Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 83

Makhādeva Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[74]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Mithilāyaṃ viharati Makhādevambvane.|| ||

2. Atha kho Bhagavā aññatarasmiṃ padese sitaṃ pātvākāsi.|| ||

Atha kho āyasmato Ānandassa etad ahosi:|| ||

Ko nu kho hetu,||
ko paccayo Bhagavato sitassa pātu-kammāya,||
na akāraṇe Tathāgatā sitaṃ pātu-karontī' ti.|| ||

Atha kho āyasmā Ānando ekaṃsaṃ cīvaraṃ katvā yena Bhagavā tenañjalimpaṇāmetvā Bhagavantaṃ etad avoca:|| ||

Ko nu kho bhante,||
hetu ko paccayo Bhagavato sitassa pātu-kammāya?|| ||

Na akāraṇe Tathāgatā sitaṃ pātu-karontī' ti.|| ||

3. Bhūta-pubbaṃ Ānanda,||
imissā yeva Mithilāya rājā ahosi Makhādevo nāma dhammiko Dhamma-rājā Dhamme ṭhito Mahārājā Dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca.|| ||

Uposathañ ca upavasati cātuddasiṃ [75] pañca-dasiṃ aṭṭhamiñ ca pakkhassa.|| ||

4. Atha kho Ānanda, rājā Makhādevo bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena kappakaṃ āmantesi:|| ||

Yadā me samma kappaka,||
passeyyāsi sirasmiṃ palitāni jātāni,||
atha me āroceyyāsī' ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako rañño Makhādev'assa paccassosi.|| ||

Addasā kho Ānanda,||
kappako bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena rañño Makhādev'assa sirasmiṃ palitāni jātāni.|| ||

Disvāna rājānaṃ Makhādevaṃ etad avoca:|| ||

Pātu-bhūtā kho dev'assa deva-dūtā,||
dissanti sirasmiṃ palitāni jātānī' ti.|| ||

Tena hi samma kappaka,||
tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako rañño Makhādev'assa paṭi-s-sutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño Makhādev'assa añjalismiṃ pati-ṭ-ṭhāpesi.|| ||

Atha kho Ānanda, rājā Makhādevo kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ āmantāpetvā etad avoca:|| ||

Pātu-bhūtā kho me tāta kumāra deva-dūtā,||
dissanti sirasmiṃ palitāni jātāni,||
bhuttā kho pana me mānusakā kāmā,||
samayo dibbe kāme pariyesituṃ.|| ||

Ehi tvaṃ, tāta kumāra,||
imaṃ rajjaṃ paṭipajja,||
ahaṃ pana kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃp abbajissāmi.|| ||

Tena hi tāta kumāra,||
yadā tvam pi passeyyāsi sirasmiṃ palitāni jātāni,||
atha kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi.||
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi.|| ||

Mā kho me tvaṃ antima-puriso ahosi.|| ||

Yasmiṃ kho tāta kumāra,||
purisa-yuge vatta-māne eva-rūpassa kālyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṃ antima-puriso hoti.|| ||

Taṃ tāhaṃ tāta kumāra,||
evaṃ vadāmi:|| ||

'Yena me idaṃ kalyāṇaṃ [76] vaṭṭaṃ nihitaṃ anuppavatteyyāsi,||
mā kho me tvaṃ antima-puriso ahosī' ti.|| ||

5. Atha kho Ānanda,||
rājā Makhādevo kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā imasmiṃ yeva Makhādeva Ambavane kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.|| ||

So mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

4. Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

5. Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

6. Rājā kho pan'Ānanda,||
Makhādevo catur-ā-sīti-vassa-sahassāni kumāra-kīḷitaṃ kīḷi,||
catur-ā-sīti-vassa-sahassāni oparajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni rajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni imasmiṃ yeva Makhādeva Ambavane agārasmā anagāriyaṃ pabba-jito Brahma-cariyaṃ cari.|| ||

So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok'ūpago ahosi.|| ||

7. Atha kho Ānanda,||
rañño Makhādev'assa putto bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena kappakaṃ āmantesi:|| ||

'Yadā me samma kappaka,||
passeyyāsi sirasmiṃ palitāni jātāni.|| ||

Atha me āroceyyāsī' ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako rañño Makhādev'assa puttassa paccassosi.|| ||

Addasā kho Ānanda,||
kappako bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena rañño Makhādev'assa puttassa sirasmiṃ palitāni jātāni,||
disvāna rañño Makhādev'assa puttaṃ etad avoca:|| ||

