Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 88

Bāhitika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[112]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho ayasmā Ānando pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi.|| ||

Sāvatthyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto,||
yena pubb'ārāmo Migāra-mātu pāsādo ten'upasaṅkami divā-vihārāya.|| ||

Tena kho pana samayena rājā Pasenadi Kosalo ekapuṇḍarīkaṃ nāgaṃ abhiruhitvā Sāvatthīyā niyyāsi divādivassa.|| ||

Addasā kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna sirivaḍḍhaṃ mahāmattaṃ āmantesi: 'āyasmā nu kho eso samma sirivaḍḍha, Ānando' ti?|| ||

Evaṃ mahārāja,||
āyasmā eso Ānando' ti.|| ||

Atha kho rājā Pasenadi Kosalo aññataraṃ purisaṃ āmantesi:|| ||

'Ehi tvaṃ ambho purisa,||
yen'āyasmā Ānando ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena āyasmato Ānandassa pāde sirasā vandāhi: rājā bhante,||
Pasenadi Kosalo āyasmato Ānandassa pāde sirasā vandatī' ti.|| ||

Evañ ca vadehi: 'sace kira bhante,||
āyasmato Ānandassa na kiñci accāyikaṃ karaṇīyaṃ,||
āgametu kira bhante,||
āyasmā Ānando [113] muhuttaṃ anukampaṃ upādāyā' ti.|| ||

Evaṃ devā ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho so puriso āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Rājā bhante, Pasenadi Kosalo āyasmato Ānandassa pāde sirasā vandati,||
evañ ca vadeti:
'sace kira bhante,||
āyasmato Ānandassa na kiñci accāyikaṃ karaṇīyaṃ,||
āgametu kira bhante,||
āyasmā Ānando muhuttaṃ anukampaṃ upādāyā" ti.|| ||

Adivāsesi kho āyasmā Ānando tuṇhī-bhāvena.|| ||

Atha kho rājā Pasenadi Kosalo yāvatikā nāgassa bhūmi,||
nāgena gantvā nāgā paccorohitvā pattikova yen'āyasmā Ānando ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: 'sace bhante,āyasmato Ānandassa na kiñci accāyikaṃ karaṇīyaṃ,||
sādhu bhante,||
āyasmā Ānando yena aciravatiyā nadiyā tīraṃ,||
ten'upasaṅkamatu anukampaṃ upādāyāti.|| ||

Adhivāsesi kho āyasmā Ānando tuṇhī-bhāvena.|| ||

Atha kho āyasmā Ānando yena aciravatiyā nadiyā tīraṃ,||
ten'upasaṅkami, upasaṅkamitvā aññatarasmiṃ rukkha-mūle paññatte āsane nisīdi.|| ||

Atha kho rājā Pasenadi Kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca:
idha bhante,||
āyasmā Ānando hatthatthare nisīdatu' ti.|| ||

Alaṃ mahārāja, nisīda tvaṃ,||
nisinno ahaṃ sake āsane' ti.|| ||

Nisīdi kho rājā Pasenadi Kosalo paññatte āsane,||
nisajja kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca:|| ||

Kin nu kho bhante Ānanda,||
so Bhagavā tathā-rūpaṃ kāya-samā-cāraṃ samācareyya yvāssa1 kāya-samā-cāro opārambho samaṇehi brāhmaṇehiti?|| ||

Na kho mahārāja, so Bhagavā tathā-rūpaṃ kāya-samā-cāraṃ samācareyya yvāssa kāya-samā-cāro opārambho samaṇehi brāhmaṇehi viññūhī' ti.|| ||

[114] Kim pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāraṃ samācareyya yvāssa vacī-samā-cāro opārambho samaṇehi brāhmaṇehiti?|| ||

Na kho mahārāja,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāraṃ samācareyya yvāssa vacī-samā-cāro opārambho samaṇehi brāhmaṇehi viññūhī' ti.|| ||

Kim pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ manosamā-cāraṃ samācareyya yvāssa1 manosamā-cāro opārambho samaṇehi brāhmaṇehī ti?|| ||

Na kho mahārāja,||
so Bhagavā tathā-rūpaṃ manosamā-cāraṃ samācareyya yvāssa manosamā-cāro opārambho samaṇehi brāhmaṇehi viññūhī ti.|| ||

Acchariyaṃ bhante,abbhūtaṃ bhante,||
yaṃ hi mayaṃ bhante,||
nāsakkhimhā pañhena paripūretuṃ,||
taṃ bhante,||
āyasmatā Ānandena pañhassa veyyākaraṇena paripūritaṃ.|| ||

Ye te bhante, bālā abyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti,||
na mayaṃ taṃ sārato paccāgacchāma.|| ||

Ye ca kho te bhante,||
paṇḍitā byattā4 medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti,||
taṃ mayaṃ sārato paccāgacchāma.|| ||

Katamo pana bhante Ānanda,||
kāya-samā-cāro opārambho samaṇehi brāhmaṇehi viññūhīti?.|| ||

