Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 105

Sunakkhatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Tena kho pana samayena sambahulehi bhikkhūhi Bhagavato santike aññā vyākatā hoti 'khīṇā jāti, vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmā' ti.|| ||

Assosi kho sunakkhatto Licchavi-putto 'sambahulehi kira bhikkhūhi Bhagavato santike aññā vyākatā hoti 'khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'ti pajānāmā' ti.|| ||

Atha kho sunakkhatto Licchavi-putto yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho sunakkhatto Licchavi-putto Bhagavantaṃ etad avoca:|| ||

'Sutaṃ me taṃ bhante sambhahulehi kira bhikkhūhi Bhagavato santike aññā vyākatā 'khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattayā'ti pajānāmā' ti.|| ||

Ye te bhante,||
bhikkhū Bhagavato santike aññaṃ vyākaṃsu 'khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattayā'ti pajānāmā' ti.|| ||

Kacci te bhante,||
bhikkhū samma-d-eva aññaṃ vyākaṃsu udāhu santetthekacce bhikkhū adhimānena aññaṃ byākaṃsū' ti?|| ||

Ye te sunakkhatta,||
bhikkhū mama santike aññaṃ vyākaṃsu 'khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmā' ti.|| ||

Santetthekacce bhikkhū samma-d-eva aññaṃ vyākaṃsu,santi panidh'ekacce bhikkhū adhimānena pi aññaṃ vyākaṃsu.|| ||

Tatra sunakkhatta,||
ye te bhikkhū samma-d-eva aññaṃ vyākaṃsu tesaṃ taṃ tath'eva hoti.|| ||

Ye pana te bhikkhū adhimānena aññaṃ vyākaṃsu,||
tatra sunakkhatta,||
Tathāgatassa evaṃ hoti: 'dhammaṃ n'esaṃ desessan' ti.|| ||

Evañc'ettha sunakkhatta,||
Tathāgatassa hoti: 'dhammaṃ n'esaṃ desessan' ti.|| ||

Atha ca panidh'ekacce mogha-purisā pañhaṃ abhisaṅkhāritvā abhisaṅkhāritvā Tathāgataṃ upasaṅkamitvā pucchanti.|| ||

Tatra sunakkhatta,||
[253] yampi Tathāgatassa evaṃ hoti: 'dhammaṃ n'esaṃ desessan' ti.|| ||

Tassapi hoti aññathattanti.|| ||

Etassa Bhagavā kālo,||
etassa Sugata kālo.|| ||

'Yaṃ Bhagavā dhammaṃ deseyya,||
Bhagavato sutvā bhikkhū dhāressantī' ti.|| ||

Tena hi sunakkhatta,||
suṇohi sādhukaṃ manasi karohi bhāsissāmīti.|| ||

Evaṃ bhantehi kho sunakkhatto Licchavi-putto Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Pañca kho ime sunakkhatta,||
kāma-guṇā.|| ||

Katame pañca? cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā,||
sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā,||
ime kho sunakkhatta pañca kāma-guṇā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā,||
ime kho sunakkhatta pañca kāma-guṇā.|| ||

Jvhāviññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā,||
ime kho sunakkhatta pañca kāma-guṇā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā,||
ime kho sunakkhatta pañca kāma-guṇā.|| ||

Ṭhānaṃ kho pan'etaṃ sunakkhatta,||
vijjati yaṃ idh'ekacco purisa-puggalo lokāmisādhimutto assa,||
lokāmisādhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpī c'eva kathā saṇṭhāti,||
tadanuDhammañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṃ bhajati,||
tena ca vittiṃ āpajjati.|| ||

Āneñjapaṭisaṃyuttāya ca pana kathāya kaccha-mānāya na sussūsati,||
na sotaṃ odahati,||
na aññā-cittaṃ upaṭṭhapeti1,||
na ca taṃ purisaṃ bhajati,||
na ca tena vittiṃ āpajjati.|| ||

Seyyathā pi sunakkhatta,||
puriso sakammā gāmā vā nigamā vā ciravippavutto assa,||
so aññataraṃ purisaṃ passeyya tamhā gāmā vā nigamā vā acira-pakkantaṃ,||
so taṃ purisaṃ tassa gāmassa vā nigamassa vā khematañ ca subhikkhatañ ca app'ābādhatañ ca puccheyya,||
tassa so puriso tassa gāmassa vā nigamassa vā khematañ ca subhikkhatañ ca [254] app'ābādhatañ ca puccheyya,||
tassa so puriso tassa gāmassa vā nigamassa vā khematañ ca subhikkhatañ ca app'ābādhatañ ca saṃseyya.|| ||

