Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 47

Vīmaṃsaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[317]

[1][chlm][pts][ntbb][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Vīmaṃsakena bhikkhave bhikkhunā parassa ceto-pariyā'yaṃ ajānantena Tathāgate samannesanā kātabbā||
Sammāsambuddho vā no vā||
iti viññāṇāyā" ti.|| ||

"Bhagavaṃ mūlakā no bhante||
dhammā Bhagavaṃ nettikā||
Bhagavaṃ paṭisaraṇā.|| ||

Sādhu vata bhante Bhagavantaṃ||
yeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha,||
sādhukaṃ manasi karotha,||
[318] bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

3. Vīmaṃsakena bhikkhave bhikkhunā parassa ceto-pariyā'yaṃ ajānantena dvīsu dhammesu Tathāgato samannesitabbo: cakkhu-sota-viññeyyesu dhammesu:|| ||

'Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā' ti?|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

'Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṃvijjantī' ti.|| ||

Yato naṃ samannesamāno evaṃ jānāti:|| ||

'Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṃvijjantī' ti.|| ||

Tato naṃ uttariṃ samannesati:|| ||

'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā' ti?|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṃvijjantī' ti.|| ||

Yato naṃ samannesamāno evaṃ jānāti:|| ||

'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṃvijjantī' ti.|| ||

Tato naṃ uttariṃ samannesati:|| ||

'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā' ti?|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti te Tathāgatassā' ti.|| ||

Yato naṃ samannesamāno evaṃ jānāti:|| ||

'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti te Tathāgatassā' ti.|| ||

Tato naṃ uttariṃ samannesati:|| ||

"Dīgha-rattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ,||
udāhu ittara-samāpanno' ti?|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

'Dīgha-rattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ,||
nāyam-āyasmā ittara-samāpanno' ti.|| ||

Yato naṃ samannesamāno evaṃ jānāti:|| ||

'Dīgha-rattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ,||
nāyam-āyasmā ittara-samāpanno' ti.|| ||

Tato naṃ uttariṃ samannesati:|| ||

'Ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, saṃvijjantassa idh'ekacce ādīnavā' ti.|| ||

Na tāva bhikkhave bhikkhuno idh'ekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasam-patto.|| ||

Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasam-patto,||
ath'assa idh'ekacce ādīnavā saṃvijjanti.|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

'Ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, nāssa idh'ekacce ādīnavā saṃvijjantī' ti.|| ||

Yato naṃ samannesamāno evaṃ jānāti:|| ||

'Ñattajjhāpanno [319] ayam-āyasmā bhikkhu yasam-patto,||
nāssa idh'ekacce ādīnavā saṃvijjantī' ti|| ||

Tato naṃ uttariṃ samantesati:|| ||

'Abhayūparato ayam-āyasmā nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā' ti.|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

'Abhayūparato ayam-āyasmā,||
nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā' ti.|| ||

Tañ ce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ:|| ||

'Ko pan'āyasmato ākārā ke anvayā yen'āyasmā evaṃ vadeti:|| ||

'Abhayūparato ayam-āyasmā nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā' ti.|| ||

Sammā vyākaramāno bhikkhave bhikkhu evaṃ vyākareyya:|| ||

'Tathā hi pana ayam-āyasmā||
saṅghe vā viharanto||
eko vā viharanto,||
ye ca tattha sugatā,||
ye ca tattha duggatā,||
ye ca tattha gaṇam-anusāsanti,||
ye ca idh'ekacce āmisesu sandissanti,||
ye ca idh'ekacce āmisena anupalittā,||
nāyam-āyasmā taṃ tena avajānāti.|| ||

Sammukhā kho pana me taṃ Bhagavato sutaṃ sammukhā paṭiggahītaṃ:|| ||

"Abhayūparato'ham asmi,||
nāham'asmi bhayūparato,||
vīta-rāgattā kāme na sevāmi khayā rāgassā"' ti.|| ||

4. Tatra, bhikkhave, Tathāgato va uttariṃ paṭipucchitabbo:|| ||

'Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā" ti?|| ||

Vyākaramāno bhikkhave Tathāgato evaṃ vyākareyya:|| ||

'Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā na te Tathāgatassa saṃvijjantī' ti.|| ||

'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā' ti?|| ||

Vyākaramāno bhikkhave Tathāgato evaṃ vyākareyya:|| ||

'Ye vītimissā cakkhu-sota-viññeyyā dhammā na te Tathāgatassa saṃvijjantī' ti.|| ||

'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā' ti?|| ||

Vyākaramāno bhikkhave Tathāgato evaṃ vyākareyya:|| ||

'Ye vodātā cakkhu-sota-viññeyyā dhammā saṃvijjanti te Tathāgatassa;||
etapatho'ham-asmi etagocaro,||
no ca tena tammayo' ti.|| ||

5. Evaṃ vādiṃ kho bhikkhave Satthāraṃ arahati sāvako upasaṅkamituṃ dhamma-savaṇāya.|| ||

Tassa Satthā dhammaṃ deseti uttar-uttariṃ paṇīta-paṇītaṃ kaṇha-sukka-sappaṭi-bhāgaṃ.|| ||

Yathā yathā kho bhikkhave bhikkhuno Satthā dhammaṃ deseti uttar-uttariṃ paṇīta-paṇītaṃ kaṇha-sukka-sappaṭi-bhāgaṃ,||
tathā tathā so tasmiṃ dhamme abhiññāya idh'ekaccaṃ dhammaṃ [320] dhammesu niṭṭhaṃ gacchati,||
satthari pasīdati:|| ||

'Sammāsambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

6. Tañ ca bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ:|| ||

'Ke pan'āyasmato ākārā||
ke anvayā yen'āyasmā evaṃ vadeti:|| ||

'Sammā sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti?|| ||

Sammā vyākaramāno bhikkhave bhikkhu evaṃ vyākareyya:|| ||

'Idh'āhaṃ āvuso yena Bhagavā ten'upasaṅkamiṃ dhamma-savaṇāya.|| ||

Tassa me Bhagavā dhammaṃ deseti uttar-uttariṃ paṇīta-paṇītaṃ kaṇh-asukka-sappaṭi-bhāgaṃ.|| ||

Yathā yathā me āvuso Bhagavā dhammaṃ deseti||
uttar-uttariṃ paṇīta-paṇītaṃ kaṇh-asukka-sappaṭi-bhāgaṃ,||
tathā tath'āhaṃ tasmiṃ dhamme abhiññāya||
idh-ekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ,||
satthari pasīdiṃ:|| ||

Sammā sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

7. Yassa kassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā pati-ṭ-ṭhitā,||
ayaṃ vuccatī bhikkhave ākāravatī saddhā dassanamūlikā daḷhā,||
asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.|| ||

Evaṃ kho bhikkhave Tathāgate dhamma-samannesanā hoti.|| ||

Evañ ca pana Tathāgato dhammatā susamanniṭṭho hotī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Vīmaṃsaka Suttaṃ


Contact:
E-mail
Copyright Statement