Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 102

Pañca-t-Taya Suttaṃ

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


[228]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

"Santi, bhikkhave, eke samaṇa-brāhmaṇā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti.|| ||

[1] 'Saññī attā hoti arogo param maraṇā' ti||
itth'eke abhivadanti.|| ||

[2] 'Asaññī attā hoti arogo param maraṇā' ti||
itth'eke abhivadanti.|| ||

[3] 'N'evasaññī nāsaññī attā hoti arogo param maraṇā' ti||
itth'eke abhivadanti.|| ||

[4] Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[5] Diṭṭha-dhamma-Nibbānaṃ vā pan'eke abhivadanti.|| ||

[1 = 1-3] Iti santaṃ vā attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[2] Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[3] Diṭṭha-dhamma-Nibbānaṃ vā pan'eke abhivadanti.|| ||

Iti imāni pañca hutvā tīṇī honti||
tīṇī hutvā pañca honti.|| ||

Ayam uddeso pañcattayassa.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṃ attāṇaṃ [229] paññāpenti arogaṃ param maraṇā.|| ||

[1] Rūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[2] Arūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[3] Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[4] N'eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[5] Ekatta-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[6] Nānatta-saññiṃ vā te bhonto samaṇa-brahmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[7] Paritta-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[8] Appamāṇa-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Etaṃ vā pan'ekesaṃ upātivattataṃ viññāṇa-kasiṇaṃ eke abhivadanti appamāṇaṃ āṇañjaṃ.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

Ye kho te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā —|| ||

Rūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Arūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

N'eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Ekatta-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Nānatta-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Paritta-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Appamāṇa-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Yā vā pan'esaṃ saññānaṃ parisuddhā paramā aggā anuttariyā [230] akkhāyati||
yadi rūpa-saññānaṃ||
yadi arūpa-saññānaṃ||
yadi ekatta-saññānaṃ||
yadi nānatta-saññānaṃ||
'N'atthi kiñci' ti||
Ākiñcaññ'āyatanaṃ eke abhivadanti appamāṇaṃ āneñjaṃ.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ:||
'Atthi kho pana Saṅkhārānaṃ nirodho,||
atth'etan' ti||
iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā —|| ||

[1] Rūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[2] Arūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[3] Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[4] N'eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā,||
tesaṃ eke paṭikkosanti.|| ||

Taṃ kissa hetu?|| ||

'Saññā-rogo,||
saññā-gaṇḍo,||
saññā-sallaṃ||
etaṃ sattaṃ||
etaṃ paṇītaṃ||
yad idaṃ asaññan' ti.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato abhijānāti.|| ||

Ye kho te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Rūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Arūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpanti aerogaṃ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

N'eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Yo hi koci bhikkhave,||
samaṇo vā brāhmaṇo vā evaṃ vadeyya:|| ||

'Aham aññatra rūpā
aññatra vedanāya
aññatra saññāya
aññatra Saṅkhārehi
viññāṇassa āgatiṃ vā
gatiṃ vā
cutiṃ vā
upapattiṃ vā
vuḍḍhiṃ vā
virūḷhiṃ vā
vepullaṃ vā
paññāpessāmī' ti,||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ.|| ||

Atthi kho pana Saṅkhārānaṃ

[231] nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Rūpiṃ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Arūpiṃ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

N'eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā,tesaṃ eke paṭikkosanti,||
yepi te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Tesaṃ eke paṭikkosanti.|| ||

Taṃ kissa hetu?|| ||

Saññā-rogo,||
saññā-gaṇḍo,||
saññā-sallaṃ,||
asaññā-sammoho||
etaṃ sattaṃ||
etaṃ paṇītaṃ||
yad idaṃ n'eva-saññā-nā-saññanti.|| ||

Tayidaṃ bhikkhave, Tathāgato abhijānāti:|| ||

Ye kho te bhonto,||
samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā:|| ||

Rūpiṃ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Arūpiṃ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

N'eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭha-suta-muta-viññātabbassa Saṅkhāra-mattena etassa āyatanassa upasampadaṃ paññāpenti.|| ||

Byasanaṃ h'etaṃ bhikkhave,||
akkhāyati etassa āyatanassa upasampadāya.|| ||

[232] Na h'etaṃ bhikkhave,||
āyatanaṃ sa-saṅkhāra-samāpatti pattabba-makkhāyati.|| ||

Saṅkhārāvasesa-samāpatti-pattabbame taṃ bhikkhave āyatanaṃ akkhāyati.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ.|| ||

Atthi kho pana Saṅkhārānaṃ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā,||
tesam eke paṭikkosanti.|| ||

Ye pi te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā tesam eke paṭikkosanti;|| ||