Taṃ kiṃ maññasi sunakkhatta,||
api nu so puriso tassa pūrisassa sussūseyyā, sotaṃ odaheyya,||
aññā-cittaṃ upaṭṭhapeyya,||
tañ ca purisaṃ bhajeyya,||
tena ca vittiṃ āpajjeyyā' ti?|| ||

"Evaṃ bhante" ti.|| ||

Evam eva kho,||
sunakkhatta,||
ṭhāname taṃ vijjati: yaṃ idh'ekacco purisa-puggalo lokāmisādhimutto assa,||
lokāmisādhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpi c'eva kathā saṇṭhāti.|| ||

Tadanudhamamañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṃ bhajati,||
tena ca vittiṃ āpajjati.|| ||

Āneñjapaṭisaññuttāya ca pana kathāya kaccha-mānāya na sussūsati,||
na sotaṃ odahati,||
na aññā-cittaṃ upaṭṭhapeti,1 na ca taṃ purisaṃ bhajati,||
na ca tena vittiṃ āpajjati.|| ||

So evam assa veditabbo: āneñjasaṃyojanena hi kho visaṃyutto lokāmisādhimutto purisa-puggaloti.|| ||

Ṭhānaṃ kho pan'etaṃ sunakkhatta,||
vijjati: yaṃ idh'ekacco purisa-puggalo āneñjādhimutto assa,||
āneñjādhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpī c'eva kathā saṇṭhāti,||
tadanuDhammañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṃ bhajati,||
tena ca vittiṃ āpajjati.|| ||

Lokāmisapaṭisaññuttāya ca pana kathāya kaccha-mānāya na sussūsati,||
na sotaṃ odahati,||
na aññā-cittaṃ upaṭṭhapeti1,||
na ca taṃ purisaṃ bhajati,||
na ca tena vittiṃ āpajjati.|| ||

Seyyathā pi sunakkhatta,||
pāṇḍupalāso bandhanā pavutto abhabbo haritattāya.|| ||

Evam eva kho sunakkhatta,||
āneñjādhimuttassa purisa-puggalassa ye lokāmisasaṃyojane se pavutte.|| ||

So evam assa veditabbo: lokāmisasaṃyojanena hi kho visaññātto āneñjādhimutto purisa-puggalo' ti.|| ||

Ṭhānaṃ kho pan'etaṃ sunakkhatta,||
vijjati: yaṃ idh'ekacco purisa-puggalo Ākiñ caññ'āyatanādhimutto assa,||
Ākiñ caññ'āyatanādhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpī c'eva kathā saṇṭhāti,||
tadanuDhammañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṃ bhajati,||
tena ca vittiṃ [255] āpajjati.|| ||

Āneñjapaṭisaññuttāya ca pana kathāya kaccha-mānāya na sussūsati,||
na sotaṃ odahati,||
na aññā-cittaṃ upaṭṭhapeti,||
na ca taṃ purisaṃ bhajati,||
na ca tena vittiṃ āpajjati.|| ||

Seyyathā pi sunakkhatta,||
puthu-sīlā dvedhā bhinnā appaṭisandhikā hoti.|| ||

Evam eva kho sunakkhatta,||
Ākiñ caññ'āyatanādhimuttassa purisa-puggalassa ye āneñjasaṃyojane se bhinne.|| ||

So evam assa veditabbo: āneñjasaṃyojanena hi kho visaññutto Ākiñ caññ'āyatanādhimutto purisa-puggalo' ti.|| ||

Ṭhānaṃ kho pan'etaṃ sunakkhatta,||
vijjati: yaṃ idh'ekacco purisa-puggalo N'eva-saññā-nāsaññāyatanādhimutto assa,||
N'eva-saññā-nāsaññāyatanādhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpī c'eva kathā saṇṭhāti,||
tadanuDhammañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṃ bhajati,||
tena ca vittiṃ āpajjati.|| ||

Ākiñ caññ'āyatanapaṭisaññuttāya ca pana kathāya kaccha-mānāya na sussūsati,||
na sotaṃ odahati,||
na aññā-cittaṃ upaṭṭhapeti,||
na ca taṃ purisaṃ bhajati,||
na ca tena vittiṃ āpajjati.|| ||

