Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 61

Ambalaṭṭhikā-Rāhul'Ovāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[414]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||

2. Tena kho pana samayen'āyasmā Rāhulo Ambalaṭṭhikāyaṃ viharati.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yena Ambalaṭṭhikā yen'āyasmā Rāhulo ten'upasaṇkami.|| ||

Addasā kho āyasmā Rāhulo Bhagavantaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna āsanaṃ paññāpesi udakañ ca pādānaṃ.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nisajja pāde pakkhālesi.|| ||

Āyasmā pi kho Rāhulo Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi. || ||

3. Atha kho Bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ Rāhulaṃ āmantesi:

"Passasi no tvaṃ Rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapitan" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Evaṃ parittaṃ kho Rāhula tesaṃ sāmaññaṃ||
yesaṃ n'atthi sampajānamusā-vāde lajjā" ti.|| ||

4. Atha kho Bhagavā taṃ parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ Rāhulaṃ āmantesi:|| ||

"Passasi no tvaṃ Rāhula taṃ parittaṃ udakāvasesaṃ chaḍḍitan" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Evaṃ chaḍḍitaṃ kho Rāhula tesaṃ sāmaññaṃ||
yesaṃ n'atthi sampajānamusā-vāde lajjā" ti.|| ||

5. Atha kho Bhagavā taṃ udakādhānaṃ nikkujjitvā āyasmantaṃ Rāhulaṃ āmantesi:

"Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ nikkujjitan" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Evaṃ nikkujjitaṃ kho Rāhula tesaṃ sāmaññaṃ,||
yesaṃ n'atthi sampajānamusā-vāde lajjāti.|| ||

6. Atha kho Bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ Rāhulaṃ āmantesi:|| ||

"Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ rittaṃ tucchan" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Evaṃ rittaṃ tucchaṃ kho Rāhula tesaṃ sāmaññaṃ||
yesaṃ n'atthi sampajānamusā-vāde lajjā.|| ||

7. Seyyathā pi Rāhula rañño nāgo īsādanto ubbūḷhavā abhijāto saṇgāmāvacaro.|| ||

So saṇgāmagato||
purimehi pi pādehi kammaṃ karoti,||
pacchimehi pi pādehi kammaṃ karoti,||
purimena pi kāyena kammaṃ karoti,||
pacchimena pi kāyena kammaṃ karoti,||
sīsena pi kammaṃ karoti,||
kaṇṇehi pi kammaṃ karoti,||
dantehi pi kammaṃ karoti,||
naṇguṭṭhena pi [415] kammaṃ karoti,||
rakkhat'eva soṇḍaṃ.|| ||

Tattha hatthārohassa evaṃ hoti:|| ||

'Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṇgāmāvacaro saṇgāmagato||
purimehi pi pādehi kammaṃ karoti,||
pacchimehi pi pādehi kammaṃ karoti,||
purimena pi kāyena kammaṃ karoti,||
pacchimena pi kāyena kammaṃ karoti,||
sīsena pi kammaṃ karoti,||
kaṇṇehi pi kammaṃ karoti,||
dantehi pi kammaṃ karoti,||
naṇguṭṭhena pi kammaṃ karoti,||
rakkhat'eva soṇḍaṃ,||
apariccattaṃ kho rañño nāgassa jīvitan' ti.|| ||

Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā abhijāto saṇgāmāvacaro.|| ||

So saṇgāmagato||
purimehi pi pādehi kammaṃ karoti,||
pacchimehi pi pādehi kammaṃ karoti,||
purimena pi kāyena kammaṃ karoti,||
pacchimena pi kāyena kammaṃ karoti,||
sīsena pi kammaṃ karoti,||
kaṇṇehi pi kammaṃ karoti,||
dantehi pi kammaṃ karoti,||
naṇguṭṭhena pi kammaṃ karoti,||
soṇḍāya pi kammaṃ karoti.|| ||

Tattha hatthārohassa evaṃ hoti:|| ||

'Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṇgāmāvacaro saṇgāmagato ayaṃ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṇgāmāvacaro saṇgāmagato||
purimehi pi pādehi kammaṃ karoti,||
pacchimehi pi pādehi kammaṃ karoti,||
purimena pi kāyena kammaṃ karoti,||
pacchimena pi kāyena kammaṃ karoti,||
sīsena pi kammaṃ karoti,||
kaṇṇehi pi kammaṃ karoti,||
dantehi pi kammaṃ karoti,||
naṇguṭṭhena pi kammaṃ karoti,||
soṇḍāya pi kammaṃ karoti.|| ||

Pariccattaṃ kho rañño nāgassa jīvitaṃ,||
n'atthi-dāni kiñci rañño nāgassa karaṇīyan' ti.|| ||

Evam eva kho Rāhula yassa kassaci sampajāna musā-vāde n'atthi lajjā,||
n-ā-haṃ tassa kiñci pāpaṃ akaraṇīyan ti vadāmi.|| ||

