Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga
Sutta 91
Brahmāyu Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā videhesu cārikaɱ carati mahatā bhikkhu-saŋghena saddhiɱ pañca-mattehi bhikkhū-satehi.|| ||
Tena kho pana samayena brāhmāyu nāma brāhmaṇo mithilāyaɱ paṭivasati jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaɱvassa-satiko jātiyā,||
tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkhara-p-pabhe-dānaɱ itihāsa-pañca-mānaɱ padako veyyā-karaṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||
Assosi kho Brahmāyu brāhmaṇo:
"Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito videhesu cārikaɱ carati mahatā bhikkhu-saŋghena saddhiɱ pañca-mattehi bhikkhu-satehi.|| ||
Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kitti-saddo.|| ||
Abbhūggato 'Iti pi so Bhagavā arahaɱ Sammā-Sam-Buddho vijjā-caraṇa sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaɱ Buddho Bhagavā.|| ||
So imaɱ lokaɱ sa-devakaɱ sa-Mārakaɱ sa-brahmakaɱ sa-s-samaṇa-brāhmaṇiɱ pajaɱ sa-deva-manussaɱ sayaɱ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaɱ deseti ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañ janaɱ kevala-paripuṇṇaɱ parisuddhaɱ Brahma-cariyaɱ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaɱ arahataɱ dassanaɱ hoti' ti.
[134]Tena kho pana samayena Brahmāyussa brāhmaṇassa uttaro nāma māṇavo antevāsī hoti tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkhara-p-pabhe-dānaɱ itihāsa-pañca-mānaɱ padako veyyā-karaṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||
Atha kho Brahmāyu brāhmaṇo uttaraɱ māṇavaɱ āmantesi: 'ayaɱ tāta uttara,||
Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito videhesu cārikaɱ carati mahatā bhikkhū-saŋghena saddhiɱ pañca-mattehi bhikkhu-satehi.|| ||
Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kitti-saddo abbhūggato'Iti pi so Bhagavā arahaɱ Sammā-Sam-Buddho vijjā-caraṇa sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaɱ Buddho Bhagavā.So imaɱ lokaɱ sa-devakaɱ sa-Mārakaɱ sa-brahmakaɱ sa-s-samaṇa-brāhmaṇiɱ pajaɱ sa-deva-manussaɱ sayaɱ abhiññā ññā sacchi-katvā pavedeti.|| ||
So dhammaɱ deseti ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañ janaɱ kevala-paripuṇṇaɱ parisuddhaɱ Brahma-cariyaɱ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaɱ arahataɱ dassanaɱ ho' ti.ti.|| ||
Ehi tvaɱ tāta uttara,||
yena Samaṇo Gotamo ten'upasankama.|| ||
Upasaŋkamitvā samaṇaɱ Gotamaɱ jānāhi yadi vā taɱ bhavantaɱ Gotamaɱ tathā santaɱ yeva saddo abbhu-g-gato.|| ||
Yadi vā no tathā,||
yadi vā so bhavaɱ Gotamo tādiso,||
yadi vā na tādiso,||
tayā mayaɱ taɱ bhavantaɱ Gotamaɱ vedissāmā' ti.|| ||
Yathā kathampan'āhaɱ bho taɱ bhavantaɱ Gotamaɱ jānissāmi: yadi vā taɱ bhavantaɱ Gotamaɱ tathā santaɱ yeva saddo abbhu-g-gato,||
yadi vā no tathā,||
yadi vā so bhavaɱ Gotamo tādiso yadi vā natādiso' ti.|| ||
Āgatāni kho tāta uttara,||
amhākaɱ mantesu dvattiɱsa mahā-purisa-lakkhaṇāni,||
yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā,||
sace agāraɱ ajjhāvasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||
Tass'imāni sattaratanāni bhavanti,||