'Pātu-bhūtā kho dev'assa deva-dūtā,||
dissanti sirasmiṃ [77] palitāni jātānī' ti.|| ||

Tena hi samma kappaka,||
tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī' ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako rañño Makhādev'assa puttassa paṭi-s-sutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño Makhādev'assa añjalismiṃ pati-ṭ-ṭhāpesi.|| ||

Atha kho Ānanda, rañño Makhādev'assa putto kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ āmantāpetvā etad avoca:|| ||

'Pātu-bhūtā kho me tāta kumāra,||
deva-dūtā disnti,||
sirasmiṃ palitāni jātāni,||
bhuttā kho pana me mānusakā kāmā,||
samayo dibbe kāme pariyesituṃ,||
ehi tvaṃ tāta kumāra,||
imaṃ rajjaṃ paṭipajja,||
ahaṃ pana kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi.|| ||

Tena hi tāta kumāra,||
yadā tvam pi passeyyasi sirasmiṃ palitāni jātāni,||
atha kappa-kassa gāma-varaṃ datvā,||
jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi.|| ||

Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi,||
mā kho me tvaṃ antima-puriso ahosi.|| ||

Yasmiṃ kho tāta kumāra,||
purisa-yuge vatta-māne eva-rūpassa kalyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṃ antima-puriso hoti.|| ||

Taṃ tāhaṃ tāta kumāra,||
evaṃ vadāmi: yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi,||
mā kho me tvaṃ antima-puriso ahosī' ti.|| ||

8. Atha kho Ānanda, rañño Makhādevo putto kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā imasmiṃ yeva Makhādeva Ambavane kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.|| ||

So mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

So karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi,||
muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ2,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

So upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena [78] pharitvā vihāsi.|| ||

9. Rañño kho pan'Ānanda,||
Makhādev'assa putto catur-ā-sīti-vassa-sahassāni kumāra-kiḷitaṃ kīḷi,||
catur-ā-sīti-vassa-sahassāni oparajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni rajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni imasmiṃ yeva Makhādeva Ambavane agārasmā anagāriyaṃ pabba-jito Brahma-cariyaṃ cari.|| ||

So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok'ūpago ahosi.|| ||

10. Rañño kho pan'Ānanda,||
Makhādev'assa puttappaputtakā.|| ||

Tassa paramparā catur-ā-sīti-khattiya-sahassāni imasmiṃ yeva Makhādeva Ambavane kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃsu.|| ||

Te mettā-saha-gatena cetasā,||
ekaṃ disaṃ pharitvā vihariṃsu.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena eritvā vihariṃsu.|| ||

Karuṇā-saha-gatena cetasā,||
ekaṃ disaṃ pharitvā vihariṃsu.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu.|| ||

Muditā-saha-gatena cetasā,||
ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihariṃsu.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu.|| ||

11. Te catur-ā-sīti-vassa-sahassāni kumāra-kiḷitaṃ kīḷiṃsu,||
catur-ā-sīti-vassa-sahassāni oparajjaṃ1 kāresuṃ,||
catur-ā-sīti-vassa-sahassāni rajjaṃ kāresuṃ,||
catur-ā-sīti-vassa-sahassāni imasmiṃ yeva Makhādeva Ambavane agārasmā anagāriyaṃ pabba-jitā Brahma-cariyaṃ cariṃsu.|| ||

Te cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok'ūpagā ahesuṃ.|| ||

12. Nimi tesaṃ rājānaṃ pacchimako ahosi dhammiko Dhamma-rājā,||
dhamme ṭhito Mahārājā dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca,||
uposathañca upavasati cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassa.|| ||

13. Bhūta-pubbaṃ Ānanda,||
devānaṃ Tāvatiṃsānaṃ [79] sudhammāyaṃ sabhāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi: 'lābhā vata bho videhānaṃ,||
su-laddhaṃ vata bho videhānaṃ.|| ||

Yesaṃ Nimi-rājā dhammiko Dhamma-rājā dhamme ṭhito Mahārājā dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca,||
uposathañca upavasati cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassāti.|| ||

Atha kho Ānanda,||
Sakko devānaṃ Indo deve Tāvatiṃse āmantesi: 'iccheyyātha no tumhe mārisā,||
Nimiṃ rājānaṃ daṭṭhun' ti.|| ||

Icchāma mayaṃ mārisa,||
Nimiṃ rājānaṃ daṭṭhunti.|| ||

Tena kho pana samayena Nimi rājā tadah'uposathe pannarase sasīsaṃ nahāto4 uposathiko upari pāsādavaragato nisinno hoti.|| ||

