Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 89

Dhamma-Cetiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][pts][chlm][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati.|| ||

Medaḷumpaṃ nāma Sakkānaṃ nigamo.|| ||

Tena kho pana samayena rājā Pasenadi Kosalo Naṅgārakaṃ anuppatto hoti kenaci-d-eva karaṇīyena.|| ||

Atha kho rājā Pasenadi Kosalo Dīghaṃ Kārāyanaṃ āmantesi:|| ||

'Yojehi samma Kārāyana, bhadrāni bhadrāni yānāni,||
uyyāna-bhūmiṃ gacchāma subhumiṃ dassanāyā' ti.|| ||

'Evaṃ devā' ti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭi-s-sutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi:|| ||

'Yuttāni kho te, deva, bhadrāni bhadrāni yānāni,||
yassa dāni kālaṃ maññasī' ti.|| ||

Atha kho rājā Pasenadi Kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Naṅgārakamhāā niyyāsi mahacca rājānubhāvena yena ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaṃ pāvisi.|| ||

Addasā kho rājā Pasenadi Kosalo ārāme jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno rukkha-mūlāni pāsādikāni pasādanī yāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni.|| ||

Disvāna Bhagavantaṃ yeva ārabbha sati udapādi:|| ||

'Imāni kho tāni rukkha-mūlāni pāsādikāni pasādanīyāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallāṇasāruppāni,||
yattha sudaṃ mayaṃ taṃ Bhagavantaṃ payirupāsāma Arahantaṃ Sammā Sambuddhan ti.|| ||

Atha kho rājā Pasenadi Kosalo Dīghaṃ Kārāyanaṃ āmantesi:|| ||

'Imāni kho samma Kārāyana, tāni rukkha-mūlāni pāsādāni pasādanīyāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni,||
yattha sudaṃ mayaṃ taṃ Bhagavanataṃ payirupāsāma Arahantaṃ Sammā Sambuddhaṃ.|| ||

Kahaṃ nu kho, samma Kārāyana, etarahi so [119] Bhagavā viharati arahaṃ Sammā-SamBuddho' ti?|| ||

'Atthi mahārāja, Medaḷumpaṃ nāma Sakkānaṃ nigamo.|| ||

Tattha so Bhagavā etarahi arahaṃ Sammā-SamBuddho viharatī' ti.|| ||

'Kīva dūro pana samma Kārāyana,||
Naṅgārakamhā Medaḷumpaṃ nāma Sakkānaṃ nigamo hotī' ti?|| ||

'Na dūre mahārāja, tīṇi yojanāni.|| ||

Sakkā divasāvasesena gantun' ti.|| ||

'Tena hi samma Kārāyana,||
yojehi bhadrāni bhadrāni yānāni;||
gamissāma mayaṃ taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhan' ti.|| ||

'Evaṃ devā' ti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭisutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi:|| ||

'Yuttāni kho te, deva, bhadrāni bhadrāni yānāni.|| ||

Yassa dāni kālaṃ maññasi' ti.|| ||

Atha kho rājā Pasenadi Kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Naṅgārakamhā niyyāsi yena Medaḷumpaṃ nāma Sakkānaṃ nigamo tena pāyāsi ten'eva divasāvasesena Medaḷumpaṃ nāma Sakkānaṃ nigamaṃ sampāpuṇi,||
yena ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā,||
yānā paccorohitvā pattiko va ārāmaṃ pāvisi.|| ||

Tena kho pana samayena sambahulā bhikkhū abhokāse caṅkamanti.|| ||

Atha kho rājā Pasenadi Kosalo yena te bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhu etad avoca:|| ||

'Kahaṃ nu kho bhante, etarahi so Bhagavā viharati arahaṃ Sammā-SamBuddho?|| ||

Dassanakāmā hi mayaṃ taṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhan' ti.|| ||

'Eso mahārāja vihāro saṃvutadvāro;||
tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi,||
vivarissati te Bhagavā dvāran' ti.|| ||

Atha kho rājā Pasenadi Kosalo tatth'eva khaggañ ca uṇhīsañ ca Dīghassa Kārāyanassa pādāsi.|| ||