seyyath'īdaɱ: cakka-ratanaɱ hatthi-ratanaɱ assa-ratanaɱ maṇi-ratanaɱ itthi-ratanaɱ gahapati-ratanaɱ parināyaka-ratanam'eva sattamaɱ.|| ||
Parosahassaɱ kho panassa puttā bhavanti sūrā vīraŋgarūpā parasena-p-pamaddanā.|| ||
So imaɱ paṭhaviɱ sāgarapariyan taɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati: sace kho pana agārasmā anagāriyaɱ pabbajati,||
arahaɱ hoti Sammā-Sam-Buddho loke vivatta-c-chando.|| ||
Ahaɱ kho pana te tāta uttara,mantānaɱ dātā,||
tvaɱ me mantānaɱ paṭiggahetāti.|| ||
Evaɱ hoti kho uttaro māṇavo Brahmāyussa brāhmaṇassa paṭissutvā uṭṭhāy āsanā Brahmāyuɱ brāhmaṇaɱ abhivādetvā padakkhiṇaɱ katvā videhesu yena Bhagavā tena [135] cārikaɱ pakkāmi.|| ||
Anupubbena cārikaɱ caramāno yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavatā saddhiɱ sammodi,||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho uttaro māṇavo Bhagavato kāye dvattiɱsa mahā-purisa-lakkhaṇāni sammannesi.|| ||
Addasā kho uttaro māṇavo Bhagavato kāye dvattiɱsa mahā-purisa-lakkhaṇāni yebhūyyena ṭhapetvā dve.|| ||
Dvīsu mahā-purisa-lakkhaṇesu kankhati vici-kicchati nādhi-muccati na sampasīdati: ' kosohite ca vatthaguyhe pahūtajivhatāya cā' ti.|| ||
Atha kho Bhagavato etad ahosi:
'Passati kho me ayaɱ uttaro māṇavo dvattiɱsa mahā-purisa-lakkhaṇāni yebhūyyena ṭhapetvā dve.|| ||
Dvīsu mahā-purisa-lakkhaṇesu kankhati vici-kicchati nādhi-muccati na sampasidati kosohite ca c'atthaguyhe pahūtajivhatāya cā' ti.|| ||
Atha kho Bhagava tathā-rūpaɱ iddhābhisankhāraɱ abhisaŋkhāsi.|| ||
Yathā addasa uttaro māṇavo Bhagavato kosohitaɱ vatthaguyhaɱ.|| ||
Atha kho Bhagavā jivhaɱ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi.|| ||
Ubhopi nāsikāsotāni anumasi parimasi.|| ||
Kevalam pi lalāṭamaṇḍalaɱ jivhāya chādesi.|| ||
Atha kho uttarassa māṇavassa etad ahosi: samannāgato kho Samaṇo Gotamodvattiɱsa mahā-purisa-lakkhaṇehi.|| ||
Yan'nūnāhaɱ samaṇaɱ Gotamaɱ anubandheyyaɱ iriyāpathañc'assa passeyya'nti.|| ||
Atha kho uttaro māṇavo satta māsāni Bhagavantaɱ anubandhi jāyāva anapāyinī atha kho uttaro māṇavo sattannaɱ māsānaɱ accayena videhesu yena mithilā tena cārikaɱ pakkāmi.|| ||
Anupubbena cārikaɱ caramāno yena mithilā yena Brahmāyu brāhmaṇo ten'upasankami.|| ||
Upasaŋkamitvā Brahmāyuɱ brāhmaṇaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ kho uttaraɱ māṇavaɱ Brahmāyu brāhmaṇo etad avoca: kacci tāta uttara,||
taɱ bhavantaɱ Gotamaɱ tathā santaɱ yeva saddo [136] abbhu-g-gato no aññatā,||
kacci ca pana so bhavaɱ Gotamo tādiso,||
no aññādiso' ti.|| ||
Tathāsantaɱ yeva bho taɱ bhavantaɱ Gotamaɱ tathā saddo abbhu-g-gato,||
no aññathā,||
tādiso ca bho so bhavaɱ Gotamo,||
na aññādiso.|| ||
Samannāgato ca so bho bhavaɱ Gotamo dvattiɱsa mahā-purisa-lakkhaṇehi.|| ||
Suppatiṭṭhitapādo kho pana so bhavaɱ Gotamo,||
idam pi tassa1 bhoto Gotamassa mahāpurisassa mahāpurisa-lakkhaṇaɱ bhavati.|| ||
Heṭṭhā kho panassa bhoto Gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbā-kāra-paripūrāṇi.|| ||
Āyatapaṇhī kho pana so bhavaɱ Gotamo||
Dīghaŋgulī kho pana so bhavaɱ Gotamo||
Mudutaeṇahatthapādo kho pana so bhavaɱ Gotamo||
Jālahatthapādo kho pana so bhavaɱ Gotamo||
