||

Ekañca pana maññe cittan' ti.|| ||

Evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṃ piyacakkhūhi sampassantā viharāmā" ti.|| ||

13. Sādhu, sādhu, anuruddhā.|| ||

Kacci pana vo anuruddhā,||
appamattā ātāpino pahit'attā viharathāti?|| ||

14. "Taggha mayaṃ bhante appamattā ātāpino pahit'attā viharāmā" ti.|| ||

15. Yathā-kathampana tumhe anuruddhā appamattā ātāpino pahit'attā viharathāti?|| ||

16. "Idha pana bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati,||
so āsanāni paññāpeti.|| ||

Pānīyaṃ paribhojanīyaṃ upaṭṭhapeti1.|| ||

Avakkārapātiṃ upaṭṭhapeti.|| ||

Yo pacchā gāmato piṇḍāya paṭikkamati,||
sace hoti bhuttāvaseso,||
sace ākaṅkhati, bhuñjati.|| ||

No ce ākaṅkhati,||
appaharite vā chaḍḍeti.|| ||

Appāṇake vā udake opilāpeti.|| ||

So āsanāni paṭisāmeti.|| ||

Pānīyaṃ paribhojanīyaṃ paṭisā meti.|| ||

Avakkārapātiṃ paṭisāmeti.|| ||

Bhattaggaṃ sammajjati.|| ||

Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ,||
so upaṭṭhapeti.|| ||

Sacassa hoti avisayhaṃ,||
hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhapema.|| ||

Na tv'eva mayaṃ bhante ta-p-paccayā vācaṃ bhindāma.|| ||

Pañcāhikaṃ kho pana mayaṃ bhante sabbarattikaṃ dhammiyā kathāya sannisīdāma.|| ||

Evaṃ kho mayaṃ bhante appamattā ātāpino pahit'attā viharāmā" ti.|| ||

17. Sādhu, sādhu, anuruddhā.|| ||

Atthi pana vo anuruddhā,||
evaṃ appamattāṇaṃ ātāpīnaṃ pahit'attāṇaṃ viharataṃ uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||

18. "Kiṃ hi no siyā bhante.|| ||

Idha mayaṃ bhante yāva-d-eva ākaṅkhāma,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharāma.|| ||

Ayaṃ kho no bhante amhākaṃ appamattāṇaṃ ātāpīnaṃ pahit'attāṇaṃ viharataṃ uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||

19. Sādhu, sādhu, anuruddhā.|| ||

Etassa pana vo anuruddhā vihārassa samati-k-kamāya etassa [208] vihārassa paṭi-p-passaddhiyā atthañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||

20. "Kiṃ hi no siyā bhante,||
idha mayaṃ bhante yāva-d-eva ākaṅkhāma,||
vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ 6 upasampajja viharāma.|| ||

Etassa bhante vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||

21. Sādhu, sādhu, anuruddhā.|| ||

Etassa pana vo anuruddhā vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||

22. "Kiṃ hi no siyā bhante,||
idha mayaṃ bhante yāva-d-eva ākaṅkhāma pītiyā ca virāgā upekkhakā ca viharāma satā ca sampajānā.|| ||

Sukhañca kāyena paṭisaṃvedema.|| ||

Yantaṃ ariyā ācikkhanti: 'upekkhako satimā sukha-vihārī'ti tatiyaṃ-jhānaṃ upasampajja viharāma.|| ||

Etassa bhante vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||

23. Sādhu, sādhu, anuruddhā.|| ||

Etassa pana vo anuruddhā vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||

24. "Kiṃ hi no siyā bhante,||
idha mayaṃ bhante yāva-d-eva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ attha-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharāma.|| ||

Etassa bhante vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||

25. Sādhu, sādhu, anuruddhā.|| ||

Etassa pana vo anuruddhā vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||

26. "Kiṃ hi no siyā bhante.|| ||

Idha mayaṃ bhante yāva-d-eva ākaṅkhāma sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā ananto ākāsoti Ākāsanañ-c'āyatanaṃ [209] upasampajja viharāma.|| ||

Etassa bhante vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||

27. Sādhu, sādhu, anuruddhā.|| ||

Etassa pana vo anuruddhā vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||