Seyyathā pi sunakkhatta,||
puriso manuññabhojanaṃ bhuttāvi chaḍḍeyya.|| ||

Taṃ kiṃ maññasi sunakkhatta,||
api nu tassa purisassa tasmiṃ bhante puna bhottu-kamyatā1 assā' ti?|| ||

No h'etaṃ bhante,||
taṃ kissa hetu: aduṃ hi bhante,||
bhattaṃ paṭikkulasammatanti.|| ||

Evam eva kho sunakkhatta,||
N'eva-saññā-nāsaññāyatanādhimuttassa purisa-puggalassa ye Ākiñ caññ'āyatanasaṃyojane se vante.|| ||

So evam assa veditabbo: Ākiñ caññ'āyatanasaṃyojanena hi kho visaññutto N'eva-saññā-nāsaññāyatanādhimutto purisa-puggalo' ti.|| ||

Ṭhānaṃ kho pan'etaṃ sunakkhatta,||
vijjati: yaṃ idh'ekacco purisa-puggalo sammāNibbān-ā-dhimutto assa,||
sammāNibbān-ā-dhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpī c'eva kathā saṇṭhāti,||
tadanuDhammañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṃ bhajati,||
tena ca vittiṃ āpajjati.|| ||

N'eva-saññā-nā-saññ'āyatanapaṭisaññāttāya ca pana kathāya [256] kaccha-mānāya na sussūsati,||
na sotaṃ odahati,||
na aññā-cittaṃ upaṭṭhapeti,||
na ca taṃ purisaṃ bhajati,||
na ca tena vittiṃ āpajjati.|| ||

Seyyathā pi sunakkhatta,||
tālo matthakacchinno abhabbo puna virūḷhiyā.|| ||

Evam eva kho sunakkhatta,||
sammāNibbān-ā-dhimuttassa purisa-puggalassa ye N'eva-saññā-nā-saññ'āyatanasaṃyojane se ucchinna-mūle tālā-vatthu-kate anabhāva-kate1 āyatiṃ anuppāda-dhamme.|| ||

So evam assa veditabbo: 'N'eva-saññā-nā-saññ'āyatanasaṃyojanena hi kho visaññātto sammā Nibbān-ā-dhimutto purisa-puggalo' ti.|| ||

Ṭhānaṃ kho pan'etaṃ sunakkhatta vijjati.|| ||

Yaṃ idh'ekaccassa bhikkhuno evam assa: taṇhā kho sallaṃ samaṇena vuttaṃ avijjāvisadoso chanda-rāgavyāpādena ruppati.|| ||

Taṃ me taṇhāsallaṃ pahīnaṃ,||
apanīto avijjāvisadoso,||
sammāNibbān-ā-dhimuttohamasmī' ti.|| ||

Evaṃ mānī2 assa atathaṃ 'sa mānaṃ.|| ||

So yāni sammā Nibbān-ā-dhimuttassa asappāyāni,||
tāni anuyuñjeyya: asappāyaṃ cakkhunā rūpa-dassanaṃ anuyuñjeyya,||
asappāyaṃ sotena saddaṃ anuyuñjeyya,||
asappāyaṃ ghānena gandhaṃ anuyuñjeyya,||
asappāyaṃ jivhāya rasaṃ anuyuñjeyya,||
asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya,||
asappāyaṃ manasā dhammaṃ anuyuñjeyya.|| ||

Tassa asappāyaṃ cakkhunā rūpa-dassanaṃ anuyuttassa,||
asappāyaṃ sotena saddaṃ anuyuttassa,||
asappāyaṃ ghāneta gandhaṃ anuyuttassa,||
asappāyaṃ jivhāya rasaṃ anuyuttassa,||
asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa,||
asappāyaṃ manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya.|| ||

So rāg'ānuddhaṃ-sitena cittena maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||

Seyyathā pi sunakkhatta,||
puriso sallena viddho assa savisena gā'hupalepanena.|| ||

Tassa mitt-ā-maccā ñātisā-lohitā bhisakkaṃ salla-kattaṃ upaṭṭh-ā-peyyuṃ tassa so bhisakko salla-katto satthena vaṇa-mukhaṃ parikanteyya,||
satthena vaṇa-mukhaṃ parikantetvā esaniyā sallaṃ eseyya,||
esaniyā sallaṃ esetvā [257] sallaṃ abbaheyya apaneyya visadosaṃ saupādisesaṃ saupādisesoti mañña-māno so evaṃ vadeyya: 'Ambho purisa,||
ubbhataṃ kho te sallaṃ,||
apanīto|| ||