Atha kho Dīghassa Kārāyanassa etad ahosi:|| ||

'Rahāyati kho dāni mahārājā;||
ten idh'eva dāni mayā ṭhātabban' ti?|| ||

Atha kho rājā Pasenadi Kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi.|| ||

Vivari Bhagavā dvāraṃ.|| ||

Atha kho rājā Pasenadi Kosalo [120] vihāraṃ pavisitvā Bhagavato pāde sirasā patitvā Bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati,||
nāmañ ca sāveti:|| ||

'Rājāhaṃ bhante, Pasenadi Kosalo,||
rājāhaṃ bhante, Pasenadi Kosalo' ti.

Kiṃ pana tvaṃ mahārāja,||
attha-vasaṃ sampassamāno imasmiṃ sarīre eva-rūpaṃ paramanipaccākāraṃ karosi,||
mittūpahāraṃ upadaṃsesī ti?|| ||

'Atthi kho me bhante, Bhagavati dhamm'anvayo, hoti:|| ||

'Sammāsambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

Idh'āhaṃ bhante, passāmi eke samaṇa-brāhmaṇe pariyanta-kataṃ Brahma-cariyaṃ carante dasa pi vassāni,||
vīsatim pi vassāni,||
tiṃsam pi vassāni,||
cattārisam pi vassāni.|| ||

Te aparena samayena sunahātā suvilittā kappitakesa-massu pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā parivārenti.|| ||

Idha panāhaṃ bhante, bhikkhu passāmi yāva-jīvaṃ apāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carante.|| ||

Na kho panāhaṃ bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ samanupassāmi.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca paraṃ bhante, rājāno pi rājūhi vivadanti.|| ||

Khattiyā pi khattiyehi vivadanti.|| ||

Brāhmaṇā pi brāhmaṇehi vivadanti.|| ||

Gahapatī pi gahapatīhi vivadanti.|| ||

Mātā pi puttena vivadati.|| ||

Putto pi mātarā vivadati.|| ||

Pitā pi puttena vivadati.|| ||

Putto pi pitarā vivadati.|| ||

Bhātā pi bhātarā vivadati.|| ||

Bhātā pi bhaginiyā vivadati.|| ||

Bhagini pi bhātarā vivadati.|| ||

Sahāyo pi sahāyena vivadati.|| ||

Idha panāhaṃ bhante, bhikkhu passāmi samaggā sammodamānā avivadamānā khīrodakībhūtā añña- [121] maññaṃ piya-cakkhūhi sampassantā viharanti.|| ||

Na kho panāhaṃ bhante,||
ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca parāhaṃ bhante,||
ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi.|| ||

So'haṃ tattha passāmi eke samaṇa-brāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte na viya maññe cakkhuṃ bandhante janassa dassanāya.|| ||

Tassa mayhaṃ bhante evaṃ hoti:||
addhā ime āyasmanto anabhiratā vā Brahma-cariyaṃ caranti.|| ||

Atthi vā tesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭi-c-channaṃ tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā,||
na viya maññe cakkhuṃ bandhanti janassa dassanāyā ti.|| ||

Tyāhaṃ upasaṅkamitvā evaṃ vadāmi:|| ||

Kin nu kho tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā,||
na viya maññe cakkhuṃ bandhatha janassa dassanāyā ti?|| ||

Te evam āhaṃsu:|| ||

'Bandhukarogo no maharājā' ti.|| ||

Idha panāhaṃ bhante, bhikkhū passāmi haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti.|| ||

Tassa mayhaṃ bhante evaṃ hoti:|| ||

'Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānanti,||
tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharantī' ti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca parāhaṃ bhante, rājā khattiyo muddhā-vasitto [122] pahomi ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ,||
pabbājetāyaṃ vā pabbājetuṃ.|| ||

Tassa mayhaṃ bhante, aṭṭakaraṇe nisinnassa antar'antarā kathaṃ opātenti.|| ||

So'haṃ na labhāmi:|| ||

Mā me bhonto, aṭṭakaraṇe nisinnassa antar'antarā kathaṃ opātetha,||
kathā-pariyosānaṃ me bhavanto āgamentū ti.|| ||