Ussaŋkhapādo kho pana so bhavaɱ Gotamo||
Eṇijaŋgho kho pana so bhavaɱ Gotamo||
Ṭhitakova kho pana so bhavaɱ Gotamo anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati.|| ||
Kosohitavatthaguyho kho pana so bhavaɱ Gotamo.|| ||
Suvaṇṇavaṇṇo kho pana so bhavaɱ Gotamo kañcanasantibhattaco.|| ||
Sukhumacchavi kho pana so bhavaɱ Gotamo sukhumattā chaviyā rajojallaɱ kāye na upalippati.|| ||
Ekekalomo kho pana so bhavaɱ Gotamo,ekekāni lo-māni lomakūpesu jātāni.|| ||
Uddhaggalomo kho pana so bhavaɱ Gotamo uddhaggāni lo-māni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni padakkhiṇāvattakajātāni.|| ||
Brahmujjugatto kho pana so bhavaɱ Gotamo||
Sattussado kho pana so bhavaɱ Gotamo||
Sīhapubbaddhakāyo kho pana so bhavaɱ Gotamo||
Citantaraɱso kho pana so bhavaɱ Gotamo||
Nigrodhaparimaṇḍalo kho pana so bhavaɱ Gotamo,||
yāvatakvassa kāyo tāvatakvassa vyāmo yāvatakvassa vyāmo tāvatakvassa kāyo||
Samavatta-k-khandho kho pana so bhavaɱ Gotamo||
Rasaggasaggi kho pana so bhavaɱ Gotamo||
Sīhahanu kho [137] pana so bhavaɱ Gotamo||
Cattā'isadanto kho pana so bhavaɱ Gotamo||
Samadanto kho pana so bhavaɱ Gotamo||
Avivaradanto kho pana so bhavaɱ Gotamo||
Susukkadāṭho kho pana so bhavaɱ Gotamo||
Pahutajivho kho pana so bhavaɱ Gotamo||
Brahmassaro kho pana so bhavaɱ Gotamo ,karavīkabhāṇī.|| ||
Abhinīlanetto kho pana so bhavaɱ Gotamo||
Gopakhumo kho pana so bhavaɱ Gotamo||
Uṇṇā kho panassa bhoto Gotamassa bhamukantare jātā odātā mudutulasantibhā.|| ||
Uṇhīsasīso kho pana so bhavaɱ Gotamo idam pi tassa bhoto Gotamassa mahāpurisassa mahāpurisa-lakkhaṇaɱ bhavati.|| ||
Imehi kho so bhavaɱ Gotamo dvatiɱsa mahā-purisa-lakkhaṇehi samannāgato.|| ||
Gacchanto kho pana so bhavaɱ Gotamo dakkhiṇen'eva pādena paṭhamaɱ pakkamati,||
so nātidūre pādaɱ uddharati,||
nāccāsanne pādaɱ nikkhipati,||
so nātisīghaɱ gacchati,||
nātisanikaɱ gacchati,||
na ca adduvena addūvaɱ Sanghaṭṭento gacchati,||
na ca gopphakena gopphakaɱ gaŋghaṭṭento gacchati,||
so gacchanto na satthiɱ unnāmeti,||
na satthiɱ onāmeti,||
na sattiɱ sannāmeti,||
na sattiɱ vināmeti.|| ||
Gacchato kho panassa bhoto Gotamassa adharakāyova1 iñjati.|| ||
Na ca kāyabalena gacchati.|| ||
Avalokento kho pana so bhavaɱ Gotamo sabbakāyen'eva avaloketi.|| ||
So na uddhaɱ ulloketi.|| ||
Na adho oloketi.|| ||
Na ca vipekkhamāno gacchati.|| ||
Yugamattañ ca pekkhati.|| ||
Tato c'assa uttariɱ anāvaṭaɱ ñāṇa-dassanaɱ bhavati.|| ||
So antaragharaɱ pavisanto na kāyaɱ unnāmeti.|| ||
Na kāyaɱ onāmeti.|| ||
Na kāyaɱ sannāmeti.|| ||
[138] Na kāyaɱ vināmeti.|| ||
So nātidūre nāccāsanne āsanassa parivattati.|| ||
Na ca pāṇinā ālambhitvā āsane nisīdati.|| ||
Na ca āsanasmiɱ kāyaɱ pakkhipati.|| ||
So antaraghare nisinno samāno na hatthakukkuccaɱ āpajjati.|| ||
Na pādakukkuccaɱ āpajjati.|| ||
Na ca adduvena adduvaɱ2 āropetvā nisīdati.|| ||
Na ca gopphakena gopphakaɱ āropetvā nisīdati.|| ||
Na ca pāṇinā hanukaɱ upādiyitvā3 nisīdati.|| ||
So antaraghare nisinnova samāno nacchambhati na kampati na vedhati na paritassati.|| ||
Acchamahī akam pī avedhī aparitassī vigatalomahaɱso.|| ||
Vivekāvatto ca so bhavaɱ Gotamo antaraghare nisinno hoti.|| ||