Ye pi te bhonto samaṇa-brāhmaṇā n'eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā,||
tesam eke paṭikkosanti.|| ||

Taṃ kissa hetu?|| ||

'Sabbe p'ime bhonto samaṇa-brāhmaṇā uddhaṃ-sarā āsattiṃ yeva abhivadanti.|| ||

"Iti pecca bhavissāma||
iti pecca bhavissāmā" ti.|| ||

Seyyathā pi nāma vāṇijassa gacchato evaṃ hoti:|| ||

"Ito me idaṃ bhavissati,||
iminā idaṃ lacchāmī" ti.|| ||

Evam eva ime bhonto samaṇa-brāhmaṇā||
vāṇijūpamā maññe paṭibhanti:|| ||

"Iti pecca bhavissāma,||
iti pecca bhavissāmī"' ti.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato abhijānāti.|| ||

Ye kho te bhonto samaṇa-brāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti,||
te sakkāya-bhayā||
sakkāya-parijegucchā||
sakkāyaṃ yeva anuparidhāvanti||
anuparivattanti.|| ||

Seyyathā pi nāma sā||
gaddula-baddho daḷeha thambhe vā||
khīle vā upani-baddho||
[233] tam eva thambhaṃ vā||
khīlraṃ vā||
anuparidhāvati anuparivattati.|| ||

Evam ev'ime bhonto samaṇa-brāhmaṇā sakkāya-bhayā sakkāya-parijegucchā sakkāyaṃ yeva anuparidhāvanti,||
anuparivattanti.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho atth'etan ti.|| ||

Iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparanta-kappikā aparant-ā-nudiṭṭhino aparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti.|| ||

Sabbe te imān'eva pañcāyatanāni abhivadanti etesaṃ vā aññataraṃ.|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti.|| ||

Sassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Asassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Sassato ca asassato ca attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

N'eva sassato n'āsassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti antavā attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Anantavā attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Antavā ca anantavā ca attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

N'ev'antavā nānantavā attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Ekatta-saññī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Nānatta-saññī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Paritta-saññi attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Appamāṇa-saññī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Ekanta-sukhī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Ekanta-dukkhī attā ca loko ca,||
idam eva [234] saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Sukha-dukkhī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Adukkha-m-asukhī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
sassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti.|| ||

Tesaṃ vata aññatr'eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāra-parivitakkā aññatra diṭṭhi-nijjhāna-k-khantiyā paccattaṃ yeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Paccattaṃ kho pana bhikkhave,||
ñāṇe asati parisuddhe pariyodāte,||
yada pi te bhonto samaṇa-brāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ upādānamakkhāyati.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
asassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Sassato ca asassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itteke abhivadanti.|| ||

N'eva sassato n'āsassato attā ca loko ca idam eva saccaṃ mogham aññan ti itth'eke abhivadanti antavā attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Anantavā attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Antavā ca anantavā ca attā ca loko ca idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

N'ev'antavā nānantavā attā ca loko ca idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Ekatta-saññī attā ca loko ca idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Nānatta-saññi attā ca loko ca idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Paritta-saññī attā ca loko ca idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Appamāṇa-saññī attā ca loko ca idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Ekanta-sukhī attā ca loko ca idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Ekanta-dukkhī attā ca loko ca idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Sukha-dukkhī attā ca loko ca idam eva saccaṃ mogham aññan ti itth'eke abhivadanti.|| ||

Adukkha-m-asukhī attā ca loko ca idam eva saccaṃ moghamasaññanti.|| ||

Tesaṃ vata aññatr'eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāra-parivitakkā aññatra diṭṭhi-nijjhāna-k-khantiyā paccattaṃ yeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti n'etaṃ [235] ṭhānaṃ vijjati.|| ||

Paccattaṃ kho pana bhikkhave,||
ñāṇe asati parisuddhe pariyodāte,||
yadi pi te bhonto samaṇa-brāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti.|| ||

Tadi pi tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ upādānamakkhāyati.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ.|| ||

Atthi kho pana Saṅkhārānaṃ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhinañ ca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekaṃ pītiṃ upasampajja viharati.|| ||

'Etaṃ santaṃ etaṃ paṇītaṃ,||
yad idaṃ pavivekaṃ pītiṃ upasampajja viharāmī' ti.|| ||

Tassa sā pavivekā pīti nirujjhati,||
pavivekāya pītiyā nirodhā uppajjati domanassaṃ.|| ||

Domanassassa nirodhā [236] uppajjati pavivekā pīti.|| ||

Seyyathā pi, bhikkhave, yaṃ chāyā jahati taṃ ātapo pharati,||
yaṃ ātapo jahati,||
taṃ chāyā pharati.|| ||