Tassa mayhaṃ bhante, antar'antarā kathaṃ opātenti.|| ||

Idha panāhaṃ bhante, bhikkhu pasasāmi yasmiṃ samaye Bhagavā anekasatāya parisāya dhammaṃ deseti||
n'eva tasmiṃ samaye Bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā.|| ||

Bhūta-pubbaṃ bhante, Bhagavā anekasatāya parisāya dhammaṃ desasi:|| ||

Tatr'aññataro Bhagavato sāvako ukkāsi;|| ||

Tam enaṃ aññataro sabrahma-cārī jaṇṇukena ghaṭṭesi:|| ||

'Appasaddo āyasmā hotu,||
mā'yasmā saddam akāsi:|| ||

Satthā no Bhagavā dhammaṃ desetī' ti.|| ||

Tassa mayhaṃ bhante, etad ahosi:|| ||

Acchariyaṃ vata bho,||
abbhūtaṃ vata bho.|| ||

Adaṇḍena vata kira,||
bho asatthena evaṃ suvinītā parisā bhavissatī' ti.|| ||

Na kho panāhaṃ bhante,||
ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca parāhaṃ bhante, passāmi idh'ekacce khattiya-paṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññāgatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī ti.|| ||

Te pañhaṃ abhisaṅkhāronti:|| ||

Imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchisasāma:|| ||

'Evaṃ ce no puṭṭho evaṃ vyākarissati,||
evam assa mayaṃ vādaṃ āropessāma.|| ||

Evaṃ ce pi no puṭṭho evaṃ vyākarissati,||
evam pissa mayaṃ vādaṃ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo' ti.|| ||

Te yena Bhagavā ten'upasaṅkamanti.|| ||

Te Bhagava dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti [123] samp'ahaṃseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṃsitā na c'eva Bhagavantaṃ pañhaṃ pucchanti,||
kuto vādaṃ āropessanti,||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna caparāhaṃ bhante, passāmi idh'ekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī ti.|| ||

Te pañhaṃ abhisaṅkhāronti.|| ||

Imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchisasāma:|| ||

'Evaṃ ce no puṭṭho evaṃ vyākarissati,||
evam assa mayaṃ vādaṃ āropessāma.|| ||

Evaṃ ce pi no puṭṭho evaṃ vyākarissati,||
evam pissa mayaṃ vādaṃ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo' ti.|| ||

Te yena Bhagavā ten'upasaṅkamanti.|| ||

Te Bhagavā dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṃsitā na c'eva Bhagavantaṃ pañhaṃ pucchanti,||
kuto vādaṃ āropessanti,||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca parāhaṃ bhante, passāmi idh'ekacce gahapatipaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī ti.|| ||

Te pañhaṃ abhisaṅkhāronti.|| ||

Imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchisasāma:|| ||

'Evaṃ ce no puṭṭho evaṃ vyākarissati,||
evam assa mayaṃ vādaṃ āropessāma.|| ||

Evaṃ ce pi no puṭṭho evaṃ vyākarissati,||
evam pissa mayaṃ vādaṃ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo' ti.|| ||

Te yena Bhagavā ten'upasaṅkamanti.|| ||

Te Bhagavā dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṃsitā na c'eva Bhagavantaṃ pañhaṃ pucchanti,||
kuto vādaṃ āropessanti||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca parāhaṃ bhante, passāmi idh'ekacce samaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī ti.|| ||

Te pañhaṃ abhisaṅkhāronti.|| ||

Imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchisasāma:|| ||

'Evaṃ ce no puṭṭho evaṃ vyākarissati,||
evam assa mayaṃ vādaṃ āropessāma.|| ||

Evaṃ ce pi no puṭṭho evaṃ vyākarissati,||
evam pissa mayaṃ vādaṃ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo' ti.|| ||

