Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 103

Kinti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[238]

[1][chlm][pts][ntbb][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā kusiṇārāyaṃ viharati baliharaṇe vana-saṇḍe.|| ||

Tatra kho Bhagavā bhikkhū āmantesi "Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ, Bhagavā etad avoca:|| ||

"Kinti vo bhikkhave, mayi hoti:|| ||

'Cīvara-hetu vā Samaṇo Gotamo dhammaṃ deseti,||
piṇḍa-pātahetu vā Samaṇo Gotamo dhammaṃ deseti,||
sen'āsanahetu vā Samaṇo Gotamo dhammaṃ deseti,||
iti bhav-ā-bhavahetu vā Samaṇo Gotamo dhammaṃ desetī' ti.|| ||

Na kho no bhante,||
Bhagavati evaṃ hoti:|| ||

'Cīvara-hetu vā Samaṇo Gotamo dhammaṃ deseti,||
piṇḍa-pātahetu vā Samaṇo Gotamo dhammaṃ deseti,||
sen'āsanahetu vā Samaṇo Gotamo dhammaṃ deseti,||
iti bhav-ā-bhavahetu vā Samaṇo Gotamo dhammaṃ dese' ti.|| ||

Na ca kira vo bhikkhave,||
mayi evaṃ hoti:|| ||

'Cīvara-hetu vā Samaṇo Gotamo dhammaṃ deseti,||
piṇḍa-pātahetu vā Samaṇo Gotamo dhammaṃ deseti,||
sen'āsanahetu vā Samaṇo Gotamo dhammaṃ deseti,||
iti bhav-ā-bhavahetu vā Samaṇo Gotamo dhammaṃ desetī' ti.|| ||

Atha kinti carahi vo bhikkhave mayi hotī' ti.|| ||

Evaṃ kho no bhante, Bhagavati hoti:|| ||

'Anukampako Bhagavā hitesī,||
anukampaṃ upādāya dhammaṃ desetī' ti|| ||

Evañ ca kira vo bhikkhave,||
mayi hoti:|| ||

'Anukampako Bhagavā hitesī,||
anukampaṃ upādāya dhammaṃ desetī' ti.|| ||

Tasmātiha bhikkhave,||
ye vo mayā dhammā abhiññā desitā,

Seyyath'īdaṃ:|| ||

'Cattāro sati-paṭṭhānā||
cattāro samma-p-padhānā||
cattāro iddhi-pādā||
pañc'indriyāni||
pañca balāni||
satta [239] bojjh'aṅgā||
Ariyo Aṭṭhaṅgiko Maggo.|| ||

Tattha sabbeh'eva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ.|| ||

Tesañca vo bhikkhave,||
samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ,||
tattha siyuṃ dve bhikkhū abhidhamme nānāvādā.|| ||

Tatra ce tumhākaṃ evam assa:|| ||

'Imesaṃ kho āyasmantānaṃ atthato c'eva nānaṃ vyañjanato ca nānan' ti.|| ||

Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṃ kho atthato c'eva nānaṃ.|| ||

Byanañjanato ca nānaṃ.|| ||

Tadamināpetaṃ āyasmanto jānātha yathā atthato c'eva nānaṃ vyañjanato ca nānaṃ mā āyasmanto vivādaṃ āpajjitthā' ti.|| ||

Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṃ kho atthato c'eva nānaṃ vyañjanato ca nānaṃ.|| ||

Tadamināpetaṃ āyasmanto jānātha yathā atthato c'eva nānaṃ byanjanato ca nānaṃ mā āyasmanto vivādaṃ āpajjitthā' ti.|| ||

Iti duggahitaṃ duggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretabbaṃ duggahitaṃ duggahitato dhāretvā suggahitaṃ suggahitato dhāretvā||
yo dhammo||
yo vinayo||
so bhāsitabbo.|| ||

Tatra ce tumhākaṃ evam assa.|| ||

'Imesaṃ kho āyasmantānaṃ atthato hi kho nānaṃ,||
byanjanato sametī' ti.|| ||

Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṃ atthato hi kho nānaṃ,||
vyañjanato sameti.|| ||

Tadamināpetaṃ āyasmanto jānātha yathā atthato hi kho nānaṃ,||
vyañjanato sameti.|| ||

Mā āyasmanto vivādaṃ āpajjitthā' ti.|| ||

Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṃ kho atthato hi kho nānaṃ vyañjanato sameti.|| ||

