Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 107

Gaṇaka-Moggallāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[1]

[1][chlm][pts][upal][pnji][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Atha kho gaṇakaMoggallāno brāhmaṇo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho gaṇakaMoggallāno brāhmaṇo Bhagavantaṃ etad avoca:|| ||

Seyyathā pi bho Gotama,||
imassa Migāra-mātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā,||
yad idaṃ yā ca pacchimā sopānaka'ebarā imesampi hi bho Gotama brāhmaṇānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā,||
yad idaṃ ajjhene.|| ||

Imesam pi hi bho Gotama,||
issāsānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yad idaṃ issatthe.|| ||

Ambhākampi hi bho Gotama,||
gaṇakānaṃ gaṇanajīvānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā,||
yad idaṃ saṅkhāne.|| ||

Mayaṃ hi bho Gotama,||
antevāsī labhitvā paṭhamaṃ evaṃ gaṇāpema: ekaṃ ekakaṃ,||
dve dukā,||
tīṇī tikā,||
cattāri catukkā,||
pañca pañcakā,||
cha chakkā,||
satta sattakā,||
aṭṭha aṭṭhakā,||
nava navakā,||
dasa dasakāti; satam pi mayaṃ bho Gotama,||
gaṇāpema.|| ||

Bhiyyopi gaṇāpema sakkānu kho bho Gotama,||
imasamimpi Dhamma-Vinaye evam eva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetun' ti.|| ||

[2] Sakkā brāhmaṇa,||
imasamimpi Dhamma-Vinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuṃ.|| ||

Seyyathā pi brāhmaṇa,||
dakkho assadamako bhadraṃ ass-ā-jānīyaṃ labhitvā paṭhamen'eva mukhādhāne kāraṇaṃ kāreti.|| ||

Atha uttariṃ kāraṇaṃ kāreti.|| ||

Evam eva kho brāhmaṇa,||
Tathāgato purisa-dammaṃ labhitvā paṭhamaṃ evaṃ vineti: 'ehi tvaṃ bhikkhu,sīlavā hoti Pātimokkha-saṃvara-saṃvutā viharāhi ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvi samādāya sikkhassu sikkhā-padesu' ti.|| ||

Yato kho brāhmaṇa,||
bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvi samādāya sikkhati sikkhā-padesu.|| ||

Tam enaṃ Tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhu,||
indriyesu gutta-dvāro hohi,||
cakkhunā rūpaṃ disvā mā nimitta-g-gāhī hohi mānubyañjanaggāhī yatvādhi-karaṇame taṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjāhi.|| ||

Rakkhāhi cakkhu'ndriyaṃ.|| ||

Cakkhundriye saṃvaraṃ āpajjāhi.|| ||

Sotena saddaṃ sutvā mā nimitta-g-gāhī hohi mānubyāñjanaggāhī yatvādhi-karaṇamenaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjāhi.|| ||

Rakkhāhi sot'indriyaṃ.|| ||

Sotindriye saṃvaraṃ āpajjāhi.|| ||

Ghānena ghandhaṃ ghāyitvā mā nimitta-g-gāhī hohi mānubyañjanaggāhī yatvādhi-karaṇamenaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjāhi.|| ||

Rakkhāhi ghān'indriyaṃ.|| ||

Ghānindriye saṃvaraṃ āpajjāhi.|| ||

Jīvhāya rasaṃ sāyitvā mā nimitta-g-gāhī hohi mānubyañjanaggāhī yatvādhi-karaṇamenaṃ jīvhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjāhi.|| ||

Rakkhāhi jīvhindriyaṃ.|| ||

Jīvhindriye saṃvaraṃ āpajjāhi.|| ||

Kāyena phoṭṭhabbaṃ phusitvā mā nimitta-g-gāhī hohi mānubyañjanaggāhī yatvādhi-karaṇamenaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjāhi.|| ||

Rakkhāhi kāy'indriyaṃ.|| ||

Kāyindriye saṃvaraṃ āpajjāhi.|| ||

Manasā dhammaṃ viññāya mā nimitta-g-gāhī hohi mānubyañjanaggāhī.|| ||

Yatvādhi-karaṇamenaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjāhi.|| ||

