Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 84

Madhura Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[83]

[1][chlm][chlm-2][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Kaccāno Madhurāyaṃ viharati Gundāvane.|| ||

Assosi kho rājā Mādhuro Avantiputto:||
samaṇo khalu,||
bho, Kaccāno Madhurāyaṃ viharati Gundāvane.|| ||

Taṃ kho pana bhavantaṃ Kaccānaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

'Paṇḍito vyatto medhāvī bahu-s-suto cittakathi kalyāṇapaṭibhāno vuddho c'eva arahā ca;||
sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī' ti.|| ||

Atha kho rājā Mādhuro Avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṃ Mahā Kaccānaṃ dassanāya;||
yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yen'āyasmā Mahā Kaccāno ten'upasaṅkami.|| ||

Upasaṅkamitvā [84] āyasmatā Mahā Kaccānena saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho rājā Mādhuro Avantiputto āyasmantaṃ Mahā Kaccānaṃ etad avoca:|| ||

"Brāhmaṇā bho Kaccāna, evam āhaṃsu:|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||

Idha bhavaṃ Kaccāno kim āhā ti?|| ||

Ghoso yeva kho eso, mahārāja, lokasmiṃ:|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||

Tad aminā p'etaṃ mahārāja,||
pariyāyena veditabbaṃ,||
yathā ghoso yev'eso lokasmiṃ:|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Khattiyassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti|| ||

Khattiyassa ce pi bho Kaccāna,||
ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Brāhmaṇassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi [85]'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti?|| ||

Brāhmaṇassa ce pi bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Vessassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
vesso pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti?|| ||

Vessassa ce pi bho kacracāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
vessopissā'ssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādi,||
kattiyopissā'ssa pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Suddassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī
vesso pi'ssāssa pubb'uṭṭhāyī paccānipāti kiṅkārapaṭissāvī manāpacārī piyavādī ti?|| ||

Suddassa ce pi bho kacacāna,||
ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvi manāpacārī piyavādī||
vesso pi'ssāssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvi manāpacārī piyavādī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Yadi evaṃ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

[86] Addhā kho bho Kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti.|| ||

Na'saṃ ettha kiñci nānā-karaṇaṃ samanupassāmī ti.|| ||

Iminā pi kho etaṃ mahārāja,||
pariyāyena veditabbaṃ:||
yathā ghoso yev'eso lokasmiṃ;|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa khattiyo pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hoti' ti?|| ||

Khattiyo pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti:||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa brāhmaṇo pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādi pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hoti' ti?|| ||

Brāhmaṇo pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti:||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa vesso pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādi pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hoti' ti?|| ||

Vesso pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti:||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa suddo pāṇ-ā-tipātī adinn'ādāyī kāmesumicrachācārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Suddo pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti:||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Yadi evaṃ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

[87] Addhā kho bho Kaccāna,||
evaṃ sante ime cattāro vaṇṇā samasamā honti,||
n'esaṃ ettha kiñci nānā-karaṇaṃ samanupassāmī ti.|| ||

Iminā pi kho etaṃ mahārāja,||
pariyāyena veditabbaṃ: yathā ghoso yev'eso lokasmiṃ:|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa khattiyo pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Khattiyo pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti;||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃmaññasi mahārāja?|| ||

Idhāssa brāmaṇo pāṇ-ā-tipātā paṭivirato adinn'ādāna paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Brāmaṇo pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti;||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa vesso pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Vesso pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti;||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa suddo pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hotī ti?.|| ||

Suddo pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā1 paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti;||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Yadi evaṃ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

[88] Addhā kho bho Kaccāna,||
evaṃ sante ime cattāro vaṇṇā samasamā honti.|| ||

Na'saṃ ettha kiñci nānā-karaṇaṃ samanupassāmī ti.|| ||

Iminā pi kho etaṃ mahārāja,||
pariyāyena veditabbaṃ:||
yathā ghoso yev'eso lokasmiṃ|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha khattiyo sandhiṃ vā chindeyya,||
nillopaṃ vā hareyya,||
ekāgārikaṃ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṃ vā gaccheyya.|| ||

Taṃ ce te purisā gahetvā dasseyyuṃ,||
'ayaṃ te, deva, coro āgucārī.|| ||

Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī' ti.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṃ vā kareyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi'ssa bho Kaccāna,||
pubbe khattiyo ti samaññā,||
sā'ssa antara-hitā,||
coro t'eva saṅkhaṃ gacchatī' ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha brāhmaṇo sandhiṃ vā chindeyya,||
nillopaṃ vā hareyya,||
ekāgārikaṃ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṃ vā gaccheyya.|| ||

Taṃ ce te purisā gahetvā dasseyyuṃ,||
'ayaṃ te, deva, coro āgucārī|| ||

Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī' ti.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṃ vā kareyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi'ssa bho Kaccāna,||
pubbe brāhmaṇo ti samaññā,||
sā'ssa antara-hitā,||
coro t'eva saṅkhaṃ gacchatī' ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha vesso sandhiṃ vā chindeyya,||
nillopaṃ vā hareyya,||
ekāgārikaṃ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṃ vā gaccheyya.|| ||