So pattodakaɱ patigaṇhanto na pattaɱ unnāmeti.|| ||
Na pattaɱ onāmeti.|| ||
Na pattaɱ sannāmeti.|| ||
Na pattaɱ vināmeti.|| ||
So pattodakaɱ patigaṇhāti nātithokaɱ nātibahuɱ.|| ||
So na bulubulukārakaɱ1 pattaɱ dhovati.|| ||
Na samparivattakaɱ pattaɱ dhovati.|| ||
Na pattaɱ bhumiyaɱ nikkhi-pitvā hatthe dhovati.|| ||
Hatthesu dhotesu patto dhoto hoti.|| ||
Patte dhote hatthā dhotā honti.|| ||
So pattodakaɱ chaḍḍheti nātidūre nāccāsanne na ca vicchaḍḍayamāno.|| ||
So odanaɱ patigaṇhanto na pattaɱ unnāmeti.|| ||
Na pattaɱ onāmeti.|| ||
Na pattaɱ sannāmeti na pattaɱ vināmeti.|| ||
So odanaɱ patigaṇhāti nātithokaɱ nātibahuɱ.|| ||
Byañjanaɱ kho pana so bhavaɱ Gotamo byañjanamattāya āhāreti,||
na ca byañjanena ālopaɱ ati-māneti3.|| ||
Dvatti-k-khattuɱ kho pana so bhavaɱ Gotamo mukhe ālopaɱ samparivattetvā ajjhoharati.|| ||
Na c'assa kāci odanamiñjā asambhinnaɱ kāyaɱ pavisati,||
na c'assa kāci odanamiñjā mukhe avasiṭṭhā hoti.|| ||
Athāparaɱ ālopaɱ upanāmeti.|| ||
Rasapaṭisaŋvedi kho pana so bhavaɱ Gotamo āhāraɱ āhāreti no ca rasarāgapaṭisaŋvedī.|| ||
Aṭṭh'aŋga-samannāgataɱ kho pana so bhavaɱ Gotamo āhāraɱ āhāreti.|| ||
N'eva davāya na madāya na maṇḍanāya na vibhūsanāya yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiɱs'ūparatiyā brahma-cariyānuggahāya iti purāṇañ ca [139] vedanaɱ paṭihaŋkhāmi.|| ||
Navañ ca vedanaɱ na uppādessāmi.|| ||
Yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā' ti.|| ||
So bhuttāvī pattodakaɱ patigaṇhanto na pattaɱ unnāmeti na pattaɱ onāmeti.|| ||
Na pattaɱ sannāmeti.|| ||
Na pattaɱ vināmeti.|| ||
So pattodakaɱ patigaṇhāti nātithokaɱ nātibahuɱ.|| ||
So na bulubulukārakaɱ1 pattaɱ dhovati na samparivattakaɱ pattaɱ dhovati.|| ||
Na pattaɱ bhumiyaɱ nikkhi-pitvā hatthe dhovati.|| ||
Hatthesu dhotesu patto dhoto hoti.|| ||
Patte dhote hatthā dhotā honti.|| ||
So pattodakaɱ chaḍḍeti nātidūre nāccāsanne,||
na ca vicchaḍḍayamāno.|| ||
So bhuttāvī na pattaɱ4 bhumiyaɱ nikkhipati nātidure nāccāsanne.|| ||
Na ca an'atthiko pattena hoti,||
na ca ativelānurakkhī pattasmiɱ.|| ||
So bhuttāvī muhuttaɱ tuṇhī nisidati.|| ||
Na ca anumodanassa kālamatināmeti.|| ||
So bhuttāvī anumodati.|| ||
Na taɱ bhattaɱ garahati.|| ||
Na aññaɱ bhattaɱ pāṭikankhati aññadatthu dhammiyāva kathāya taɱ parisaɱ sandasseti sam-ā-dapeti samuttejeti samp'ahaɱseti.|| ||
So taɱ parisaɱ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā samp'ahaɱsetvā uṭṭhāy āsanā pakkamati.|| ||
So nātisīghaɱ gacchati.|| ||
Nātisanikaɱ gacchati.|| ||
Na ca nimuccitukāmo gacchati na ca tassa bhoto Gotamassa kāye cīvaraɱ accUkkaṭṭhaɱ hoti,||
na ca accokkaṭṭhaɱ,||
na ca kāyasmiɱ allīnaɱ,||
na ca kāyasmā apakaṭṭhaɱ,||
na ca tassa bhoto Gotamassa kāyamhā vāto cīvaraɱ apavahati.|| ||
Na ca tassa bhoto Gotamassa kāye rajojallaɱ upalippati3|| ||
So ārāmagato nisīdati paññatte āsane.|| ||
Nisajja pāde pakkhāleti.|| ||
Na ca so bhavaɱ Gotamo pādamaṇḍanānuyogamanuyutto viharati.|| ||
So pāde pakkhāletvā nisīdati pallŋkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭha-petvā.|| ||
So n'eva attavyābādhāya ceteti na paravyābādhāya ceteti.|| ||