Evam eva kho bhikkhave,||
pavivekāya pītiyā nirodhā uppajjati domanassaṃ,||
domanassassa nirodhā uppajjati pavivekā pīti.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato abhijānāti:|| ||

'Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhinañ ca paṭinissaggā sabbaso-|| ||

Kāmasaṃyojanānaṃ anadhiṭṭhānā,||
pavivekaṃ pītiṃ upasampajja viharati:||
'etaṃ santaṃ etaṃ paṇītaṃ,||
yad idaṃ pavivekaṃ pītiṃ upasampajja viharāmī' ti.|| ||

Tassa sā pavivekā pīti nirujjhati,||
pavivekāya pītiyā nirodhā uppajjati domanassaṃ.|| ||

Domanassassa nirodhā uppajjati pavivekā pīti.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho,||
attheta'nti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisaṃ sukhaṃ upasampajja viharati:||
'etaṃ santaṃ etaṃ paṇītaṃ-yad idaṃ [237] nirāmisaṃ sukhaṃ upasampajja viharāmī' ti tassa taṃ nirāmisaṃ sukhaṃ nirujjhati.|| ||

Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti.|| ||

Pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ.|| ||

Seyyathā pi,||
bhikkhave,||
yaṃ chāyā jahati,||
taṃ ātapo pharati.|| ||

Yaṃ ātapo jahati,||
taṃ chāyā pharati.|| ||

Evam eva kho bhikkhave,||
nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti,||
pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato abhijānāti: 'ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisaṃ sukhaṃ upasampajja viharati:||
'etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ nirāmisaṃ sukhaṃ upasampajja viharāmī' ti.|| ||

Tassa taṃ nirāmisaṃ sukhaṃ nirujjhati.|| ||

Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti,||
pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisassa sukhassa samati-k-kamā adukkha-m-asukhaṃ vedanaṃ upasampajja viharati.'|| ||

Etaṃ santaṃ eta paṇītaṃ yad idaṃ adukakhamasukhaṃ vedanaṃ upasampajja viharāmī' ti.|| ||

Tassa sā adukkha-m-asukhā vedanā nirujjhati.|| ||

Adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ.|| ||

Nirāmisassa sukhassa nirodhā uppajjati adukkha-m-asukhā vedanā.|| ||

Seyyathā pi, bhikkhave, yaṃ chāyā jahati,||
taṃ ātapo pharati.|| ||

Yaṃ ātapo jahati,||
taṃ chāyā pharati.|| ||

Evam eva kho bhikkhave,||
adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ,||
nirāmisassa sukhassa nirodhā uppajjati adkkhamasukhā vedanā.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti: 'ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisassa sukhassa samati-k-kamā adukkha-m-asukhaṃ vedanaṃ upasampajja viharati:||
etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ adukkha-m-asukhaṃ vedanaṃ upasampajja viharāmī' ti.|| ||

Tassa sā adukkha-m-asukhā vedanā nirujjhati.|| ||

Adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ.|| ||

Nirāmisassa sukhassa nirodhā uppajjati adukkha-m-asukhā vedanā.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisassa sukhassa samati-k-kamā adukkha-m-asukhāya vedanāya samati-k-kamā santohamasmi nibbutohamasmi anupādānohamasmī' ti samanupassati.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

'Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisassa sukhassa samati-k-kamā adukkha-m-asukhāya vedanāya samati-k-kamā santohamasmi nibbutohamasmi anupādānohamasmī' ti samanupassati.|| ||

Addhā ayam āyasmā Nibbāna-sappāyaṃ yeva paṭipadaṃ abhivadati.|| ||

Atha ca panāyaṃ bhavaṃ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhiṃ vā upādiyamāno upādiyati.|| ||

Aparantānudiṭṭhiṃ vā upādiyamāno upādiyati.|| ||

Kāmasaṃyojanānaṃ vā upādiyamāno upādiyati.|| ||

Pavivekaṃ vā pītiṃ upādiyamāno upādiyati.|| ||

Nirāmisaṃ vā sukhaṃ upādiyamāno upādiyati.|| ||

Adukkha-m-asukhaṃ vā vedanaṃ upādiyamāno upādiyati.|| ||

Yañ ca kho ayam āyasmā 'santohamasmi,||
nibbutohamasmi anupādinohamasmī' ti samanupassati.|| ||

Tadapi imassa bhoto samaṇassa brāhmaṇassa upādānamakkhāyati.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idaṃ kho pana bhikkhave, Tathāgatena anuttaraṃ santivarapadaṃ [238] abhisambuddhaṃ 'yad idaṃ channaṃ phass'āyatanānaṃ samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimokkho' ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Pañca-t-Taya Suttaṃ


 

Contact:
E-mail
Copyright Statement