Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 96

Esukārī or Phasukārī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[177]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho esukārī brāhmaṇo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho esukārī brāhmaṇo Bhagavantaṃ etad avoca:|| ||

Brāhmaṇā bho Gotama,||
catasso pāricāriyā paññāpenti.|| ||

Brāhmaṇassa pāricariyaṃ paññāpenti,||
khattiyassa pāricariyaṃ paññāpenti,||
vessassa pāricariyaṃ paññāpenti,||
suddassa pāricariyaṃ paññāpenti.|| ||

Tatridaṃ bho Gotama,||
brāhmaṇā brāhmaṇassa [178] pāricariyaṃ paññāpenti,||
brāhmaṇo vā brāhmaṇaṃ paricareyya,||
khattiyo vā brāhmaṇaṃ paricareyya,||
vesso vā brāhmaṇaṃ paricareyya,||
suddo vā brāhmaṇaṃ paricareyyāti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā brāhmaṇassa pāricariyaṃ paññāpenti.|| ||

Tatīradaṃ bho Gotama,||
brāhmaṇā khattiyassa pāricariyaṃ paññāpenti.|| ||

Khattiyo vā khattiyaṃ paricareyya,||
vesso vā khattiyaṃ paricareyya,||
suddo vā khattiyaṃ paricareyyāti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā khattiyassa pāricariyaṃ paññāpenti.|| ||

Tatīradaṃ bho Gotama brāhmaṇā vessassa pāricariyaṃ paññāpenti.|| ||

Vessā vā vessaṃ paricareyya,||
suddo vā vessaṃ paricareyyāti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā vessassa pāricariyaṃ paññāpenti.|| ||

Tatīradaṃ bho Gotama,||
brāhmaṇā vessassa pāricariyaṃ paññāpenti.|| ||

Tatīradaṃ bho Gotama,||
brāhmaṇā suddassa pāricariyaṃ paññāpenti.|| ||

Suddo vā suddaṃ paricareyya.|| ||

Ko vā panañño suddaṃ paricarissatī' ti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā suddassa pāricariyaṃ paññāpenti.|| ||

Brāhmaṇā bho gātama,||
imā catasso pāricariyā paññāpenti.|| ||

Idha bhavaṃ Gotamo kimāhāti?|| ||

Kiṃ pana brāhmaṇa,||
sabbo loko brāhmaṇānaṃ etadabbhanūjānāti imā catasso pāricariyā paññā-pentī' ti.|| ||

Noh'idaṃ bho Gotama.|| ||

Seyyathā pi brāhmaṇa,||
puriso daḷiddo assako anāḷhiyo,||
tassa akāmakassa bilaṃ olaggeyyuṃ: idha te ambho purisa,||
maṃsaṃ khāditabbaṃ,||
mūlañca anuppadātabban' ti.|| ||

Evam eva kho brāhmaṇa,||
brāhmaṇā apaṭiññāya tesaṃ samaṇa-brāhmaṇānaṃ.|| ||

Atha ca panimā catasso paricariyā paññāpenti n-ā-haṃ brāhmaṇa,||
sabbaṃ paricaritabbanti vadāmi.|| ||

Na panāhaṃ brāhmaṇa,||
sabbaṃ na paricaritabbanti vadāmi.|| ||

Yaṃ hi'ssa brāhmaṇa,||
paricarato,||
pāricariyāhetu pāpiyo assa na seyyo.|| ||

Nāhan taṃ paricaritabbanti vadāmi.|| ||

Yañ ca khvāssa brāhmaṇa,||
paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṃ paricaritabbanti vadāmi.|| ||

Khattiyañ ce pi brāhmaṇa,||
evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||

Kamettha paricareyyāsī'ti? Khattiyo pi hi brāhmaṇa,||
[179] sammā vyākaramāno evaṃ vyākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṃ taṃ paricareyyaṃ.|| ||

Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṃ paricareyyan' ti.|| ||

Brāhmaṇañ ce pi brāhmaṇa,||
evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||

Kamettha paricareyyāsī' ti?|| ||

Brāhmaṇo pi hi brāhmaṇa,||
sammā vyākaramāno evaṃ vyākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṃ taṃ paricareyyaṃ.|| ||

Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṃ paricareyyan' ti.|| ||

Vessañ ce pi brāhmaṇa,||
evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||

Kamettha paricareyyāsī' ti?|| ||

Vesso pi hi brāhmaṇa,||
sammā vyākaramāno evaṃ vyākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṃ taṃ paricareyyaṃ.|| ||

Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṃ paricareyyan' ti.|| ||

Suddañ ce pi brāhmaṇa,||
evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||

Kamettha paricareyyāsī' ti?|| ||

Suddo pi hi brāhmaṇa,||
sammā vyākaramāno evaṃ vyākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṃ taṃ paricareyyaṃ.|| ||

Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṃ paricareyyan' ti.|| ||

Nāhaṃ brāhmaṇa,||
uccākulīnatā seyyaṃsoti vadāmi.|| ||

Na panāhaṃ brāhmaṇa,||
uccākulīnatā pāpiyaṃsoti vadāmi.|| ||

Nāhaṃ brāhmaṇa uḷāravaṇṇatā seyyaṃsoti vadāmi.|| ||

Na panāhaṃ brāhmaṇa,||
uḷāravaṇṇatā pāpiyaṃsoti vadāmi.|| ||

Nāhaṃ brāhmaṇa,||
uḷārabhogatā seyyaṃsoti vadāmi.|| ||

Na panāhaṃ brāhmaṇa,||
uḷārabhogatā pāpiyaṃsoti vadāmi.|| ||

Uccākulīno pi hi brāhmaṇa,||
idh'ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādo hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālu hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti,||
tasmā na uccākulīnatā seyyaṃsoti vadāmi.|| ||

Uccākulīno pi hi brāhmaṇa idh'ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||

Tasmā na uccākulīnatā pāpiyaṃsoti vadāmi.|| ||

Uḷāravaṇṇo pi hi brāhmaṇa,||
idh'ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādo hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālu hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti,||
tasmā na uḷāravaṇṇatā seyyaṃsoti vadāmi.|| ||

Uḷāravaṇṇo pi hi brāhmaṇa idh'ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||

Tasmā na uḷāravaṇṇatā pāpiyaṃsoti vadāmi.|| ||

Uḷārabhogo pi hi brāhmaṇa,||
idh'ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādo hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālu hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti,||
tasmā na uḷārabhogatā seyyaṃsoti vadāmi.|| ||

Uḷārabhogo pi hi brāhmaṇa idh'ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||

Tasmā na uḷārabhogatā [180] pāpiyaṃsoti vadāmi.|| ||

Nāhaṃ brāhmaṇa,||
sabbaṃ paricaritabbanti vadāmi.|| ||

Na panāhaṃ brāhmaṇa,||
sabbaṃ na paricaritabbanti vadāmi.|| ||

Yaṃ hi'ssa brāhmaṇa,||
paricarato pāricariyāhetu saddhā vaḍḍhati,||
sīlaṃ vaḍḍhati,||
sutaṃ vaḍḍhati,||
cāgo vaḍḍhati,||
paññā vaḍḍhati.|| ||

Taṃ ahaṃ paricaritabbanti vadāmi.|| ||

Yaṃ hi'ssa brāhmaṇa paricarato pāricariyāhetu na saddhā vaḍḍhati,||
na sīlaṃ vaḍḍhati,||
na sutaṃ vaḍḍhati,||
na cāgo vaḍḍhati,||
na paññā vaḍḍhati.|| ||

Nāhaṃ taṃ paricaritabbanti vadāmī' ti.|| ||

Evaṃ vutte phasukārī brāhmaṇo Bhagavantaṃ etad avoca: brāhmaṇā bho Gotama,||
cattāri dhanāni paññāpenti.|| ||

Brāhmaṇassa sandhanaṃ paññāpenti.|| ||

Khattiyassa sandhanaṃ paññāpenti.|| ||

Vessassa sandhanaṃ paññāpenti.|| ||

Suddassa sandhanaṃ paññāpenti.|| ||

Tatridaṃ bho Gotama,||
brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti bhikkhācariyaṃ.|| ||