Tadamināpetaṃ āyasmanto jānātha'yathā atthato hi kho nānaṃ,||
vyañjanato sameti.|| ||

Mā āyasmanto vivādaṃ āpajjitthā' ti.|| ||

[240] Iti duggahitaṃ duggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretabbaṃ.|| ||

Duggahitaṃ duggahito dhāretvā suggahitaṃ suggahitato dhāretvā||
yo dhammo||
yo vinayo||
so bhāsitabbo.|| ||

Tatra ce tumhākaṃ evam assa:|| ||

'Imesaṃ kho āyasmantānaṃ atthato hi kho sameti.|| ||

Byanjanato nānan' ti.|| ||

Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṃ kho atthato hi sameti.|| ||

Byañjanato nānaṃ.|| ||

Tadamināpetaṃ āyasmanto jānātha'yathā atthato hi kho sameti.|| ||

Byañjanato nānaṃ.|| ||

Appa-mattakaṃ kho pan'etaṃ||
yad idaṃ vyañjanaṃ mā āyasmanto appamattake vivādaṃ āpajjitthā' ti.|| ||

Athāparesaṃ ekato pakkhikānaṃ bhikkhunaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:||
āyasmantānaṃ kho atthato hi kho sameti.|| ||

Byañjanato nānaṃ.|| ||

Tadamināpetaṃ āyasmanto jānātha'yathā atthato hi kho sameti vyañjanato nānaṃ.|| ||

Appa-mattakaṃ kho pan'etaṃ||
yad idaṃ vyañjanaṃ.|| ||

Mā āyasmanto appamattake vivādaṃ āpajjitthā' ti.|| ||

Iti suggahitaṃ suggahitato dharetabbaṃ duggahitaṃ duggahitato dhāretabbaṃ.|| ||

Suggahitaṃ suggahitato dhāretvā duggahitaṃ duggahitato dhāretvā||
yo dhammo||
yo vinayo||
so bhāsitabbo.|| ||

Tatra ce tumhākaṃ evam assa:|| ||

'Imesaṃ kho āyasmantānaṃ atthato c'eva sameti.|| ||

Byañjanato ca sametī' ti.|| ||

Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṃ kho atthato c'eva sameti.|| ||

Byañjanato ca sameti.|| ||

Tadamināpetaṃ āyasmanto jānātha'yathā atthato c'eva sameti,||
vyañjanato ca sameti.|| ||

Mā āyasmanto vivādaṃ āpajjitthā' ti.|| ||

Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṃ kho attato c'eva sameti.|| ||

Byañjanato ca sameti.|| ||

Tadamināpetaṃ āyasmanto jānātha'yathā atthato c'eva sameti,||
vyañjanato ca sameti.|| ||

Mā āyasmanto [241] vivādaṃ āpajjitthā' ti.|| ||

Iti suggahitaṃ suggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretvā||
yo dhammo||
yo vinayo||
so bhāsitabbo.|| ||

Tesañca vo bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ,||
siyā aññatarassa bhikkhuno āpatti siyā vītikkamo tatra bhikkhave,||
na codanāya taritabbaṃ,||
puggalo upapari-k-khitabbo,||
iti mayhañ ca avihesā bhavissati.|| ||

Parassa ca puggalassa anupaghāto,||
paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī suppaṭi-nissaggī,||
Sakkomi cā'haṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun' ti.|| ||

Sace bhikkhave,||
evam assa kallaṃ vacanāya.|| ||

Sace pana bhikkhave, evam assa:|| ||

'Mayhaṃ kho avihesā bhavissati.|| ||

Parassa ca puggalassa upaghāto,||
paro hi puggalo kodhano upanāhī adandhadiṭṭhī suppaṭi-nissaggī,||
Sakkomi c'āhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ.|| ||

Appa-mattakaṃ kho pan'etaṃ||
yad idaṃ parassa puggalassa upaghāto.|| ||

Atha kho etad eva bahutaraṃ,||
'sohaṃ Sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun' ti.|| ||

Sace bhikkhave,||
evam assa kallaṃ vacanāya.|| ||

Sace pana bhikkhave,||
evam assa:|| ||

'Mayhaṃ kho vihesā bhavissati.|| ||

Parassa ca puggalassa

Anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī du-p-paṭi-nissaggī.|| ||