Na ubhayavyābādhāya ceteti.|| ||
Attahitaɱ parahitaɱ ubhayahitaɱ sabba-lokahitam eva [140] so bhavaɱ Gotamo cintento nisinno hoti.|| ||
So ārāmagato parisatiɱ dhammaɱ deseti na taɱ parisaɱ ussādeti.|| ||
Na taɱ parisaɱ apasādeti.|| ||
Aññadatthu dhammiyāva kathāya taɱ parisaɱ sandasseti sam-ā-dapeti samuttejeti samp'ahaɱseti.|| ||
Aṭṭh'aŋga-samannāgato kho panassa bhoto Gotamassa mukhato ghosoniccharati.|| ||
Vissaṭṭhoca viññeyyo ca mañchu ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādi ca.|| ||
Yathāparisaɱ kho pana so bhavaɱ Gotamo sarena viññāpeti.|| ||
Na c'assa bahiddhā parisāya ghoso niccharati.|| ||
Te tena bhotā Gotamena dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaɱsitā uṭṭhāy āsanā pakkamanti apalokayamānāyeva avijahantā bhāvena4.|| ||
Addasāma kho mayaɱ bho taɱ bhavantaɱ Gotamaɱ gacchantaɱ.|| ||
Addasāma ṭhitaɱ.|| ||
Addasāma antaragharaɱ pavisantaɱ5 addasāma antaraghare nisinnaɱ tuṇhī-bhūtaɱ.|| ||
Addasāma bhuttāviɱ anumodantaɱ.|| ||
Addasāma ārāmaɱ gacchantaɱ6 addasāma āramagataɱ nisinnaɱ tuṇhī-bhūtaɱ.|| ||
Addasāma āramagataɱ parisatiɱ dhammaɱ desentaɱ.|| ||
Ediso ca ediso ca bho so bhavaɱ Gotamo,||
tato ca bhiyyo' ti.|| ||
Evaɱ vutte Brahmāyu brāhmaṇo uṭṭhāy āsanā ekaɱsaɱ uttarā-saŋgaɱ karitvā yena Bhagavā ten'añjaliɱ panāmetvā ti-k-khattuɱ udānaɱ udānesi:||
namo tassa Bhagavato arahato Sammā-Sam-Buddhassa,||
namo tassa Bhagavato arahato Sammā-Sam-Buddhassa,||
namo tassa Bhagavato arahato Sammā-Sam-Buddhassa.|| ||
App'eva nāma mayaɱ kadāci karahaci tena bhotā Gotamena saddhiɱ samāgaccheyyāma,||
app'eva nāma siyā kocid-eva kathā-sallāpo' ti.|| ||
Atha kho Bhagavā videhesu anupubbena cārikaɱ caramāno yena mithilā tad avasari.|| ||
Tatra sudaɱ Bhagavā mithilāyaɱ viharati makhādevAmbavane assosuɱ kho methileyyakā brāhmaṇa-gahapatikā samaṇo khalu bho [141] Gotamo Sakya-putto Sakya-kulā pabba-jito videhesu cārikaɱ caramāno mahatā bhikkhū saŋghena saddhiɱ pañca-mattehi bhikkhu-satehi mithilāanuppatto mithilāyaɱ viharati makhādevAmbavane.|| ||
Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kitti-saddo abbhu-g-gato:
'Iti pi so Bhagavā arahaɱ Sammā-Sam-Buddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaɱ Buddho Bhagavā,||
so imaɱ lokaɱ sa-devakaɱ sa-Mārakaɱ sa-brahmakaɱ sa-s-samaṇa-brāhmaṇiɱ pajaɱ sa-deva-manussaɱ sayaɱ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaɱ deseti ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañ janaɱ kevala-paripuṇṇaɱ parisuddhaɱ Brahma-cariyaɱ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaɱ arahataɱ dassanaɱ ho' ti.ti.|| ||
Atha kho methileyyakā1 app'ekacce Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu,||
app'ekacce Bhagavatā saddhiɱ sammodiɱsu,||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ nisidiɱsu.|| ||
App'ekacce yena Bhagavā ten'añjaliɱ paṇāmetvā eka-m-antaɱ nisidiɱsu,||
app'ekacce Bhagavato santike nāmagottaɱ sāvetvā eka-m-antaɱ nisīdiɱsu.|| ||
App'ekacce tuṇhī-bhūtā eka-m-antaɱ nisīdiɱsu.|| ||
Assosi kho Brahmāyu brāhmaṇo,'samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito mithilaɱ anuppatto,||