28. "Kiṃ hi no siyā bhante,||
idha mayaṃ bhante yāva-d-eva ākaṅkhāma,||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanaṃ upasampajja viharāma.|| ||

Etassa bhante vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro " ti.|| ||

Sādhu, sādhu, anuruddhā,||
etassa pana vo anuruddhā vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti?|| ||

Kiṃ hi no siyā bhante,||
idha mayaṃ bhante yāva-d-eva ākaṅkhāma,||
sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṃ upasampajja viharāma.|| ||

Etassa bhante vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro " ti.|| ||

Sādhu, sādhu, anuruddhā,||
etassa pana vo anuruddhā vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro ti?|| ||

Kiṃ hi no siyā bhante,||
idha mayaṃ bhante yāva-d-eva ākaṅkhāma,||
sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharāma.|| ||

Etassa bhante vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||

29. Sādhu, sādhu, anuruddhā,||
etassa pana vo anuruddhā vihārassa samati-k-kamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||

30. "Kiṃ hi no siyā bhante,||
idha mayaṃ bhante yāva-d-eva ākaṅkhāma,||
sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharāma.|| ||

Paññāya ca no disvā āsavā parikkhīṇā.1 Etassa bhante vihārassa samatikakamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro.2 Imasmā ca3 mayaṃ bhante phāsu-vihārā aññaṃ phāsu-vihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmā" ti.|| ||

31. Sādhu, sādhu, anuruddhā,||
etasmā anuruddhā phāsu-vihārā añño phāsu-vihāro uttaritaro vā paṇītataro vā n'atthīti.|| ||

32. Atha kho Bhagavā āyasmantañ ca Anuruddhaṃ āyasmantañ ca nandiyaṃ āyasmantañ ca kimbilaṃ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā samp'ahaṃsetvā uṭṭhāy āsanā pakkāmi.4|| ||

33. Atha kho āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo Bhagavantaṃ anusaṃsāvetvaṃ5 tato paṭinivattitvā āyasmā [210] ca nandiyo āyasmā ca kimbilo āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

"Kin nu6 mayaṃ āyasmato Anuruddhassa evamārocimha:7 'imāsaññca imāsañca vihāra-samāpattīnaṃ mayaṃ lābhino'ti yaṃ no āyasmā Anuruddho Bhagavato sammukhā yāva āsavānaṃ khayā pakāsesī" ti.|| ||

34. Na kho me āyasmanto evamārocesuṃ: imāsañca imāsañca vihāra-samāpattīnaṃ mayaṃ lābhinoti,||
api ca1 me āyasmantānaṃ cetasā ceto paricca vidito: imāsañca imāsañca vihāra-samāpattīnaṃ ime āyasmanto lābhinoti.|| ||

Devatā pi me etam atthaṃ ārocesuṃ: imāsañca imāsañca vihāra-samāpattīnaṃ āyasmanto lābhinoti.|| ||

Taṃ me Bhagavatā pañhābhi puṭṭhena vyākatanti.|| ||

35. Atha kho dīgho parajano yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho dīgho parajano yakkho Bhagavantaṃ etad avoca:|| ||

"Lābhā bhante Vajjīnaṃ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṃ Sammā Sambuddho,||
ime ca tayokula-puttā,||
āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||

36. Dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā saddamanussāvesuṃ:|| ||

"Lābhā vata bho Vajjīnaṃ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṃ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||

Bhummānaṃ devānaṃ saddaṃ sutvā cātu-m-mahārājikā devā saddamanussāvesuṃ:|| ||

"Lābhā vata bho Vajjīnaṃ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṃ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||

Cātu-m-mahā-rājikānaṃ devā saddaṃ sutvā Tāvatiṃsā devā saddamanussāvesuṃ:|| ||

"Lābhā vata bho Vajjīnaṃ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṃ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||

Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddamanussāvesuṃ:|| ||

"Lābhā vata bho Vajjīnaṃ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṃ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||

Yāmānaṃ devānaṃ saddaṃ sutvā Tusitā devā saddamanussāvesuṃ:|| ||

"Lābhā vata bho Vajjīnaṃ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṃ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||

Tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratī devā saddamanussāvesuṃ:|| ||

"Lābhā vata bho Vajjīnaṃ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṃ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||

Nimmānaratīnaṃ devānaṃ saddaṃ sutvā Paranimmita-vasavattino devā saddamanussāvesuṃ:|| ||

"Lābhā vata bho Vajjīnaṃ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṃ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||

Paranimmita-vasavattīnaṃ devānaṃ5 saddaṃ sutvā brahma-kāyikā devā saddamanussāvesuṃ:|| ||

"Lābhā vata bho Vajjīnaṃ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṃ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||

Iti ha te āyasmanto tena khaṇena tena muhuttena yāva Brahma-lokā viditā ahesuṃ.|| ||

37. Evam etaṃ dīgha,||
evam etaṃ dīgha yasmāpi dīgha,||
kulā ete tayo kula-puttā agārasmā anagāriyaṃ pabba-jitā,||
tañ ce pi kulaṃ ete tayo kula-putte pasanna-cittaṃ anussareyya,||
tassapassa6 kulassa dīgha-rattaṃ hitāya sukhāya.|| ||

38. Dīgha, yasmāpi kulaparivaṭṭā ete tayo kula-puttā agārasmā [211] anagāriyaṃ pabba-jitā,||
so ce pi kulaparivaṭṭo ete tayo kula-putte pasanna-citto anussareyya,||
tassapassa kulaparivaṭṭassa dīgha-rattaṃ hitāya sukhāya.|| ||

39. Yasmā pi dīgha,||
gāmā ete tayo kula-puttā agārasmā anagāriyaṃ pabba-jitā,||
so ce pi gāmo ete tayo kula-putte pasanna-citto anussareyya, tassapassa gāmassa dīgha-rattaṃ hitāya sukhāya.|| ||

40. Yasmā pi dīgha,||
nigamā ete tayo kula-puttā agārasmā anagāriyaṃ pabba-jitā,||
so ce pi nigamo ete tayo kula-putte pasanna-citto anussareyya,||
tassapassa nigamassa dīgha-rattaṃ hitāya sukhāya.|| ||

41. Yasmā pi dīgha,||
nagarā ete tayo kula-puttā agārasmā anagāriyaṃ pabba-jitā,||
tañ ce pi nagaraṃ ete tayo kula-putte pasanna-citto anussareyya,||
tassapassa nagarassa dīgha-rattaṃ hitāya sukhāya.|| ||

42. Yasmā pi dīgha,||
janapadā ete tayo kula-puttā agārasmā anagāriyaṃ pabba-jitā,||
so ce pi janapado ete tayo kula-putte pasanna-citto anussareyya,||
tassapassa jana-padassa dīgha-rattaṃ hitāya sukhāya.|| ||

43. Sabbe ce pi dīgha,||
khattiyā ete tayo kula-putte pasanna-cittā anussareyyuṃ,||
sabbesānampassa khattiyānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

44. Sabbe ce pi dīgha,||
brāhmaṇā ete tayo kula-putte pasanna-cittā anussareyyuṃ,||
sabbesānampassa2 brāhmaṇānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

45. Sabbe ce pi dīgha,||
vessā ete tayo kula-putte pasanna-cittā anussareyyuṃ,||
sabbesānampassa vessānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

46. Sabbe ce pi dīgha,||
suddā ete tayo kula-putte pasanna-cittā anussareyyuṃ,||
sabbesānampassa suddānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

47. Sadevako ce pi dīgha,||
loko sa-Mārako sabrahmako,||
sa-s-samaṇa-brāhmaṇī pajā sadeva-manussā ete tayo kula-putte pasanna-cittā anussareyya,||
sa-devakassa passa lokassa sa-Mārakassa sabrahmakassa,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya dīgha-rattaṃ hitāya sukhāya.|| ||

48. Passa dīgha,||
yāvañcete tayo kula-puttā bahu-jana-hitāya paṭipannā bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānanti.|| ||

Idam avoca Bhagavā.|| ||

Attamano dīgho parajano yakkho Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Cūḷa Gosiṅga Suttaṃ


Contact:
E-mail
Copyright Statement