Majjhima Nikāya
					III. Upari Paṇṇāsa
					1. Devadaha Vagga
					Sutta 104
Sāmagāma Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][upal] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sakkesu viharati sāmagāme.|| ||
Tena kho pana samayena Nigaṇṭho Nātaputto Pāvāyaṃ adhunā kāla-kato hoti.|| ||
Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpannā añña-maññaṃ mukha-sattīhi vitudantā viharanti.|| ||
'Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi,||
					ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi,||
					kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||
Micchā paṭipanno tvam asi,||
					aham asmi sammā-paṭipanno.|| ||
Sahitaṃ me, asahitaṃ te.|| ||
Pure vacanīyaṃ pacchā [244] avaca pacchā vacanīyaṃ pure avaca.|| ||
Āviciṇṇan te viparāvattaṃ,||
					āropito te vādo,||
					niggahitosi,||
					cara vāda-p-pamokkhāya,||
					nibbeṭhehi vā sace pahosī' ti.|| ||
Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||
Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
					te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā,||
					yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe' ti.|| ||
Atha kho Cundo samaṇ'uddeso Pāvāyaṃ vassaṃ vuttho yena sāmagāmo yen'āyasmā Ānando ten'upasaṅkami,||
					upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi,||
					eka-m-antaṃ nisinno kho Cundo samaṇ'uddeso āyasmantaṃ Ānandaṃ etad avoca:|| ||
Nigaṇṭho bhante, Nātaputto Pāvāyaṃ adhunā kāla-kato.|| ||
Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpantā añña-maññaṃ mukha-sattīhi vitudantā viharanti 'na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi ahaṃ|| ||
Imaṃ Dhamma-Vinayaṃ ājānāmi,||
					kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||
Micchā paṭipanno tvam asi,||
					aham asmi sammā-paṭipanno.|| ||
Sahitaṃ me, asahitaṃ te.|| ||
Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca.|| ||
Āviciṇṇan te viparāvattaṃ,||
					āropito te vādo,||
					niggahitosi,||
					cara vāda-p-pamokkhāya,||
					nibbeṭhehi vā sace pahosī' ti.|| ||
Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||
Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
					te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā vrattarūpā paṭivānarūpā,||
					yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe' ti.|| ||
Evaṃ vutte āyasmā Ānando Cundaṃ samaṇ'uddesaṃ etad avoca: atthi kho idaṃ āvuso Cunda,||
					kathā-pābhataṃ Bhagavantaṃ dassanāya.|| ||
Āyām-āvuso Cunda,||
					yena Bhagavā ten'upasaṅkamissāma,||
					upasaṅkamitvā etam atthaṃ Bhagavato ārocessāmā' ti.|| ||
"Evaṃ bhante" ti kho Cundo samaṇ'uddeso āyasmato Ānandassa paccassosi.|| ||
Atha kho āyassamā ca Ānando Cundo ca samaṇ'uddeso yena Bhagavā ten'upasaṅkamiṃsu.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||
Eka-m-antaṃ nisinno kho [245] āyasmā Ānando Bhagavantaṃ etad avoca:||
					ayaṃ bhante,||
					Cundo samaṇ'uddeso evam āha:||
					Nigaṇṭho bhante,||
					Nātaputto Pāvāyaṃ adhunā kāla-kato.|| ||
Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpantā añña-maññaṃ mukha-sattīhi vitudantā viharanti 'na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi,||
					kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi? Micchā paṭipanno tvam asi,||
					aham asmi sammā-paṭipanno.|| ||
Sahitaṃ me,||
					asahitaṃ te.|| ||
Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca.|| ||
Āviciṇṇan te viparāvattaṃ,||
					āropito te vādo,||
					niggahitosi,||
					cara vāda-p-pamokkhāya,||
					nibbeṭhehi vā sace pahosī' ti.|| ||
Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||
Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
					te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā,||
					yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe' ti.|| ||
Tassa mayhaṃ bhante,||
					evaṃ hoti:||
					māheva Bhagavato accayena saṅghe vivādo uppajji.|| ||
Sossa vivādo bahu jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānan' ti.|| ||
Taṃ kiṃ maññasi Ānanda,||
					ye vo mayā dhammā abhiññā desitā seyyath'īdaṃ:||
					cattāro sati-paṭṭhānā cattāro samma-p-padhānā cattāro iddhi-pādā pañc'indriyāni pañca balāni satta bojkaṅgā Ariyo Aṭṭhaṅgiko Maggo.|| ||
Passasi no tvaṃ Ānanda,||
					imesu dhammesu dve pi bhikkhū nānāvāde' ti.|| ||
Ye'me bhante,||
					dhammā Bhagavatā abhiññā desitā,||
					seyyath'īdaṃ:||
					cattāro sati-paṭṭhānā cattāro samma-p-padhānā cattāro iddhi-pādā pañc'indriyāni pañca balāni satta bojjh'aṅgā Ariyo Aṭṭhaṅgiko Maggo.|| ||
Nāhaṃ passāmi imesu dhammesu dve pi bhikkhū nānāvāde.|| ||
Ye ca kho bhante,||
					puggalā Bhagavantaṃ patissayamānarūpā viharanti.|| ||
Te pi Bhagavato accayena saṅghe vivādaṃ janeyyuṃ ajjhājīve vā adhiPātimokkhe vā.|| ||
Sossa vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānanti.|| ||
Appamattako so Ānanda,||
					vivādo yad idaṃ ajjhājīve vā adhiPātimokkhe vā magge vā pi Ānanda,||
					paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya.|| ||
Sossa vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānanti.|| ||
Cha yimāni Ānanda,||
					vivāda-mūlāni.|| ||
Katamāni cha?|| ||
Idh'Ānanda,||
					bhikkhu kodhano hoti upanāhī,||
					yo so Ānanda bhikkhu kodhano hoti upanāhī,||
					so sattharipi agāravo viharati appatisso.|| ||
Dhamme pi agāravo viharati appatisso.|| ||
Saṅghe pi agāravo [246] viharati appatisso.|| ||
Sikkhāya pi na paripūra-kāri hoti.|| ||
Yo so Ānanda,||
					bhikkhu satthari agāravo viharati appatisso.|| ||
Dhamme agāravo viharati appatisso.|| ||
Saṅghe agāravo viharati appatisso.|| ||
Sikkhāya na paripūra-kāri hoti.|| ||
So saṅghe vivādaṃ janeti,||
					yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
					evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||
Puna ca paraṃ Ānanda,||
					bhikkhu makkhī hoti palāsī.|| ||
Yo so Ānanda bhikkhu kodhano hoti upanāhī,||
					so sattharipi agāravo viharati appatisso.|| ||
Dhamme pi agāravo viharati appatisso.|| ||
Saṅghe pi agāravo viharati appatisso.|| ||
Sikkhāya pi na paripūra-kāri hoti.|| ||
Yo so Ānanda,||
					bhikkhu satthari agāravo viharati appatisso.|| ||
Dhamme agāravo viharati appatisso.|| ||
Saṅghe agāravo viharati appatisso.|| ||
Sikkhāya na paripurakāri hoti.|| ||
So saṅghe vivādaṃ janeti,||
					yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṃ [247] hoti,||
					evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||
Issukī hoti maccharī yo so Ānanda bhikkhu kodhano hoti upanāhī,||
					so sattharipi agāravo viharati appatisso.|| ||
Dhamme pi agāravo viharati appatisso.|| ||
Saṅghe pi agāravo viharati appatisso.|| ||
Sikkhāya pi na paripūra-kāri hoti.|| ||
Yo so Ānanda,||
					bhikkhu satthari agāravo viharati appatisso.|| ||
Dhamme agāravo viharati appatisso.|| ||
Saṅghe agāravo viharati appatisso.|| ||
Sikkhāya na paripurakāri hoti.|| ||
So saṅghe vivādaṃ janeti,||
					yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
					evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||
Saṭho hoti māyāvi yo so Ānanda bhikkhu kodhano hoti upanāhī,||
					so sattharipi agāravo viharati appatisso.|| ||
Dhamme pi agāravo viharati appatisso.|| ||
Saṅghe pi agāravo viharati appatisso.|| ||