mithilāyaɱ viharati makhādevAmbavane' ti.|| ||
Atha kho Brahmāyu brāhmaṇo sambahulehi māṇavakehi saddhiɱ yena makhādevambavanaɱ ten'upasankami,||
atha kho Brahmāyuno brāhmaṇassa avidūre ambavanassa etad ahosi:
'Na kho me taɱ paṭirūpaɱ yohaɱ pubbe appaṭisaɱvidito samaṇaɱ Gotamaɱ dassanāya upasankameyyan' ti.|| ||
Atha kho Brahmāyu brāhmaṇo aññataraɱ māṇavakaɱ āmantesi:
'Ehi tvaɱ māṇavaka,||
yena Samaṇo Gotamo ten'upasankama,||
upasankamitvā mama vacanena samaṇaɱ Gotamaɱ appābādhaɱ appātaŋkaɱ lahuṭṭhānaɱ balaɱ phāsu-vihāraɱ puccha,||
Brahmāyu bho Gotama brāhmaṇo bhavantaɱ Gotamaɱ appābādhaɱ appātaŋkaɱ lahuṭṭhānaɱ balaɱ phāsu-vihāraɱ pucchatī' ti.|| ||
Evaɱ ca vadehi,Brahmāyu bho Gotama,brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaɱvassa-satiko jātiyā tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkhara-p-pabhe-dānaɱ itihāsa-pañca-mānaɱ padako veyyā-karaṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||
Yāvatā kho brāhmaṇa-gahapatikā mithilāyaɱ paṭivasanti Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yad idaɱ bhogehi.|| ||
Bravmāyu tesaɱ brāhmaṇo aggam akkhāyati yad idaɱ mantehi.|| ||
[142] Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yad idaɱ āyunā c'eva yasasā ca.|| ||
So bhoto Gotamassa dassana-kāmo' ti.|| ||
Evaɱ bhoti kho so māṇavako Brahmāyussa brāhmaṇassa paṭissutvā yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavatā saddhiɱ sammodi,||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ aṭṭhāsi.|| ||
Eka-m-antaɱ ṭhito kho so māṇavako Bhagavantaɱ etad avoca: Brahmāyu bho Gotama,||
brāhmaṇo Bhagavantaɱ Gotamaɱ appābādhaɱ appātaŋkaɱ la lahuṭṭhānaɱ balaɱ phāsu-vihāraɱ pucchati.|| ||
Brahmāyu bho Gotama,||
brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaɱvassa-satiko jātiyā tiṇṇaɱ vedānaɱ pāragu sanighaṇḍukeṭubhānaɱ sākkhara-p-pabhe-dānaɱ itihāsa-pañca-mānaɱ padako veyyā-karaṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||
Yāvatā bho brāhmaṇa-gahapatikā mithilāyaɱ paṭivasanti,||
Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yad idaɱ bhogehi.|| ||
Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yad idaɱ mantehi.|| ||
Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yad idaɱ āyunā c'eva yasasā ca.|| ||
So bhoto Gotamassa dassana-kāmo' ti.|| ||
'Yassa dāni māṇavaka,||
Brahmāyu brāhmaṇo kālaɱ maññatī' ti.|| ||
Atha kho so māṇavako yena Brahmāyu brāhmaṇo ten'upasankami.|| ||
Upasaŋkamitvā Brahmāyuɱ brāhmaṇaɱ etad avoca: 'katāvakāso kho bhavaɱ samaṇena Gotamena,||
yassa dāni bhavaɱ kālaɱ maññatī' ti.|| ||
Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten'upasankami.|| ||
Addasā kho sā parisā Brahmāyuɱ brāhmaṇaɱ dūrato va āga-c-chantaɱ,||
disvāna atha naɱ1 okāsamakāsi yathā taɱ ñātassa yasassino.|| ||
Atha kho Brahmāyu brāhmaṇo taɱ parisaɱ etad avoca: alaɱ bho,||
nisīdatha tumhe sake āsane,||
idhāhaɱ samaṇassa Gotamassa santike nisīdissāmīti.|| ||
Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavatā saddhiɱ sammodi.|| ||
Sammodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Brahmāyu brāhmaṇo Bhagavato [143] kāye dvattiɱsa mahā-purisa-lakkhaṇāni sammannesi.|| ||