Bhikkhācariyañ ca pana brāhmaṇo sandhanaṃ atimañña-māno akiccakārī hoti gopova adinnaṃ ādiyamānoti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti.|| ||

Tatridaṃ bho Gotama,||
brāhmaṇā khattiyassa sandhanaṃ paññāpenti dhanukalāpaṃ.|| ||

Dhanukalāpañca pana khattiyo sandhanaṃ atimañña-māno akiccakārī hoti.|| ||

Gopova adinnaṃ ādiyamāno' ti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā khattiyassa sandhanaṃ paññāpenti.|| ||

Tatridaṃ bho Gotama,||
brāhmaṇā vessassa sandhanaṃ paññāpenti kasigo-rakkhaṃ.|| ||

Kasigo-rakkhañca pana vesso sandhanaṃ atimañña-māno akiccakārī hoti gopova adinnaṃ ādiyamāno' ti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā vessassa sandhanaṃ paññāpenti.|| ||

Tatridaṃ bho Gotama,||
brāhmaṇā suddassa sandhanaṃ paññāpenti asitabyābhaṅgiṃ.|| ||

Asitabyābhaṅgiñca pana suddo sandhanaṃ atimañña-māno akiccakārī hoti gopova adinnaṃ ādiyamāno' ti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā suddassa sandhanaṃ paññāpenti brāhmaṇā bho Gotama,||
imāni cattāri dhanāni paññāpenti.|| ||

Idha bhavaṃ Gotamo kimāhāti.|| ||

Kiṃ pana brāhmaṇa,||
sabbo loko brāhmaṇānaṃ etadabhanujānāti.|| ||

Imāni cattāri dhanāni paññā-pentī' ti?|| ||

[181] no h'idaṃ bho Gotama.|| ||

Seyyathā pi brāhmaṇa,||
puriso daḷiddo assako anāḷhiyo tassa akāmassa bilaṃ olaggeyyuṃ: idaṃ te amho purisa,||
maṃsaṃ khāditabbaṃ mūlañca anuppadātabbanti.|| ||

Evam eva kho brāhmaṇa,||
apaṭiññāya tesaṃ3 samaṇa-brāhmaṇānaṃ.|| ||

Atha ca panimāni cattāri dhanāni paññāpenti:|| ||

Ariyaṃ kho ahaṃ brāhmaṇa,||
lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññā-pemi.|| ||

Porāṇaṃ kho panassa mātāpettikaṃ kula-vaṃsaṃ anussarato yattha yatth'eva atta-bhāvassa abhinibbatti hoti,||
tena ten'eva saṅkhaṃ gacchati.|| ||

Khattiyakule ce atta-bhāvassa abhinibbatti hoti,||
khattiyotv'eva saṅkhaṃ gacchati.|| ||

Brāhmaṇakule ce atta-bhāvassa abhinibbatti hoti,||
brāhmaṇotv'eva saṅkhaṃ gacchati.|| ||

Vessakule ce atta-bhāvassa abhinibbatti hoti,||
vessotv'eva saṅkhaṃ gacchati.|| ||

Suddakule ce atta-bhāvassa abhinibbatti hoti,||
suddotv'eva saṅkhaṃ gacchati.|| ||

Seyyathā pi brāhmaṇa yañ-yad-eva paccayaṃ paṭicca aggi jalati,||
tena ten'eva saṅkhaṃ gacchati.|| ||

Kaṭṭhañce paṭicca aggi jalati,||
kaṭṭh'aggitv'eva saṅkhaṃ gacchati.|| ||

Sakalikañce paṭicca aggi jalati,||
sakalikaggitv'eva saṅkhaṃ gacchati.|| ||

Tiṇañce paṭicca aggi jalati,||
tiṇaggitv'eva saṅkhaṃ gacchati.|| ||

Gomayañ ce paṭicca aggi jalati,||
gomayaggitv'eva saṅkhaṃ gacchati.|| ||

Evam eva kho ahaṃ brāhmaṇa,||
ariyaṃ lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññā-pemi.|| ||

Porāṇaṃ kho panassa mātāpettikaṃ kula-vaṃsaṃ anussarato yattha yatth'eva atta-bhāvassa abhinibbatti hoti,||
tena ten'eva saṅkhaṃ gacchati.|| ||