Atha kho Ānanda,||
Sakko devānaṃ Indo seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ devesu Tāvatiṃsesu antara-hito Nimissa rañño pamukhe5 pātu-r-ahosi.|| ||

Atha kho Ānanda,||
Sakko devānaṃ Indo Nimiṃ rājānaṃ etad avoca: 'lābhā te mahārāja,su-laddhaṃ te mahārāja,||
devā te mahārāja Tāvatiṃsāsudhammāya sabhāyaṃ kittaya-mānarūpā sanni-sinnā: 'lābhā vata bho videhānaṃ,||
su-laddhaṃ vata bho videhānaṃ yesaṃ Nimi rājā dhammiko Dhamma-rājā dhamme ṭhito Mahārājā dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca,||
uposathañca upavasati cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassā' ti.|| ||

Devā te mahārāja,||
Tāvatiṃsā dassana-kāmā,||
tassa te ahaṃ mahārāja,||
sahassayuttaṃ ājañña-rathaṃ pahiṇissāmi,||
abhiruheyyāsi mahārāja,||
dibbaṃ yānaṃ avikampamāno' ti.|| ||

Adhivāsesi kho Ānanda,Nimi-rājā tuṇhī-bhāvena.|| ||

Atha kho Ānanda, Sakko devānaṃ Indo Nimissa rañño adhivāsanaṃ viditvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya.|| ||

Evam evaṃ Nimissa rañño pamukhe antara-hito devesu Tāvatiṃsesu pātu-r-ahosi.|| ||

14. Atha kho Ānanda, Sakko devānaṃ Indo Mātalisaṅgāhakaṃ āmantesi:|| ||

Ehi tvaṃ samma Mātali,||
sahassayuttaṃ ājañña-rathaṃ yochetvā Nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadesi:|| ||

'Ayaṃ te mahārāja, sahassayutto ājañña-ratho Sakkena devānam indena pesito.|| ||

Abhirubheyyāsi mahārāja,||
dibbaṃ [80] yānaṃ avikampamāno' ti.|| ||

Evaṃ bhaddantavāti kho Ānanda,||
Mātali saṅgāhako Sakkassa devānam indassa paṭi-s-sutvā sahassayuttaṃ ājañññarathaṃ yochetvā Nimiṃ rājānaṃ upasaṅkamitvā etad avoca:|| ||

'Ayaṃ te mahārāja sahassayutto ājañññaratho Sakkena devānam indena pesito,||
abhiruha mahārāja,||
dibbaṃ yānaṃ avikampamāno.|| ||

Api ca mahārāja,||
katamena taṃ nemi,||
yena vā pāpa-kammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti,||
yena vā kalyāṇakammā kalyāṇānaṃ kammānaṃ vipākaṃ paṭisaṃvedentī' ti?|| ||

Ubhayen'eva maṃ Mātali nehīti.|| ||

15. Sampāpesi kho Ānanda,||
Mātalisaṅgāhako Nimiṃ rājānaṃ sudhammaṃ sabhaṃ.|| ||

Addasā kho Ānanda, Sakko devānaṃ Indo Nimiṃ rājānaṃ dūrato va āga-c-chantaṃ,||
disvāna Nimiṃ rājānaṃ etad avoca:|| ||

Ehi kho mahārāja,||
svāgataṃ mahārāja,||
devā te mahārāja,||
Tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittaya-mānarūpā sanni-sinnā,||
'lābhā vata bho videhānaṃ,||
su-laddhaṃ vata bho videhānaṃ,||
yesaṃ Nimi rājā dhammiko Dhamma-rājā dhamme ṭhito Mahārājā dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca.|| ||

Uposathañca upavasati cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassā' ti.|| ||

Devā te mahārāja,||
Tāvatiṃsā dassana-kāmā,||
abhirama mahārāja,||
devesu devānubhāvenāti.|| ||

Alaṃ mārisa,||
tatth'eva maṃ mithilaṃ paṭinetu.|| ||

Tatth-ā-haṃ dhammaṃ carissāmi brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca,||
uposathañca upavasissāmi cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassāti.