Addasā kho Brahmāyu brāhmaṇo Bhagavato kāye dvattiɱsa mahā-purisa-lakkhaṇāni,||
yebhūyyena ṭhapetvā dve dvīsu mahā-purisa-lakkhaṇesu kankhati vici-kicchati nādhi-muccati na sampasīdati.|| ||
Kosohite ca vatthaguyhe pahūtajivhatāya ca.|| ||
Atha kho Brahmāyu brāhmaṇo Bhagavantaɱ gāthāhi ajjhabhāsi:|| ||
'Ye me dvattiɱsāti sutā mahā-purisa-lakkhaṇā,|| ||
Duve tesaɱ na passāmi bhoto kāyasmiɱ Gotama.|| ||
Kacci kosohitaɱ bhoto vatthaguyhaɱ naruttama,|| ||
Nārīsahanāma savhayā kacci jivhā na rassikā3|| ||
Kacci pahutajivhosi? Yathā taɱ jāniyāmase,|| ||
Ninnāmayetaɱ tanukaɱ kaŋkhaɱ vinaya no ise,|| ||
Diṭṭha-dhamma-hitatthāya samparāya sukhāya ca,|| ||
Katāvakāsā pucchemu yaɱ kiñci abhipatthitan' ti.|| ||
Atha kho Bhagavato etad ahosi:
'Passati kho me ayaɱ Brahmāyu brāhmaṇo dvattiɱsa mahā-purisa-lakkhaṇāni yebhūyyena ṭhapetvā dve dvīsu mahā-purisa-lakkhaṇesu kankhati vici-kicchati nādimuccati na sampasīdati kosohite ca c'atthaguyha pahūtajivhatāya cāti.|| ||
Atha kho Bhagavā tathā-rūpaɱ iddhābhisankhāraɱ abhisaŋkhāsi.|| ||
Yathā addasa Brahmāyu brāhmaṇo Bhagavato kosohitaɱ c'atthaguyhaɱ.|| ||
Atha kho Bhagavā jivhaɱ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi1,||
ubho pi nāsikāsotāni anumasi parimasi.|| ||
Kevalampi lalāṭamaṇḍalaɱ jivhāya chādesi atha kho Bhagavā Brahmāyuɱ brāhmaṇaɱ gāthāhi paccabhāsi.|| ||
Ye te dvattiɱsāti sutā mahā-purisa-lakkhaṇā,|| ||
Sabb'ete mama kāyasmiɱ mā te kaŋkhāhu brāhmaṇa.|| ||
Abhiññeyyaɱ abhiññātaɱ bhāvetabbañca bhāvitaɱ,|| ||
Pahātabbaɱ pahīnaɱ me tasmā Buddhosmi brāhmaṇa.|| ||
[144] Diṭṭha-dhamma-hitatthāya samparāya sukhāya ca.|| ||
Katāvakāso pucchassu yaɱ kiñci abhipatthitanti.|| ||
Atha kho Brahmāyussa brāhmaṇassa etad ahosi:
'Katāvakāso kho'mhi samaṇena Gotamena.|| ||
Kin nu kho ahaɱ samaṇaɱ Gotamaɱ puccheyyaɱ diṭṭha-dhammikaɱ vā atthaɱ samparāyikaɱ vāti.|| ||
Atha kho Brahmāyussa brāhmaṇassa etad ahosi:
'Kusalo kho ahaɱ diṭṭha-dhammikānaɱ atthānaɱ,||
aññe pi maɱ diṭṭha-dhammikaɱ atthaɱ pucchanti.|| ||
Yan'nūnāhaɱ samaṇaɱ Gotamaɱ samparāyikaɱ yeva atthaɱ puccheyya'nti.|| ||
Atha kho Brahmāyu brāhmaṇo Bhagavantaɱ gāthāhi ajjhabhāsi.|| ||
'Kathaɱ bho brāhmaṇo hoti kathaɱ bhavati vedagu,||
Tevijjo bho kathaɱ hoti sottiyo kintivuccati.|| ||
Arahaɱ bho kathaɱ hoti kathaɱ bhavati kevalī,||
Municca bho kathaɱ hoti Buddho kinti pavuccatī' ti.|| ||
Atha kho Bhagavā Brahmāyuɱ brāhmaṇaɱ gāthāhi paccabhāsi.|| ||
'Pubbe-nivāsaɱ yo vedi saggāpāyañ ca passati,||
Atho jātikkhayaɱ patto abhiññā vosito muni.|| ||
Cittaɱ visuddhaɱ jānāti muttaɱ rāgehi sabbaso,||
Pahīna jātimaraṇo Brahma-cariyassa kevalī|| ||
Pāragu sabba-dhammānaɱ Buddho tādi pavucca' ti.ti.|| ||
Evaɱ vutte Brahmāyu brāhmaṇo uṭṭhāy āsanā ekaɱsaɱ uttarā-saŋgaɱ karitvā Bhagavato pādesu sirasā nipatitvā Bhagavato pādāni mukhena ca paricumbati.|| ||
Pāṇīhi ca parisambāhati.|| ||
Nāmañca sāveti: Brahmāyu c'āhaɱ1 bho Gotama brāhmaṇo,||
Brahmāyu c'āhaɱ1 bho Gotama brāhmaṇo' ti.|| ||
Atha kho sā parisā acchariyabbhūtacittā jātā ahosi: 'acchariyaɱ vata bho,||
abbhūtaɱ vata bho,||
samaṇassa mahiddhikatā mah-ā-nubhāvatā.|| ||