Sikkhāya pi na paripūra-kāri hoti.|| ||
Yo so Ānanda,||
					bhikkhu satthari agāravo viharati appatisso.|| ||
Dhamme agāravo viharati appatisso.|| ||
Saṅghe agāravo viharati appatisso.|| ||
Sikkhāya na paripurakāri hoti.|| ||
So saṅghe vivādaṃ janeti,||
					yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
					evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||
Pāpiccho hoti micchā-diṭṭhi yo so Ānanda bhikkhu kodhano hoti upanāhī,||
					so sattharipi agāravo viharati appatisso.|| ||
Dhamme pi agāravo viharati appatisso.|| ||
Saṅghe pi agāravo viharati appatisso.|| ||
Sikkhāya pi na paripūra-kāri hoti.|| ||
Yo so Ānanda,||
					bhikkhu satthari agāravo viharati appatisso.|| ||
Dhamme agāravo viharati appatisso.|| ||
Saṅghe agāravo viharati appatisso.|| ||
Sikkhāya na paripurakāri hoti.|| ||
So saṅghe vivādaṃ janeti,||
					yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
					evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||
Sandiṭṭhiparāmāsī hoti ādhānagāhi1 du-p-paṭi-nissaggī.|| ||
Yo so Ānanda,||
					bhikkhu sandiṭṭhi-parāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī.|| ||
So sattharipi agāravo viharati appatisso.,||
					Dhammepi agāravo viharati appatisso,||
					saṅghepi agāravo viharati appatisso,||
					sikkhāyapi na paripūra-kārī hoti.|| ||
Yo so Ānanda,||
					bhikkhu satthari agāravo viharati appatisso.,||
					Dhamme agāravo viharati appatisso.|| ||
Saṅghe agāravo viharati appatisso.|| ||
Sikkhāya na paripūra-kārī hoti.|| ||
So saṅghe vivādaṃ janeti.|| ||
Yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṃ ce tumhe Ānanda,||
					vivāda-mūlaṃ ajjhattaṃ vā na samanupasseyyātha.|| ||
Tatra tumhe Ānanda,||
					tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti.|| ||
Evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||
Imāni kho Ānanda,||
					cha vivāda-mūlāni.|| ||
Cattār'imāni Ānanda,||
					adhikaraṇāni.|| ||
Katamāni cattāri?|| ||
Vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ,||
					imāni kho Ānanda cattāri adhikaraṇāni.|| ||
Satta kho panime Ānanda,||
					adhikaraṇasamathā upannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya,||
					sammukhā vinayo dātabbo sativinayo dātabbo amū'ahavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako' ti.|| ||
Kathañ ca Ānanda,||
					sammukhā vinayo hoti?|| ||
Idh'Ānanda bhikkhu vivadanti dhammoti vā adhammoti vā vinayoti vā avinayo ti vā.|| ||
TehĀnanda bhikkhuhi sabbeh'eva samaggehi sanni-patitabbaṃ.|| ||
Sannipatitvā dhammanetti samanumajjitabbā.|| ||
Dhammanettiṃ samanumajjitvā yathā tattha sameti.|| ||
Tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.|| ||
Evaṃ kho Ānanda,||
					sammukhā vinayo hoti.|| ||
Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vupasamo hoti,||
					yad idaṃ sammukhāvinayena.|| ||
Kathañ ca Ānanda,||
					yebhuyyasikā hoti?|| ||
Te ce Ānanda,||
					bhikkhu na Sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ.|| ||
TehĀnanda,||
					bhikkhuhi yasmiṃ āvāse bahutarā bhikkhu,||
					so āvāso gantabbo.|| ||
Tattha sabbeh'eva samaggehi sanni-patitabbaṃ.|| ||
Sannipatitvā dhammanetti samanumajjitabbā.|| ||
Dhammanettiṃ samanumajjitvā yathā tattha sameti, tathā taṃ adhikaraṇaṃ vūpasammetabbaṃ.|| ||
Evaṃ kho Ānanda,||
					yebhuyyasikā hoti.|| ||
Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
					yad idaṃ yebhuyyasikāya.|| ||
Katañ ca Ānanda,||
					sativinayo hoti?|| ||
Idh'Ānanda,||
					bhikkhu bhikkhuṃ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā 'saratāyasmā eva-rūpiṃ1 garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||