Tasmātiha Rāhula:||
hassā pi na musā bhaṇissāmīti evaṃ hi te Rāhula sikkhitabbaṃ.|| ||

8. Taṃ kim maññasi Rāhula?

Kim atthiyo ādāso" ti?|| ||

"Paccavekkhanattho bhante" ti.|| ||

"Evam eva kho Rāhula pacc'avekkhitvā pacc'avekkhitvā kāyena kammaṃ kātabbaṃ,||
pacc'avekkhitvā pacc'avekkhitvā vācāya kammaṃ kātabbaṃ,||
pacc'avekkhitvā pacc'avekkhitvā manasā kammaṃ kātabbaṃ.|| ||

9. Yad eva tvaṃ Rāhula kāyena kammaṃ kattukāmo ahosi tad eva te kāya-kammaṃ pacc'avekkhitabbaṃ:||
yannu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo,||
idaṃ me kāya-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya,||
akusalaṃ idaṃ kāya-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo,||
idamme kāya-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya,||
akusalaṃ idaṃ kāya-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula kāyena kammaṃ sasakkaṃ na karaṇīyaṃ.|| ||

[416] Sace pana tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo,||
idaṃ me kāya-kammaṃ n'eva attavyābādhāya saṃvatteyya,||
na paravyābādhāya saṃvatteyya,||
na ubhayavyābādhāya saṃvatteyya,||
kusalaṃ idaṃ kāya-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula kāyena kammaṃ karaṇīyaṃ.|| ||

10. Karontena pi te Rāhula kāyena kammaṃ tad eva te kāya-kammaṃ pacc'avekkhitabbaṃ: yannu kho ahaṃ idaṃ kāyena kammaṃ karomi.|| ||

Idamme kāya-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ kāya-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi,||
idamme kāya-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ kāya-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Paṭisaṃhareyyāsi tvaṃ Rāhula eva-rūpaṃ kāya-kammaṃ.|| ||

Sace pana tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi,||
idamme kāya-kammaṃ n'eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ kāya-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Anupadajjeyyāsi tvaṃ Rāhula eva-rūpaṃ kāya-kammaṃ.|| ||

11. Katvāpi te Rāhula kāyena kammaṃ tad eva te kāya-kammaṃ pacc'avekkhitabbaṃ: yannu kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ,||
idamme kāya-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ kāya-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ,||
idamme kāya-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ kāya-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula kāya-kammaṃ satthari vā viññūsu vā sabrahma-cārīsu desetabbaṃ,||
vivaritabbaṃ,||
uttānīkātabbaṃ,||
desetvā vīvaritvā uttānīkatvā āyatiṃ saṅ- [417] varaṃ āpajjitabbaṃ.|| ||

Sace pana tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idamme kāya-kammaṃ n'eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ kāya-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Ten'eva tvaṃ Rāhula pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.|| ||

12. Yad eva tvaṃ Rāhula vācāya kammaṃ kattukāmo ahosi.|| ||

Tad eva te vacī-kammaṃ pacc'avekkhitabbaṃ: yannu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya,||
akusalaṃ idaṃ vacī-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya,||
akusalaṃ idaṃ vacī-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ.|| ||

Sace pana tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi:|| ||

Yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo,||
idamme vacī-kammaṃ n'eva attavyābādhāya saṃvatteyya,||
na paravyābādhāya saṃvatteyya,||
na ubhayavyābādhāya saṃvatteyya,||
kusalaṃ idaṃ vacī-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula vācāya kammaṃ karaṇīyaṃ.|| ||

13. Karontena pi te Rāhula vācāya kammaṃ tad eva te vacī-kammaṃ pacc'avekkhitabbaṃ:|| ||

Yannu kho ahaṃ idaṃ vācāya kammaṃ karomi,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ vacī-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi:|| ||

Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ vacī-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Paṭisaṃhareyyāsi tvaṃ Rāhula eva-rūpaṃ vacī-kammaṃ.|| ||

Sace pana tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi:|| ||

Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi.|| ||

Idamme vacī-kammaṃ n'eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
[418] na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ vacī-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Anupadajjeyyāsi tvaṃ Rāhula eva-rūpaṃ vacī-kammaṃ.|| ||

14. Katvā pi te Rāhula vācāya kammaṃ tad eva te vacī-kammaṃ pacc'avekkhitabbaṃ:|| ||

Yannu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvaṭṭati.1 Paravyābādhāyapi saṃvaṭṭati.|| ||

Ubhayabyābādhāyapi saṃvaṭṭati,||
akusalaṃ idaṃ vacī-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ,||
idamme vacī-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ vacī-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula vacī-kammaṃ satthari vā viññūsu vā sabrahma-cārīsu desetabbaṃ,||
vivaritabbaṃ uttānīkātabbaṃ.|| ||

Desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ.|| ||

Sace pana tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ,||
idamme vacī-kammaṃ n'eva attavyābādhāya saṃvaṭṭati.|| ||

Na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ vacī-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Ten'eva tvaṃ Rāhula pītipāmujjena vihareyyāsi aho rattānusikkhī kusalesu dhammesu.|| ||