Visadoso saupādiseso,||
analañca te antarāyāya.|| ||

Sappāyāni c'eva bhojanāni bhuñjeyyāsi,||
mā te asappāyāni bhojanāni bhuñjato vaṇo assāvi assa.|| ||

Kālena ca kālaṃ vaṇaṃ dhoveyyāsi,||
kālena ca kālaṃ vaṇa-mukhaṃ ālimpeyyāsi,||
mā te na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇa-mukhaṃ ālimpato pubbalohitaṃ vaṇa-mukhaṃ pariyonandhi,||
mā ca vāt'ātape cārittaṃ anuyuñji,||
mā te vāt'ātape cārittaṃ anuyuttassa rājosūkaṃ3 vaṇa-mukhaṃ anuddhaṃsesi,||
vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī' ti.|| ||

Tassa evam assa: 'ubbhataṃ kho me sallaṃ,||
apanīto visadoso anupādiseso,||
analañca me antarāyāyā' ti.|| ||

So asappayāni c'eva bhojanāni bhuñjeyya.|| ||

Tassa asappāyāni bhojanāni bhuñjato vaṇo assāvi assa.|| ||

Na ca kālena kālaṃ vaṇaṃ dhoveyya.|| ||

Na ca kālena kālaṃ vaṇa-mukhaṃ ālimpeyya.|| ||

Tassa na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇa-mukhaṃ ālimpato pubbalohitaṃ vaṇa-mukhaṃ pariyonandheyya.|| ||

Vātātape ca cārittaṃ anuyuñjeyya.|| ||

Tassa vāt'ātape cārittaṃ anuyuttassa rajosūkaṃ vaṇa-mukhaṃ anuddhaṃseyya na ca vaṇānurakkhī vihareyya na vaṇasāropī.|| ||

Tassa imissā ca asappāya-kiriyāya,||
asu ca visa-dosā apanīto saupādiseso,||
tadubhayena vaṇo puthuttaṃ gaccheyya,||
so puthuttaṃ gatena vaṇena maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||

Evam eva kho sunakkhatta,||
ṭhāname taṃ vijjati yaṃ idh'ekaccassa bhikkhuno evam assa: taṇhā kho sallaṃ samaṇena vuttaṃ,||
avijjāvisadoso chanda-rāgavyāpādena ruppati,||
taṃ me taṇhāsallaṃ pahīnaṃ,||
[258] apanīto avijjāvisadoso,||
sammā Nibbān-ā-dhimuttohama'smī'ti evaṃ māni assa.|| ||

Atathaṃ'sa mānaṃ.|| ||

So yāni sammāNibbān-ā-dhimuttassa asappāyāni tāni anuyuñjeyya: asappāyaṃ cakkhunā rūpa-dassanaṃ anuyuñjeyya,||
asappāyaṃ sotena saddaṃ anuyuñjeyya,||
asappāyaṃ ghānena gandhaṃ anuyuñjeyya,||
asappāyaṃ jivhāya rasaṃ anuyuñjeyya,||
asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya,||
asappāyaṃ manasā dhammaṃ anuyuñjeyya.|| ||

Tassa asappāyaṃ cakkhunā rūpa-dassanaṃ anuyuttassa,||
asappāyaṃ sotena saddaṃ anuyuttassa,||
asappāyaṃ ghānena gandhaṃ anuyuttassa,||
asappāyaṃ jivhāya rasaṃ anuyuttassa,||
asappāyaṃ kāyena voṭṭhabbaṃ anuyuttassa,||
asappāyaṃ manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya.|| ||

So rāg'ānuddhaṃ-sitena cittena maraṇaṃ vā niga-c-cheyya,||
maraṇa mattaṃ vā dukkhaṃ.|| ||

Maraṇaṃ h'etaṃ sunakkhatta,||
ariyassa vinaye yo sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Maraṇamattaṃ h'etaṃ sunakkhatta,||
dukkhaṃ yo aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati.|| ||

Ṭhānaṃ kho pan'etaṃ,||
sunakkhatta,||
vijjati yaṃ idh'ekaccassa bhikkhuno evam assa: 'taṇhā kho sallaṃ samaṇena vuttaṃ,||
avijjāvisadoso chanda-rāgavyāpādena ruppati.|| ||