Te yena Bhagavā ten'upasaṅkamanti.|| ||

Te Bhagavā dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti samp'ahaṃseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṃsitā na c'eva Bhagavantaṃ pañhaṃ pucchanti,||
kuto vādaṃ āropessanti,||
aññadatthu Bhagavantaṃ yeva okāsaṃ yā canti agārasmā anagāriyaṃ pabbajjāya.|| ||

Te Bhagavā Pabbājeti.|| ||

Te tathā pabba-jitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahit'attā viharantā na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Te evam āhaṃsu:|| ||

'Manaṃ vata bho anassāma,||
manaṃ vata bho anassāma.|| ||

Mayaṃ hi pubbe assamaṇāva samānā samaṇā'mhā ti paṭijānimhā,||
abrāhmaṇā va samānā brāhmaṇā'mhā ti paṭijānimhā,||
anArahanto va samānā Arahanto'mhā ti paṭijānimhā.|| ||

Idāni kho'mhā samaṇā,||
idāni kho'mhā brāhmaṇā,||
idāni kho'mhā Arahanto' ti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca paraṃ bhante, ime Isidatta Purāṇā thapatayo mama bhattā mama yānā ahaṃ n'esaṃ jīvitaṃ dātā yasassa āhattā.|| ||

Atha ca pana no tathā mayi [124] nipaccākāraṃ karonti yathā Bhagavati.|| ||

Bhūtapubbāhaṃ bhante senaṃ abbhūyyāno samāno ime va Isidatta Purāṇā thapatayo vimaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagañchiṃ.|| ||

Atha kho bhante, ime Isidatta Purāṇā thapatayo bahu-d-eva rattiṃ dhammiyā kathāya vītināmetvā yato ahossuṃ kho Bhagavā tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu.|| ||

Tassa mayhaṃ bhante, etad ahosi:|| ||

'Acchariyaṃ vata bho, abbhūtaṃ vata bho.|| ||

Ime Isidatta Purāṇā thapatayo mama bhattā mama yānā,||
ahaṃ tesaṃ jīvitassa dātā,||
yasassa āhattā.|| ||

Atha ca pana no tathā mayi nipaccākāraṃ karonti yathā Bhagavati.|| ||

Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānantī' ti.|| ||

Ayam pi kho me bhante, Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā, svākkhāto Bhagavatā dhammo su-paṭipanno saṅgho' ti.|| ||

Puna ca paraṃ bhante, Bhagavā pi khattiyo,||
aham pi khattiyo,||
Bhagavā pi Kosalako,||
aham pi Kosalako,||
Bhagavā pi āsītiko,||
aham pi āsitiko||
yam pi bhante,||
Bhagavā pi khattiyo,||
aham pi khattiyo,||
Bhagavā pi Kosalako,||
aham pi Kosalako,||
Bhagavā pi āsītiko,||
ahami pi āsītiko,||
iminā vārahām evāhaṃ bhante,||
Bhagavati paramanipaccākāraṃ kattuṃ||
mittūpavāraṃ upadaṃ-setuṃ.|| ||

Handa ca dāni mayaṃ bhante, gacchāma||
bahu-kiccā mayaṃ bahu-karaṇiyā' ti.|| ||

Yassa dāni tvaṃ mahārāja, kālaṃ maññasī ti.|| ||

Atha kho rājā Pasenadi Kosalo uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho Bhagavā acira-pakkantassa rañño Pasenadissa Kosalassa bhikkhū āmantesi:|| ||

'Eso bhikkhave, rājā Pasenadi Kosalo dhammacetiyāni bhāsitvā uṭṭhāy'āsanā pakkanto.|| ||

Uggaṇhātha bhikkhave, dhammacetiyāni.|| ||

Pariyāpuṇātha [125] bhikkhave, dhammacetiyāni.|| ||

Dhāretha bhikkhave, dhammacetiyāni.|| ||

Attha-saṃhitāni bhikkhave, dhammacetiyāni ādiBrahma-cariyakānī' ti.|| ||

Idam avoca Bhagavā atta-manā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.|| ||

Dhamma-Cetiya Suttaṃ


 

Contact:
E-mail
Copyright Statement