15. Yad eva tvaṃ Rāhula manasā kammaṃ kattukāmo ahosi.|| ||

Tad eva te mano-kammaṃ pacc'avekkhitabbaṃ: yannu kho ahaṃ idaṃ manasā kammaṃ kattukāmo,||
idamme mano-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya,||
akusalaṃ idaṃ mano-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo,||
idamme mano-kammaṃ attavyābādhāya pi saṃvatteyya,||
paravyābādhāya pi saṃvatteyya,||
ubhayavyābādhāya pi saṃvatteyya akusalaṃ idaṃ mano-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Eva-rūpaṃ te Rāhula manasā kammaṃ sasakkaṃ na karaṇīyaṃ.|| ||

Sace pana tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi:|| ||

Yaṃ kho pana ahaṃ idaṃ manasā kammaṃ kattukāmo,||
idaṃ me mano-kammaṃ n'eva attavyābādhāya saṃvatteyya,||
na paravyābādhāya saṃvatteyya,||
na ubhayavyābādhāya saṃvatteyya,||
kusalaṃ idaṃ mano-kammaṃ sukhu- [419] drayaṃ sukha-vipākan ti.|| ||

Eva-rūpaṃ te Rāhula manasā kammaṃ karaṇīyaṃ.|| ||

16. Karontena pi te Rāhula manasā kammaṃ tad eva te mano-kammaṃ pacc'avekkhitabbaṃ: yannu kho ahaṃ idaṃ manasā kammaṃ karomi,||
idamme mano-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ mano-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi,||
idamme mano-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ mano-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Paṭisaṃhareyyāsi tvaṃ Rāhula eva-rūpaṃ mano-kammaṃ.|| ||

Sace pana tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi.|| ||

Idamme mano-kammaṃ n'eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ mano-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Anupadajjeyyāsi tvaṃ Rāhula eva-rūpaṃ mano-kammaṃ.|| ||

17. Katvāpi te Rāhula manasā kammaṃ tad eva te mano-kammaṃ pacc'avekkhitabbaṃ: yannu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ.|| ||

Idamme mano-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ mano-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.|| ||

Sace tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ.|| ||

Idamme mano-kammaṃ attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
akusalaṃ idaṃ mano-kammaṃ dukkh'udrayaṃ dukkha-vipākanti.||
Eva-rūpe te Rāhula mano-kamme aṭṭīyitabbaṃ,||
harāyitabbaṃ,||
jigucchitabbaṃ,||
aṭṭīyitvā harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ.|| ||

Sace pana tvaṃ Rāhula pacc'avekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ.|| ||

Idamme mano-kammaṃ n'eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
kusalaṃ idaṃ mano-kammaṃ sukhudrayaṃ sukha-vipākanti.|| ||

Ten'eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.|| ||

[420] 18. Ye hi keci Rāhula atītam addhānaṃ samaṇā vā brāhmaṇā vā kāya-kammaṃ parisodhesuṃ,||
vacī-kammaṃ parisodhesuṃ,||
mano-kammaṃ parisodhesuṃ,||
sabbe te evam evaṃ pacc'avekkhitvā pacc'avekkhitvā kāya-kammaṃ parisodhesuṃ.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā vacī-kammaṃ parisodhesuṃ.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā mano-kammaṃ parisodhesuṃ.|| ||

Ye hi keci Rāhula anāgatam addhānaṃ samaṇā vā brāhmaṇā vā kāya-kammaṃ parisodhessanti,||
vacī-kammaṃ parisodhessanti,||
mano-kammaṃ parisodhessanti,||
sabbe te evam evaṃ pacc'avekkhitvā pacc'avekkhitvā kāya-kammaṃ parisodhessanti.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā vacī-kammaṃ parisodhessanti.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā mano-kammaṃ parisodhessanti.|| ||

Ye hi pi keci Rāhula etarahi samaṇā vā brahmaṇā vā kāya-kammaṃ parisodhenti,||
vacī-kammaṃ parisodhenti,||
mano-kammaṃ parisodhenti,||
sabbe te evam evaṃ pacc'avekkhitvā pacc'avekkhitvā kāya-kammaṃ parisodhenti.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā vacī-kammaṃ parisodhenti.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā mano-kammaṃ parisodhenti.|| ||

Tasmātiha Rāhula,||
pacc'avekkhitvā pacc'avekkhitvā kāya-kammaṃ parisodhessāma||
pacc'avekkhitvā pacc'avekkhitvā vacī-kammaṃ parisodhessāma||
pacc'avekkhitvā pacc'avekkhitvā mano-kammaṃ parisodhessāmāti|| ||

Evaṃ hi vo Rāhula sikkhitabbanna" ti.|| ||

Idam avoca Bhagavā.|| ||

Atta-mano āyasmā Rāhulo Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Ambalaṭṭhikā-Rāhul'Ovāda Suttaṃ


Contact:
E-mail
Copyright Statement