So evam āha:||
					'na kho ahaṃ āvuso,||
					sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ [248] vā' ti.|| ||
Tassa kho Ānanda,||
					bhikkhuno sativinayo dātabbo.|| ||
Evaṃ kho Ānanda,||
					sativinayo hoti.|| ||
Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
					yad idaṃ sativinayena.|| ||
Kathañ ca Ānanda,||
					amūlhavinayo hoti?|| ||
Idh'Ānanda,||
					bhikkhu bhikkhuṃ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā saratāyasmā eva-rūpiṃ1 garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti.|| ||
So evam āha:||
					'na kho ahaṃ āvuso,||
					sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||
Tam enaṃ so nibbeṭhentaṃ ativeṭheti3 iṅghāyasmā sādhukameva jānāhi,||
					yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||
So evam āha:||
					'ahaṃ kho āvuso,||
					ummādaṃ pāpuṇiṃ cetaso vipariyesaṃ.|| ||
Tena me ummattakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ,||
					nāhaṃ taṃ sarāmi.|| ||
Mūḷhena me etaṃ katanti.|| ||
Tassa kho Ānanda,||
					bhikkhuno amūḷha-vinayo dātabbo.|| ||
Evaṃ kho Ānanda,||
					amūḷha-vinayo hoti.|| ||
Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
					yad idaṃ amūḷha-vinayena.|| ||
Kathañ ca Ānanda,||
					paṭiññātakaraṇaṃ hoti?|| ||
Idh'Ānanda,||
					bhikkhu codito vā acodito vā6 āpattiṃ sarati vivarati uttānīkaroti.|| ||
Ten'Ānanda,||
					bhikkhunā buḍḍhataro bhikkhu upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo 'ahaṃ bhante,||
					itthannāmaṃ āpattiṃ āpanno,||
					taṃ paṭidesemī' ti.|| ||
So evam āha:||
					'passasī'ti,||
					'passāmī'ti.|| ||
Āyatiṃ saṃvaraṃ āpajjeyyāsīti saṃvaraṃ āpajjissāmīti10.|| ||
Evaṃ kho Ānanda,||
					paṭiññātakaraṇaṃ hoti.|| ||
Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
					yad idaṃ paṭiññātakaraṇena. [249]|| ||
Katañ ca Ānanda,||
					tassapāpiyyasikā hoti?|| ||
Idh'Ānanda,||
					bhikkhu bhikkhuṃ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā,||
					'saratāyasmā eva-rūpiṃ garukaṃ āpattiṃ|| ||
Āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||
So evamahā:||
					'na kho ahaṃ āvuso,||
					sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti tam enaṃ so nibbaṭhentaṃ ativeṭheti.|| ||
Iṅghāyasmā sādhukameva jānāhi,||
					yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||
So evam āha:||
					'na kho ahaṃ āvuso,||
					sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā,||
					sarāmi kho ahaṃ āvuso eva-rūpiṃ appamattikaṃ āpattiṃ āpajjitā'ti tam enaṃ so nibbeṭhentaṃ ativeṭheti,||
					iṅghāyasmā sādhukameva jānāhi,||
					yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||
So evam āha:||
					'imaṃ hi nāmāhaṃ āvuso,||
					appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi.|| ||
Kimpanāhaṃ eva-rūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmī' ti.|| ||
So evam āha:||
					'imaṃ hi nāma tvaṃ āvuso,||
					appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi.|| ||
Kim pana tvaṃ eva-rūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho paṭijānissasi,||
					'iṅghāyasmā sādhukameva jānāhi,||
					yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||
So evam āha:||
					'sarāmi kho ahaṃ āvuso ,||
					eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'davā me evaṃ vuttaṃ,||
					ravā me evaṃ vuttaṃ,||
					'nāhaṃ taṃ sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||
Evaṃ kho Ānanda,||
					tassapāpiyyasikā hoti.|| ||
Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
					yadidra tassapāpiyyasikāya.|| ||
[250] Kathañ ca Ānanda,||