Taṃ me taṇhāsallaṃ pahīnaṃ apanīto avijjāvisadoso.|| ||

Sammā Nibbān-ā-dhimuttohamasmī'ti sammā Nibbān-ā-dhimuttass'eva sato.|| ||

So yāni sammāNibbān-ā-dhimuttassa asappāyāni,||
tāni nānuyuñjeyya,||
asappāyaṃ cakkhunā rūpa-dassanaṃ nānuyuñjeyya,||
asappāyaṃ sotena saddaṃ nānuyuñjeyya,||
asappāyaṃ ghānena gandhaṃ nānuyuñjeyya,||
asappāyaṃ jivhāya rasaṃ nānuyuñejayya,||
asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya: asappāyaṃ manasā dhammaṃ nānuyuñjeyya.|| ||

Tassa asappāyaṃ cakkhunā rūpa-dassanaṃ nānuyuttassa,||
asappāyaṃ sotena saddaṃ nānuyuttassa,||
asappāyaṃ ghānena gandhaṃ nānuyuttassa,||
asappāyaṃ jivhāya rasaṃ nānuyuttassa,||
asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuttassa rāgo cittaṃ nānuddhaṃseyya.|| ||

So na [259] rāg'ānuddhaṃ-sitena cittena n'eva maraṇaṃ vā niga-c-cheyya,||
na maraṇa-mattaṃ vā dukkhaṃ.|| ||

Seyyathā pi sunakkhatta,||
puriso sallena viddho assa savisena gā'hūpalepanena.|| ||

Tassa mitt-ā-maccā ñātisā-lohitā bhisakkaṃ salla-kattaṃ upaṭṭh-ā-peyyuṃ.|| ||

Tassa so bhisakko salla-katto satthena vaṇa-mukhaṃ parikanteyya.|| ||

Satthena vaṇa-mukhaṃ parikantetvā esaniyā sallaṃ eseyya.|| ||

Esaniyā sallaṃ esetvā sallaṃ abbaheyya1 apaneyya visadosaṃ anupādisesaṃ.|| ||

Anupādisesoti jānamāno.|| ||

So evaṃ vadeyya: amho purisa,||
ubbhataṃ kho te sallaṃ apanīto visadoso anupādiseso,||
analañca te antarāyāya.|| ||

Sappayāni c'eva bhojanāni bhuñjeyyāsi.|| ||

Mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa.|| ||

Kālena ca kālaṃ vaṇaṃ dhoveyyāsi.|| ||

Kālena ca kālaṃ vaṇa-mukhaṃ ālimpeyyāsi.|| ||

Mā te na kālena kālaṃ vaṇaṃ dhevato na kālena kālaṃ vaṇa-mukhaṃ ālimpato pubbalohitaṃ vaṇa-mukhaṃ pariyonandhi.|| ||

Mā ca vātā tape cārittaṃ anuyuñji.|| ||

Mā te vāt'ātape cārittaṃ ananuyuttassa rajosūkaṃ vaṇa-mukhaṃ anuddhaṃsesi.|| ||

Vaṇānurakkhī ca ambho purisa,||
vihareyyāsi vaṇasāropi' ti.|| ||

Tassa evam assa: ubbhataṃ kho me sallaṃ apanīto visadoso anupādiseso,||
analañca me antarāyāyā' ti.|| ||

So sappāyāni c'eva bhojanāni bhuñjeyya,||
tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa.|| ||

Kālena ca kālaṃ vaṇaṃ dhoveyya,||
kālena ca kālaṃ vaṇa-mukhaṃ ālimpeyya,||
tassa kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ vaṇa-mukhaṃ ālimpato pubbalohitaṃ vaṇa-mukhaṃ na pariyonandheyya,||
na ca vāt'ātape cārittaṃ anuyuñjeyya,||
tassa vāt'ātape cārittaṃ ananuyuttassa rajosūkaṃ vaṇa-mukhaṃ nānuddhaṃseyya,||
vaṇānurakkhī ca vihareyya vaṇasāropī.|| ||

Tassa imissā ca sappāya kiriyāya asu ca visadoso apanīto anupādiseso.|| ||

Tadūbhayena vaṇo virūheyya3 so rūḷhena vaṇena sañchavinā n'eva maraṇaṃ vā niga-c-cheyya,||
na maraṇa-mattaṃ vā dukkhaṃ.|| ||

Evam eva kho sunakkhatta,||
ṭhāname taṃ vijjati yaṃ idh'ekaccassa bhikkhuno evam assa: taṇhā kho sallaṃ samaṇena [260] vuttaṃ.|| ||