Yo kho mahārāja,||
kāya-samā-cāro akusalo|| ||

Katamo pana bhante,||
kāya-samā-cāro akusalo?|| ||

Yo kho mahārāja,||
kāya-samā-cāro sāvajjo.|| ||

Katamo pana bhante,||
kāya-samā-cāro sāvajjo?|| ||

Yo kho mahārāja,||
kāya-samā-cāro savyāpajjho.|| ||

Katamo pana bhante,||
kāya-samā-cāro savyāpajjho?|| ||

Yo kho mahārāja,||
kāya-samā-cāro dukkha-vipāko.|| ||

Katamo pana bhante,||
kāya-samā-cāro dukkha-vipāko?|| ||

Yo mahārāja, kāya-samā-cāro attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati.|| ||

Tassa akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo kho mahārāja,kāya-samā-cāro opārambho samaṇehi brāhmaṇehi viññūhiti.|| ||

Katamo pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāraṃ samācareyya yvāssa vacī-samā-cāro opārambho samaṇehi brāhmaṇehiti?|| ||

Na kho mahārāja,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāraṃ samācareyya yvāssa vacī-samā-cāro opārambho samaṇehi brāhmaṇehi viññūhī' ti.|| ||

Katamo pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ manosamā-cāraṃ samācareyya yvāssa1 manosamā-cāro opārambho samaṇehi brāhmaṇehī ti?|| ||

Na kho mahārāja,||
so Bhagavā tathā-rūpaṃ manosamā-cāraṃ samācareyya yvāssa manosamā-cāro opārambho samaṇehi brāhmaṇehi viññūhīti?|| ||

Yo kho mahārāja,||
manosamā-cāro akusalo|| ||

Katamo pana bhante,||
manosamā-cāro akusalo?|| ||

Yo kho mahārāja,||
manosamā-cāro sāvajjo.|| ||

Katamo pana bhante,||
manosamā-cāro sāvajjo?|| ||

Yo kho mahārāja,||
manosamā-cāro savyāpajjho.|| ||

Katamo pana bhante,||
manosamā-cāro savyāpajjho?|| ||

Yo kho mahārāja,||
manosamā-cāro dukkha-vipāko.|| ||

Katamo pana bhante,||
manosamā-cāro dukkha-vipāko?|| ||

Yo kho mahārāja,||
manosamā-cāro attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati.|| ||

Tassa akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo kho mahārāja,||
manosamā-cāro opārambho samaṇehi brāhmaṇehi viññūhiti.|| ||

Kin nu kho bhante Ānanda,||
so Bhagavā sabbesaṃ yeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetī ti?|| ||

Sabbā'kusala-dhammapahīno1 kho mahārāja,||
Tathāgato kusala-dhammasamannāgato ti.|| ||

Katamo pana bhante Ānanda,||
kāya-samā-cāro anopārambho samaṇehi brāhmaṇehi viññūhī ti?|| ||

Yo kho mahārāja,||
kāya-samā-cāro akusalo|| ||

Katamo pana bhante,||
kāya-samā-cāro akusalo? [115]|| ||

Yo kho mahārāja,||
kāya-samā-cāro sāvajjo.|| ||

Katamo pana bhante,||
kāya-samā-cāro sāvajjo?|| ||

Yo kho mahārāja,||
kāya-samā-cāro savyāpajjho5.|| ||

Katamo pana bhante,||
kāya-samā-cāro savyāpajjho?|| ||

Yo kho mahārāja,||
kāya-samā-cāro dukkha-vipāko.|| ||

Katamo pana bhante,||
kāya-samā-cāro dukkha-vipāko?|| ||

Yo kho mahā rāja,||
kāya-samā-cāro n'eva attavyābādhāya pisaṃvaṭṭati,||
na paravyābādhāya pi saṃvaṭṭati,||
na ubhayavyābādhāya pi saṃvaṭṭati.|| ||

Tassa akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo kho mahārāja,||
kāya-samā-cāro anopārambho samaṇehi brāhmaṇehi viññūhī ti.|| ||

Katamo pana bhante Ānanda,||
vacī-samā-cāro|| ||

Katamo pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāro samācareyya yvāssa vacī-samā-cāro opārambho samaṇehi brāhmaṇehiti?|| ||

Na kho mahārāja,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāro samācareyya yvāssa vacī-samā-cāro anopārambho samaṇehi brāhmaṇehi viññūhī' ti.|| ||

Katamo pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ manosamā-cāro samācareyya yvāssa1 manosamā-cāro opārambho samaṇehi brāhmaṇehiti?|| ||

Na kho mahārāja,so Bhagavā tathā-rūpaṃ manosamā-cāro samācareyya yvāssa manosamā-cāro opārambho samaṇehi brāhmaṇehi viññūhī ti?|| ||