Yatrahi nāmo ayaɱ Brahmāyu brāhmaṇo ñāto yassasī eva-rūpaɱ paramani-pacca-kāraɱ karissatī' ti.|| ||
Atha kho Bhagavā Brahmāyuɱ brāhmaṇaɱ etad avoca:
[145] Alaɱ brāhmaṇa,||
uṭṭhaha,||
nisīda tvaɱ sake āsane,||
yato te mayi cittaɱ pasanna'nti.|| ||
Atha kho Brahmāyu brāhmaṇo uṭṭhabhitvā sake āsane nisīdi.|| ||
Atha kho Bhagavā Brahmāyussa brāhmaṇassa ānupubbī-kathaɱ kathesi.|| ||
Seyyath'īdaɱ: 'dāna-kathaɱ sīla-kathaɱ sagga-kathaɱ kāmānaɱ ādīnavaɱ okāraɱ saŋkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi yadā Bhagavā aññāsi Brahmāyuɱ brāhmaṇaɱ kalla-cittaɱ mudu-cittaɱ vinīvaraṇa-cittaɱ udagga-cittaɱ pasanna-cittaɱ,||
atha yā Buddhānaɱ sāmukkaɱ-sikā Dhamma-desanā taɱ pakāsesi dukkhaɱ samudayaɱ nirodhaɱ Maggaɱ.|| ||
Seyyathā pi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ samma-d-eva rajanaɱ patigaṇheyya,||
evam evaɱ Brahmāyussa brāhmaṇassa tasmiññeva āsane virajaɱ vīta-malaɱ Dhamma-cakkhuɱ udapādi,||
yaɱ kiñci samudaya-dhammaɱ sabbaɱ taɱ nirodha-dhammanti.|| ||
Atha kho Brahmāyu brāhmaṇo diṭṭha-dhammo,||
patta-dhammo,||
vidita-dhammo,||
pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaŋkatho vesārajja-p-patto apara-p-paccayo satthu sāsane Bhagavantaɱ etad avoca:
"Abhikkantaɱ ho Gotama,||
abhikkantaɱ bho Gotama.|| ||
Seyyathā pi bho Gotama nikkujjitaɱ vā ukkujjeyya.|| ||
Paṭicchannaɱ vā vivareyya,||
mūḷhassa vā Maggaɱ ācikkheyya,||
andha-kāre vā tela-pajjotaɱ dhāreyya 'cakkhūmanto rūpāni dakkhinti' ti.|| ||
Evam evaɱ bhotā Gotamena aneka-pariyāyena dhammo pakāsito es'āhaɱ Bhagavantaɱ Gotamaɱ saraṇaɱ gacchāmi Dhammañ ca bhikkhu-sanghañ ca,||
upāsakaɱ maɱ bhavaɱ Gotamamo dhāretu ajja-t-agge pāṇupetaɱ saraṇaŋgataɱ.|| ||
Adivāsetu ca me bhavaɱ Gotamo svātanāya bhattaɱ saddhiɱ bhikkhu-saŋghenā" ti.|| ||
Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
Atha kho Brahmāyu brāhmaṇo Bhagavato adivāsanaɱ viditvā uṭṭhāy āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.|| ||
Atha kho Brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā Bhagavato kālaɱ ārocāpesi:||
kālo bho Gotama,||
niṭṭhitaɱ bhatta'nti.|| ||
[146] Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya yena Brahmāyussa brāhmaṇassa nivesanaɱ ten'upasankami.|| ||
Upasaŋkamitvā paññatte āsane nisīdi.|| ||
Saddhiɱ bhikkhu-saŋghena.|| ||
Atha kho Brahmāyu brāhmaṇo sattāhaɱ Buddhapamukhaɱ bhikkhu-sanghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||
Atha kho Bhagavā tassa sattāhassa accayena videhesu cārikaɱ pakkāmi.|| ||
Atha kho Brahmāyu brāhmaṇo acira-pakkantassa Bhagavato kālamakāsi.|| ||
Atha kho sambahulā bhikkhū yena Bhagavā ten'upasankamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinnā kho te bhikkhu Bhagavantaɱ etad avocuɱ:
'Brahmāyu bhante,||
brāhmaṇo kāla-kato,||
tassa kā gati,||
ko abhisamparāyo' ti.|| ||
Paṇḍito bhikkhave,||
Brahmāyu brāhmaṇo,||
paccapādi Dhammass-ā-nu-dhammaɱ na ca maɱ Dhamm-ā-dhikaraṇaɱ vihesesi.|| ||
Brahmāyu bhikkhave,||
brāhmaṇo pañcannaɱ ora-m-bhāgiyānaɱ saŋyojanānaɱ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokāti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandunti.|| ||
Brahmāyusuttaɱ paṭhamaɱ