Khattiyakule ce atta-bhāvassa abhinibbatti hoti,||
khattiyotv'eva saṅkhaṃ gacchati.|| ||

Brāhmaṇakule ce atta-bhāvassa abhinibbatti hoti,||
brāhmaṇotv'eva saṅkhaṃ gacchati.|| ||

Vessakule ce atta-bhāvassa abhinibbatti hoti,||
vessotv'eva saṅkhaṃ gacchati.|| ||

Suddakule ce atta-bhāvassa abhinibbatti hoti,||
suddotv'eva saṅkhaṃ gacchati.|| ||

Khattiyakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||

Ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Brāhmaṇa,agārasmā.|| ||

[182] Taṃ kiṃ maññasi brāhmaṇa,||
brāhmaṇova nu kho pahoti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetuṃ.|| ||

No khattiyo,||
no vesso,||
nosuddoti?|| ||

No h'idaṃ bho Gotama,||
khattiyo pi hī bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetuṃ.|| ||

Brāhmaṇo pi hī bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetuṃ .|| ||

Vesso pi hi bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetuṃ.|| ||

Suddo pi hi bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetun' ti.|| ||

Sabbe pi hi bho Gotama,||
cattāro vaṇṇā pahonti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetun' ti.|| ||

Evam eva kho brāhmaṇa,||
khattiyakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti,||
ñāyaṃ dhammaṃ kusalaṃ.|| ||

Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti,||
ñāyaṃ dhammaṃ kusalaṃ.|| ||

Suddakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca.|| ||

Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
brāhmaṇova nu kho pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ.|| ||

No khattiyo,||
no vesso,||
no suddo' ti?|| ||

No h'idaṃ bho Gotama,||
khattiyopi hī bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ.|| ||

Brāhmaṇo pi hi bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ.|| ||

Vesso pi hī bho Gotama,pahoti [183] sottiṃ sināniṃ ādāya nadiṃ ganatvā rajojallaṃ pavāhetuṃ.|| ||

Suddo pi hi bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ.|| ||

Sabbe pi hi bho Gotama,||
cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya nadiṃ ganatvā rajojallaṃ pavāhetunti.|| ||

Evam eva kho brāhmaṇa,||
khattiyakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Suddakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
idha rājā khattiyo muddhā-vasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya,||
āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā sālassa vā,||
sala'assa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātu-karontu.|| ||

Āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā,||
sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātu-karontu' ti.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
yo eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa vā sālassa vā sala'assa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato,||
sveva nu khvassa aggi accimā c'eva vaṇṇimā ca pabhassaro vā,||
tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ.|| ||

Yo pana so caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato.|| ||

Svāssa aggi na c'eva accimā na ca vaṇṇimā na ca pabhassaro,||
na ca tena sakkā agginā aggikaraṇīyaṃ kātunti.|| ||

No h'idaṃ bho Gotama,||
yo so bho khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa [184] vā sālassa vā sala'assa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto,||
tejo pātukato.|| ||

Svāssa aggi accimā c'eva vaṇṇimā ca pabhassaro ca.|| ||

Tena ca sakkā agginā aggikaraṇiyaṃ kātuṃ.|| ||

Yo pi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto,||
tejo patukato.|| ||

Svāssa aggi accimā c'eva vaṇṇimā ca pabhassaro ca.|| ||

Tena pi ca sakkā agginā aggikaraṇīyaṃ kātuṃ.|| ||

Sabbo pi bho Gotama,||
aggi accimā c'eva vaṇṇimā ca pabhassaro ca sabbena pi ca sakkā agginā aggikaraṇīyaṃ kātunti.|| ||

Evam eva kho brāhmaṇa,||
khattiyakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Suddakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Evaṃ vutte phasukārī brāhmaṇo Bhagavantaṃ etad avoca:|| ||

Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vīvareyya,||
mūḷhassa vā Maggaṃ ācikkheyya'||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva bhotā Gotamena||
aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo||
dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan ti.|| ||

Esukārī or Phasukārī Suttaṃ


 

Contact:
E-mail
Copyright Statement