Yo kho mahārāja,||
manosamā-cāro kusalo [116]|| ||

Katamo pana bhante,||
manosamā-cāro kusalo?|| ||

Yo kho mahārāja,||
manosamā-cāro anavajjo.|| ||

Katamo pana bhante,||
manosamā-cāro anavajjo?|| ||

Yo kho mahārāja,||
manosamā-cāro avyāpajjho.|| ||

Katamo pana bhante,||
manosamā-cāro avyāpajjho?|| ||

Yo kho mahārāja,||
manosamā-cāro sukha-vipāko.|| ||

Katamo pana bhante,||
manosamā-cāro sukha-vipāko?|| ||

Yo kho mahā rāja,||
manosamā-cāro n'eva attavyābādhāya pisaṃvaṭṭati,||
na paravyābādhāya pi saṃvaṭṭati,||
na ubhayavyābādhāya pi saṃvaṭṭati.|| ||

Tassa akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo kho mahārāja,||
manosamā-cāro anopārambho samaṇehi brāhmaṇehi viññūhī ti.|| ||

Kiṃ pana bhante Ānanda,||
so Bhagavā sabbesaṃ yeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti?|| ||

Sabbā'kusala-dhammapahīno kho mahārāja,||
Tathāgato kusala-dhammasamannāgatoti.|| ||

Acchariyaṃ bhante,||
abbhūtaṃ bhante,||
yāvasu-bhāsitañ ci'daṃ bhante,||
āyasmatā Ānandena.|| ||

Iminā ca mayaṃ bhante,||
āyasmato Ānandassa subhāsitena atta-manābhiraddhā,||
evaṃ atta-manābhiraddhā ca mayaṃ bhante,||
āyasmato Ānandassa subhāsitena,||
sace bhante,||
āyasmato Ānandassa hatthi-ratanaṃ kappeyya,||
hatthi-ratanampi mayaṃ āyasmato Ānandassa dadeyyāma.|| ||

Sace bhante,||
āyasmato Ānandassa assa ratanaṃ kappeyya,||
assa-ratanampi mayaṃ āyasmato Ānandassa dadeyyāma.|| ||

Sace bhante,||
āyasmato Ānandassa gāma-varaṃ kappeyya,||
gāma-varampi mayaṃ āyasmato Ānandassa dadeyyāma.|| ||

Api ca bhante,||
mayampetaṃ3 jānāma: n'etaṃ āyasmato Ānandassa kappatīti.|| ||

Ayaṃ me bhante,||
bāhitikā raññā4 māgadhena Ajātasattunā vedehiputtena vatthanāḷiyā5 pakkhipitvā pahitā soḷasasamā āyāmena,||
aṭṭhasamā vitthārena,||
taṃ bhante,||
āyasmā Ānando patigaṇhātu anukampaṃ upadāyāti.|| ||

Alaṃ mahārāja,||
paripuṇṇaṃ me ticīvaranti.|| ||

[117] Ayaṃ bhante,||
aciravatī nadī diṭṭhā āyasmatā c'eva Ānandena amhehi ca,||
yadā upari pabbate mahā-megho ahippavuṭṭho hoti1 athāyaṃ aciravatī nadī ubhato kulāni saṃvissandantī gacchati.|| ||

Evam eva kho bhante,||
āyasmā Ānando imāya bāhitikāya attano ticīvaraṃ karissati.|| ||

Yampan'āyasmato Ānandassa purāṇaṃ ticīvaraṃ,||
taṃ sabrahma-cārīhi saṃvibhajissati.|| ||

Evāya amhākaṃ dakkhiṇā saṃvissandantī maññe gamissati.|| ||

Patigaṇhātu bhante,||
āyasmā Ānando bāhitikanti.|| ||

Paṭiggahesi kho āyasmā Ānando bāhitikaṃ.|| ||

Atha kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: 'handa cadāni mayaṃ bhante Ānanda,||
gacchāma,||
bahu-kiccā mayaṃ bahu-karaṇīyā' ti.|| ||

Yassa dāni tvaṃ mahārāja,||
kālaṃ maññasīti.|| ||

Atha kho rājā Pasenadi Kosalo āyasmato Ānandassa bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā āyasmantaṃ Ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho āyasmā Ānando acira-pakkantassa raññoPasenadissa Kosalassa yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando yāvatako ahosi raññā Pasenadinā Kosalena saddhiṃ kathā-sallāpo.|| ||

Taṃ sabbaṃ Bhagavato ārocesi.|| ||

Tañ ca bāhitikaṃ Bhagavato pādāsi.|| ||

Atha kho Bhagavā bhikkhū āmantesi: 'lābhā bhikkhave,||
rañño Pasenadissa Kosalassa,||
su-laddhalābhā bhikkhave,||
rañño Pasenadissa Kosalassa.|| ||

Yaṃ rājā Pasenadi Kosalo labhati Ānandaṃ dassanāya.|| ||

Labhati payirupāsanāyāti.|| ||

Idam avoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Bāhitika Suttaṃ


 

Contact:
E-mail
Copyright Statement