Avijjā visadoso chanda-rāgavyāpādena ruppati.|| ||

Taṃ me taṇhāsallaṃ pahīnaṃ,||
apanīto avijjāvisadoso.|| ||

Sammā Nibbān-ā-dhimuttohamasmī'ti sammā Nibbān-ā-dhimuttass'eva sato so yāni sammā Nibbān-ā-dhimuttassa asappāyāni,||
tāni nānuyuñjeyya: asappāyaṃ cakkhunā rūpa-dassanaṃ nānuyuñjeyya,||
asappāyaṃ sotena saddaṃ nānuyuñjeyya,||
asappāyaṃ ghānena gandhaṃ nānuyuñjeyya,||
asappāyaṃ jivhāya rasaṃ nānuyuñjeyya,||
asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya,||
asappāyaṃ manasā dhammaṃ nānuyuñjeyya.|| ||

Tassa asappāyaṃ cakkhunā rūpa-dassanaṃ nānuyuttassa asappāyaṃ sotena saddaṃ nānuyuttassa asappāyaṃ ghānena gandhaṃ nānuyuttassa asappāyaṃ jivhāya rasaṃ nānuyuttassa asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuttassa asappāyaṃ manasā dhammaṃ nānuyuttassa rāgo cittaṃ nānuddhaṃseyya,||
so na rāg'ānuddhaṃ-sitena cīttena n'eva maraṇaṃ vā niga-c-cheyya,||
na maraṇa-mattaṃ vā dukkhaṃ.|| ||

Upamā kho me ayaṃ sunakkhatta,||
katā atthassa viññāpanāya.|| ||

Ayamevettha attho: vaṇoti kho sunakkhatta,||
chann'etaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.|| ||

Visadosoti kho sunakkhatta,||
avijjāyetaṃ adhivacanaṃ.|| ||

Sallanti kho sunakkhatta,||
taṇhāyetaṃ adhivacanaṃ.|| ||

Esanīti kho sunakkhatta,||
satiyāyetaṃ adhivacanaṃ.|| ||

Satthanti kho sunakkhatta,||
ariyāyetaṃ paññāya adhivacanaṃ.BhiSakko salla-kattoti kho sunakkhatta,||
Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddhassa.|| ||

So vata sunakkhatta,||
bhikkhu chasu essāyatanesu saṃvutakārī.|| ||

Upadhi dukkhassa mūlanti1 iti vidatvā nirupadhi,||
upadhi-saṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā uppādessatī'ti n'etaṃ ṭhānaṃ vijjati.|| ||

|| ||

Seyyathā pi sunakkhatta,||
āpāniyakaṃso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṃsaṭṭho.|| ||

Atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo sukha-kāmo dukkha-paṭikkūlo.|| ||

Taṃ kiṃ maññasi sunakkhatta,||
api nu so puriso amuṃ āpāniyakaṃsa piveyya.|| ||

Yaṃ jaññā imāhaṃ pivitvā maraṇaṃ vā nigacchāmi,||
maraṇa-mattaṃ vā dukkha'nti?|| ||

No h'etaṃ bhante.|| ||

[261] Evam eva kho sunakkhatta,||
so vata bhikkhu chasu phass'āyatanesu saṃvutakārī upadhi dukkhassa mūlanti iti viditvā nirupadhi,||
upadhi-saṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati,||
cittaṃ vā uppādessatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

Seyyathā pi sunakkhatta,||
āsīviso ghora-viso,||
atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo sukha-kāmo dukkha-paṭikkulo.|| ||

Taṃ kiṃ maññasi sunakkhatta,||
api nu so puriso amussa āsīvisassa ghora-visassa hatthaṃ aṅguṭṭhaṃ vā yuñjeyya yaṃ jaññā imin-ā-haṃ daṭṭho maraṇaṃ vā nigacchāmi,||
maraṇa-mattaṃ vā dukkha'nti?|| ||

No h'etaṃ bhante.|| ||

Evam eva kho sunakkhatta,||
so vata bhikkhu chasu phass'āyatanesu saṃvutakārī,||
upadhi dukkhassa mūlanti iti viditvā nirupadhi,||
upadhi saṅkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati,||
cittaṃ vā uppādessatī' ti n'etaṃ ṭhānaṃ vijjatī ti.|| ||

Idam avoca Bhagavā atta-mano sunakkhatto Licchavi-putto Bhagavato bhāsitaṃ abhinandī' ti.|| ||

Sunakkhatta Suttaṃ


 

Contact:
E-mail
Copyright Statement