					tiṇavatthārako hoti:||
					idh'Ānanda,||
					bhikkhunaṃ bhaṇḍanajātānaṃ kalaha-jātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ.|| ||
TehĀnanda,||
					bhikkhuhi sabbeh'eva samaggehi sanni-patitabbaṃ.|| ||
Sannipatitvā ekato pakkhikānaṃ bhikkhunaṃ byattatarena1.|| ||
Bhikkhunā uṭṭhāy āsanā ekaṃsaṃ cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo.|| ||
'Suṇātu me bhante,||
					saṅgho:||
					idaṃ amhākaṃ bhaṇḍanajātānaṃ kalaha-jātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsiparikantaṃ.|| ||
Yadi Saṅghassa pattakallaṃ,||
					ahaṃ yā c'eva imesaṃ āyasmantānaṃ āpatti,||
					yā ca attano āpatti,||
					imesañc'eva āyasmantānaṃ atthāya attanoca atthāya Saṅgha-majjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttan' ti.|| ||
Athāparesaṃ ekato pakkhikānaṃ bhikkhunaṃ byattatarena1 bhikkhunā uṭṭhāy āsanā ekaṃsaṃ cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo:|| ||
'Suṇātu me bhante,||
					saṅgho:||
					idaṃ amhākaṃ1 bhaṇḍanajātānaṃ kalaha-jātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ.|| ||
Yadi Saṅghassa pattakallaṃ,||
					ahaṃ yā c'eva imesaṃ āyasmantānaṃ āpatti,||
					yā ca attano āpatti,||
					imesañc'eva āyasmantānaṃ atthāya attanoca atthāya Saṅgha-majjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttan' ti.|| ||
Evaṃ kho Ānanda,||
					tiṇavatthārako hoti.|| ||
Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
					yad idaṃ tiṇavatthārakena.|| ||
Cha h'ime Ānanda,||
					dhammā sārāṇīyā2 piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭanti.|| ||
Katame cha:||
					idh'Ānanda,||
					bhikkhuno mettaṃ kāya-kammaṃ paccu-ṭ-ṭhitaṃ hoti sabrahma-cārīsu āvīc'eva raho ca.|| ||
Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||
Puna ca paraṃ Ānanda,||
					bhikkhuno mettaṃ vacī-kammaṃ pacc'upatthikaṃ hoti.|| ||
Sabrahma-cārisu āvī c'eva raho ca.|| ||
Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||
Puna ca paraṃ Ānanda,||
					bhikkhuno mettaṃ mano-kammaṃ pacc'upatthikaṃ hoti.|| ||
Sabrahma-cārisu āvī c'eva raho ca.|| ||
Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo [251] saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||
Puna ca paraṃ Ānanda,||
					bhikkhu ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattampi,||
					tathā-rūpehi lābhehi appaṭivibhatta-bhogi hoti sīlavantehi sabrahma-cārīhi sā-dhāraṇa-bhogī.|| ||
Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||
Puna ca paraṃ Ānanda,||
					bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni4 viññuppa-satthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni.|| ||
Tathārūpesu sīlesu sīla-sāmañña-gato viharati sabrahma-cārīhi āvī c'eva raho ca ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||
Puna ca paraṃ Ānanda,||
					bhikkhu yā'yaṃ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkha-k-khayāya.|| ||
Tathārūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārīhi āvī|| ||
Ceva raho ca.|| ||
Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||
Ime kho Ānanda,||
					cha sārāṇīyā dhammā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭanti.|| ||
Ime ce tumhe Ānanda,||
					cha sārāṇīye dhamme samādāya saṃvatteyyātha.|| ||
Passatha no tumhe,||
					Ānanda,||
					taṃ vacana-pathaṃ aṇuṃ vā thulaṃ vā,||
					yaṃ tumhe nādhivāseyyāthāti.|| ||
No h'etaṃ bhante,|| ||
Tasmā 'tihĀnanda,||
					ime cha sārāṇīye dhamme samādāya vattatha1.|| ||
Taṃ vo bhavissati dīgha-rattaṃ hitāya sukhāyāti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Ānando Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||
Sāmagāma Suttaṃ