16. Atha kho Ānanda, Sakko devānaṃ Indo Mātali saṅgāhakaṃ āmantesi:|| ||

Ehi tvaṃ samma Mātali,||
sahassayuttaṃ ājañña-rathaṃ yochetvā Nimiṃ rājānaṃ tatth'eva mitilaṃ paṭinehīti.|| ||

Evaṃ bhaddantavāti kho Ānanda,||
Mātali saṅgāhako Sakkassa devānam indassa paṭi-s-sutvā sahassayuttaṃ ājañña-rathaṃ yochetvā Nimiṃ rājānaṃ tatth'eva mithilaṃ paṭinesi.|| ||

Tatra sudaṃ Ānanda,||
Nimi-rājā dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca,||
uposathañ ca [81] upavasati cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassa.|| ||

17. Atha kho Ānanda, Nimi-rājā bahunnaṃ vassa-sahassānaṃ accayena kappakaṃ āmantesi:|| ||

'Yadā me samma kappaka,||
passeyyāsi sirasmiṃ palitāni jātāni,||
atha me āroceyyāsī' ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako Nimissa rañño paccassosi.|| ||

Addasā kho Ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena Nimissa rañño sirasmiṃ palitāni jātāni,||
disvāna Nimiṃ rājānaṃ etad avoca:|| ||

Pātu-bhūtā kho dev'assa deva-dūtā,||
dissanti sirasmiṃ palitāni jātānī' ti.|| ||

Tena hi samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī' ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako Nimissa rañño paṭisutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā Nimissa rañño añjalismiṃ pati-ṭ-ṭhāpesi.|| ||

Atha kho Ānanda, Nimi rājā kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ āmantāpetvā etad avoca:|| ||

'Pātu-bhūtā kho me tāta kumāra,||
deva-dūtā,||
dissanti sirasmiṃ palitāni jātāni,||
bhuttā kho pana me mānusakā kāmā,||
samayo dibbe kāme pariyesituṃ.|| ||

Ehi tvaṃ tāta kumāra,||
imaṃ rajjaṃ paṭipajja,||
ahaṃ pana kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi.|| ||

Tena hi tāta kumāra,||
yadā tvam pi passeyyāsi sirasmiṃ palitāni jātāni,||
atha kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi,||
yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi,||
mā kho me tvaṃ antima-puriso ahosi.|| ||

Yasmiṃ kho tāta kumāra,||
purisa-yuge vatta-māne eva-rūpassa kalyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṃ antima-puriso hoti.|| ||

Taṃ tāhaṃ tāta kumāra,||
evaṃ vadāmi:|| ||

'Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihita anuppavatteyyāsi,||
mā kho me tvaṃ antima-puriso ahosī' ti.|| ||

18. Atha kho Ānanda, rājā Makhādevo kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā imasmiṃ yeva Makhādeva Ambavane kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.|| ||

So mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā [82] tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

19. Nimi kho pan'Ānanda,||
rājā catur-ā-sīti-vassa-sahassāni kumāra-kīḷitaṃ kīḷi,||
catur-ā-sīti-vassa-sahassāni oparajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni rajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni imasmiṃ yeva Makhādeva Ambavane agārasmā anagāriyaṃ pabba-jito Brahma-cariyaṃ cari.|| ||

So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok'ūpago ahosi.|| ||

20. Nimissa kho pan'Ānanda,||
rañño kalārajanako nāma putto ahosi.|| ||

So na agārasmā anagāriyaṃ pabbaji.|| ||

So taṃ kalyāṇaṃ vaṭṭaṃ samucchindi.|| ||

So tesaṃ antima-puriso ahosi.|| ||

21. Siyā kho pana te Ānanda,||
evam assa: añño nūna tena samayena rājā Makhādevo ahosi yena taṃ kalyāṇaṃ vaṭṭaṃ nihitanti.|| ||

Na kho pan'etaṃ Ānanda,||
evaṃ daṭṭhabbaṃ.|| ||

Ahaṃ tena samayena rājā Makhādevo ahosiṃ.|| ||

Ahaṃ taṃ kalyāṇaṃ vaṭṭaṃ nihiniṃ mayā taṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ pacchimā janatā anuppavattesi.|| ||

Taṃ kho pan'Ānanda, kalyāṇaṃ vaṭṭaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭati,||
yāva-d-eva brahma-lok'ūpapattiyā.|| ||

Idaṃ kho pan'Ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamā c'Ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati:||
ayameva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:||
sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājivo,||
[83] sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Idaṃ kho Ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekkanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Taṃ kho ahaṃ Ānanda,||
evaṃ vadāmi:|| ||

Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha.|| ||

Mā kho me tumhe antimasurisā ahuvattha.|| ||

Yasmiṃ kho Ānanda, purisa-yuge vatta-māne eva-rūpassa kalyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṃ antima-puriso hoti.|| ||

Taṃ vo ahaṃ Ānanda, evaṃ vadāmi:|| ||

Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha.|| ||

Mā kho me tumhe antima-purisā ahuvatthā' ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.|| ||

Makhādeva Suttaṃ


 

Contact:
E-mail
Copyright Statement