Taṃ ce te purisā gahetvā dasseyyuṃ,||
'ayaṃ te, deva, coro āgucārī.|| ||

Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī' ti.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṃ vā kareyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi'ssa bho Kaccāna,||
pubbe vesso ti samaññā,||
sā'ssa antara-hitā,||
coro t'eva saṅkhaṃ gacchatī' ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha suddo sandhiṃ vā chindeyya,||
nillopaṃ vā hareyya,||
ekāgārikaṃ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṃ vā gaccheyya.|| ||

Taṃ ce te purisā gahetvā dasseyyuṃ,||
'ayaṃ te, deva, coro āgucārī.|| ||

Imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī' ti.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṃ vā kareyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi'ssa bho Kaccāna,||
pubbe suddo ti samaññā,||
sā'ssa antara-hitā,||
coro t'eva saṅkhaṃ gacchatī' ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Yadi evaṃ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Addhā kho bho Kaccāna,||
evaṃ sante ime cattāro vaṇṇā samasamā honti n'esaṃ ettha kiñci nānā-karaṇaṃ samanupassāmī ti.|| ||

Iminā pi kho etaṃ mahārāja,||
pariyāyena veditabbaṃ:||
yathā ghoso yev'eso lokasmiṃ:|| ||

Brāhmaṇā va seṭṭho vaṇṇo, [89] hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha khattiyo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn'ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,||
abhinimanteyyāma pi naṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi'ssa bho Kaccāna,||
pubbe khattiyo ti samaññā,||
sā'ssa antara-hitā.|| ||

Samaṇo t'eva saṅkhaṃ gacchatī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha brāhmaṇo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn'ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,
abhinimanteyyāma vā naṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi'ssa bho Kaccāna,||
pubbe brāhmaṇo ti samaññā,||
sā'ssa antara-hitā.|| ||

Samaṇo t'eva saṅkhaṃ gacchatī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha vesso kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn'ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,||
abhinimanteyyāma vā naṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi'ssa bho Kaccāna,||
pubbe vesso ti samaññā,||
sā'ssa antara-hitā.|| ||

Samaṇo t'eva saṅkhaṃ gacchatī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha suddo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn'ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||

Kinti naṃ kareyyāsīti?|| ||

Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,||
abhinimanteyyāma vā naṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi'ssa bho Kaccāna,||
pubbe suddo ti samaññā,||
sā'ssa antara-hitā.|| ||

Samaṇo t'eva saṅkhaṃ gacchatī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Yadi evaṃ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Addhā kho bho Kaccāna,||
evaṃ sante ime cattāro vaṇṇā samasamā honti,||
n'esaṃ ettha kiñci nānā-karaṃ samanupassāmī ti.|| ||

Iminā pi kho etaṃ mahārāja,||
pariyāyena veditabbaṃ:||
yathā ghoso yev'eso lokasmiṃ|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||

[90]Evaṃ vutte rājā Mādhuro Avantiputto āyasmantaṃ Mahā Kaccānaṃ etad avoca:|| ||

Abhikkantaṃ bho Kaccāna,||
abhikkantaṃ bho Kaccāna,||
seyyathā pi bho Kaccāna,||
nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya:||
cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṃ bhotā kaccānena aneka-pariyāyena dhammo pakāsito,||
es'āhaṃ bhavantaṃ Kaccānaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhū-Saṅghañ ca,||
upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan ti.|| ||

Mā kho maṃ tvaṃ mahārāja,||
saraṇaṃ agamāsi.|| ||

Tam eva tvaṃ Bhagavantaṃ saraṇaṃ gaccha yam ahaṃ saraṇaṃ gato ti.|| ||

Kahaṃ pana bho Kaccāna,||
etarahi so Bhagavā viharati arahaṃ Sammā Sambuddho ti?|| ||

Parinibbuto kho mahārāja,||
etarahi so Bhagavā arahaṃ Sammā Sambuddho ti.|| ||

Sace hi mayaṃ bho Kaccāna,||
suṇeyyāma taṃ Bhagavantaṃ dasasu yojanesu,||
dasa pi mayaṃ yojanāni gaccheyyāma taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhaṃ.|| ||

Sace hi mayaṃ bho Kaccāna,||
suṇeyyāma taṃ Bhagavantaṃ vīsatiyā yojanesu,||
tiṃsatiyā yojanesu,||
cattālīsāya yojanesu,||
paññāsāya yojanesu,||
paññāsam pi mayaṃ yojanāni gaccheyyāma taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhaṃ.|| ||

Yojanasate ce pi mayaṃ bho Kaccāna,||
suṇeyyāma taṃ Bhagavantaṃ,||
yojanasatam pi mayaṃ gaccheyyāma taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhaṃ.|| ||

Yato ca kho bho Kaccāna,||
parinibbuto so Bhagavā,||
parinibbutam pi mayaṃ taṃ Bhagavantaṃ saraṇaṃ gacchāma||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Madhura Suttaṃ


 

Contact:
E-mail
Copyright Statement