Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 71

Tevijja-Vacchagotta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[481]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Tena kho pana samayena Vacchagotto paribbājako Ekapuṇḍarīke paribbājakārāme paṭivasati.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Vesāliyaṃ piṇḍāya pāvisi.|| ||

Atha kho Bhagavato etad ahosi.|| ||

Atippago kho tāva Vesāliyaṃ piṇḍāya carituṃ.|| ||

Yan'nūn-ā-haṃ yena Ekapuṇḍarīko paribbājakārāmo,||
yena Vacchagotto paribbājako,||
ten'upasaṅkameyyanti.|| ||

Atha kho Bhagavā yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten'upasaṅkami.|| ||

Addasā kho Vacchagotto paribbājako Bhagavantaṃ dūrato va āga-c-chantaṃ,||
disvāna Bhagavantaṃ etad avoca:|| ||

"Etu kho bhante Bhagavā,||
svāgataṃ bhante Bhagavato,||
cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi yad idaṃ idh'āgamanāya.|| ||

Nisīdatu bhante Bhagavā idam-āsanaṃ paññattan" ti.|| ||

Nisīdi Bhagavā paññatte āsane||
Vacchagotto pi kho paribbājako añña- [482] taraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante:|| ||

'Samaṇo Gotamo sabbaññū sabba-dassāvī,||
aparisesaṃ ñāṇa-dassanaṃ paṭijānāti:||
carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇa-dassanaṃ pacc'upatthikan' ti.|| ||

Ye te bhante evam āhaṃsu:|| ||

'Samaṇo Gotamo sabbaññū sabba-dassāvī,||
aparisesaṃ ñāṇa-dassanaṃ paṭijānāti:||
carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇa-dassanaṃ pacc'upatthikan' ti,|| ||

kacci te bhante Bhagavato vutta-vādino na ca Bhagavantaṃ abhūtena abbh'ācikkhanti||
dhammassa c'ānudhammaṃ vyākaronti||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āga-c-chatī" ti?|| ||

Ye te Vaccha evam āhaṃsu:|| ||

'Samaṇo Gotamo sabbaññū sabba-dassāvī,||
aparisesaṃ ñāṇa-dassanaṃ paṭijānāti:||
carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇa-dassanaṃ pacc'upatthikan' ti,|| ||

na me te vutta-vādino,||
abbh'ācikkhanti ca pana maṃ te asatā abhūtenā" ti.|| ||

"Kathaṃ vyākaramānā pana mayaṃ bhante vutta-vādino c'eva Bhagavato assāma,||
na ca Bhagavantaṃ abhūtena abbh'ācikkheyyāma||
dhammassa c'ānudhammaṃ vyākareyyāma||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā" ti?|| ||

"Tevijjo Samaṇo Gotamo" ti||
kho Vaccha vyākaramāno vuttavādī c'eva me assa,||
na ca maṃ abhūtena abbh'ācikkheyya,||
dhammassa c'ānudhammaṃ vyākareyya,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgaccheyya.|| ||

Ahaṃ hi Vaccha yāva-d-eva ākaṅkhāmi aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi.|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiṃ evaṃ-nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto,||
so tato cuto||
amutra udapādiṃ.

Tatrā p'āsiṃ||
evaṃ-nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.

So tato cuto||
idh'ūpapanno' ti.

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi.|| ||

Ahaṃ hi Vaccha yāva-d-eva ākaṅkhāmi dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate||
yathā-kamm'ūpage satte pajānāmi:|| ||

'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ||
vinipātaṃ||
Nirayaṃ upapannā.

Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā,||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
sugatiṃ||
saggaṃ lokaṃ upapannāti.

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.

Yathā-kamm'ūpage satte pajānāmi.|| ||

Ahaṃ hi Vaccha āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharāmi.|| ||

'Tevijjo Samaṇo Gotamo' ti||
[483] kho Vaccha vyākaramāno vuttavādī c'eva me assa na ca maṃ abhūtena abbh'ācikkheyya,||
dhammassa c'ānudhammaṃ vyākareyya,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā" ti.|| ||

 


 

Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Atthi nu kho bho Gotama koci gihī gihīsaṃyojanaṃ a-p-pahāya kāyassa bhedā dukkhass'antakaro" ti?|| ||

"N'atthi kho Vaccha koci gihī gihīsaṃyojanaṃ a-p-pahāya kāyassa bhedā dukkhass'antakaro" ti.|| ||

"Atthi pana bho Gotama koci gihī gihīsaṃyojanaṃ a-p-pahāya kāyassa bhedā saggūpago" ti?|| ||

"Na kho Vaccha ekaṃ yeva sataṃ||
na dve satāni||
na tīṇi satāni||
na cattāri satāni||
na pañca satāni,||
atha kho bhiyyo va ye gihīsaṃyojanaṃ a-p-pahāya kāyassa bhedā saggūpagā" ti.|| ||

"Atthi nu kho bho Gotama koci ājīvako kāyassa bhedā dukkhass'antakaro" ti?|| ||

"N'atthi kho Vaccha koci ājīvako kāyassa bhedā dukkhass'antakaro" ti.|| ||

"Atthi pana bho Gotama koci ājīvako kāyassa bhedā saggūpago" ti?|| ||

"Ito kho so Vaccha ekanavuto kappo yam-ahaṃ anussarāmi,||
nābhijānāmi kañci ājīvakaṃ saggūpagaṃ aññatra ekena,||
so p'āsi kamma-vādī kiriya-vādī" ti.|| ||

"Evaṃ sante bho Gotama suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpī" ti.|| ||

"Evaṃ sante Vaccha suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano Vacchagotto paribbājako Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Tevijja-Vacchagotta Suttaṃ


Contact:
E-mail
Copyright Statement