Sakkomi c'āhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ.|| ||

Appa-mattakaṃ kho pan'etaṃ||
'yad idaṃ mayhaṃ vihesā.|| ||

Atha kho etad eva bahutaraṃ, sohaṃ

Sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun' ti.|| ||

Sace bhikkhave,||
evam assa kallaṃ vacanāya.|| ||

Sace pana bhikkhave,||
evam assa: mayhañca kho vihesā bhavissati.|| ||

Parassa ca puggalassa||
Upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī du-p-paṭi-nissaggī.|| ||

Sakkomi c'āhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ.|| ||

Appa-mattakaṃ kho pan'etaṃ||
'yad idaṃ mayhañ ca||
vihesā parassa ca puggalassa upaghāto.|| ||

Atha kho etad eva bahutaraṃ,||
sohaṃ Sakkomi etaṃ puggalaṃ akusalā.|| ||

Vuṭṭhāpetvā kusale patiṭṭhāpetun' ti.|| ||

Sace bhikkhave,||
evam assa kallaṃ vacanāya.|| ||

Sace pana bhikkhave,||
evam assa:|| ||

'Mayhañ ca kho vihesā bhavissati.|| ||

Parassa ca puggalassa upaghāto,||
paro [242] hi puggalo kodhano upanāhī dandha-diṭṭhī du-p-paṭi-nissaggī.|| ||

Na c'āhaṃ Sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun' ti.|| ||

Eva-rūpe bhikkhave,||
puggale upekkhā nātimaññitabbā|| ||

Tesañca vo bhikkhave,||
samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ añña-maññassa vacīsaṃsāro uppajjeyya diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.|| ||

Tattha ekato pakkhikānaṃ bhikkhūnaṃ||
yaṃ bhikkhuṃ suvacataraṃ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Yaṃ no āvuso,||
amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ añña-maññassa vacīsaṃsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.|| ||

Taṃ jānamāno samāno garaheyyāti.|| ||

Sammā vyākaramāno [243] bhikkhave,||
bhikkhu evaṃ vyākareyya:|| ||

Yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ añña-maññassa vacīsaṃsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.|| ||

Taṃ jānamāno samāno garaheyyāti.|| ||

Etaṃ pan'āvuso dhammaṃ a-p-pahāya Nibbānaṃ sacchi-kareyyāti.|| ||

Sammā vyākaramāno bhikkhave,||
evaṃ vyākareyya: etaṃ kho āvuso,||
dhammaṃ a-p-pahāya na Nibbānaṃ sacchi-kareyyāti.|| ||

Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacatarā maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

Yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ añña-maññassa vacīsaṃsaro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.|| ||

Taṃ jānamāno samāno garaheyyāti.|| ||

Sammā vyākaramāno bhikkhave,||
bhikkhu evaṃ vyākareyya:|| ||

Yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ añña-maññassa vacīsaṃsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.|| ||

Taṃ jānamāno samāno garaheyyāti.|| ||

Etaṃ pan'āvuso dhammaṃ a-p-pahāya na Nibbānaṃ sacchi-kareyyāti.|| ||

Sammā vyākaramāno bhikkhave,||
bhikkhu evaṃ vyākareyya:||
etaṃ kho āvuso,||
dhammaṃ a-p-pahāya na Nibbānaṃ sacchi-kareyyā' ti.|| ||

Tañ ce bhikkhave,||
bhikkhuṃ pare evaṃ puccheyyuṃ:|| ||

Āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitāti.|| ||

Sammā vyākaramāno bhikkhave,||
bhikkhu evaṃ vyākareyya:|| ||

Idhāhaṃ āvuso,||
yena Bhagavā ten'upasaṅkamiṃ,||
tassa me Bhagavā dhammaṃ desesi,||
tāhaṃ dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ:|| ||

Taṃ te bhikkhū dhammaṃ sutvā akusalā vuṭṭhahiṃsu.|| ||

Kusale patiṭṭhahiṃsū' ti.|| ||

Evaṃ vyākaramāno kho bhikkhave,||
bhikkhu na c'eva attāṇaṃ ukkaṃseti,||
na paraṃ vambheti,||
Dhammassa c'ānudhammaṃ vyākaroti,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āga-c-chatī' ti.|| ||

Idam avoca Bhagavā||
atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Kinti Suttaṃ


 

Contact:
E-mail
Copyright Statement