Rakkhāhi man'indriyaṃ.|| ||

Man'indriye saṃvaraṃ āpajjihī' ti.|| ||

Yato kho brāhmaṇa,||
bhikkhu indriyesu gutta-dvāro hoti.|| ||

Tam enaṃ Tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhu,||
bhojane mattaññā hohi.|| ||

Paṭisaṅkhā yoniso āhāraṃ āhāreyyāsi.|| ||

N'eva davāya na madāya na maṇḍanāya na vibhusanāya yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃs'ūparatiyā brahma-cariyānuggahāya,||
iti purāṇañ ca vedanaṃ paṭihaṅkhāmi,||
navañ ca vedanaṃ na uppādessāmi,||
yātrā ca me bhavissati anavajjatā ca phāsu vihāro cā' ti.|| ||

Yato kho [3] brāhmaṇa,||
bhikkhu bhojane mattañuñā hoti.|| ||

Tam enaṃ Tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhu,||
jāgariyaṃ anuyutto viharāhi,||
divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi.|| ||

Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīye hi dhamme hi cittaṃ parisodhehi,||
rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ mana-sikaritvā,||
rattiyā pacchimaṃ yāmaṃ paccu-ṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehī' ti.|| ||

Yato kho brāhmaṇa,||
bhikkhu jāgariyaṃ anuyutto hoti tam enaṃ Tathāgato uttariṃ vineti 'ehi tvaṃ bhikkhu,||
sati-sampajjaññena samannāgato hohi 'abhikkante paṭikkante sampajāna-kārī,||
ālokite vilokite sampajāna-kārī,||
sammiñjite pasārite samapajānakārī,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī,||
asite pīte khāyite sāyite sampajāna-kārī,||
uccāra-passāvakamme sampajāna-kārī,||
gate ṭhite nisinne sutte jagārite bhāsite tuṇhīgāve sampajāna-kārī' ti.|| ||

Yato kho brāhmaṇa,||
bhikkhu sati-sampajaññena samannāgato hoti.|| ||

Tam enaṃ Tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhu,||
vivittaṃ sen'āsanaṃ bhaja1 araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjan' ti.|| ||

So vivittaṃ sen'āsanaṃ bhajati araññaṃ rukkha-mūlraṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā,||
so abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati.|| ||

Abhijjhāya cittaṃ parisodheti,||
vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

vyāpāda-padosā cittaṃ parisodheti thīna-middhaṃ pahāya vigata thīna-middho viharati āloka-saññī sato sampajāno,||
thīna-middhā cittaṃ parisodheti uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasanta-citto.|| ||

Uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati.|| ||

Akathaṃ-kathi kusalesu dhammesu.|| ||

Vicikicchāya cittaṃ parisodheti.|| ||

[4] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe civicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ1 upasampajja viharati vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ2 upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti,||
'Upekkhako satimā sukha-vihārī' ti.|| ||

Taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasasampajja viharati.|| ||

Ye kho te brāhmaṇa,||
bhikkhū sekhā appattamānasā6 anuttaraṃ yoga-k-khemaṃ patthayamānā viharanti.|| ||

Tesu me ayaṃ eva-rūpī anusāsanī hoti: 'ye pana te bhikkhu Arahanto bīṇāsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṃyojanā samma-d-aññā vimuttā.|| ||

Tesaṃ ime dhammā diṭṭha-dhamma-sukha-vihārāya c'eva saṃvaṭṭanti sati-sampajaññāya cā' ti.|| ||

Evaṃ vutte gaṇakaMoggallāno brāhmaṇo Bhagavantaṃ etad avoca: 'kin nu kho bhoto Gotamassa sāvakā bhotā Gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā sabb'eva accantaniṭṭhaṃ Nibbānaṃ ārādhenti,||
udāhu ekacce nārādhentī' ti?|| ||

App'ekacce kho brāhmaṇa,||
mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā accantaniṭṭhaṃ Nibbānaṃ ārādhenti,||
ekacce nārādhentī' ti.|| ||

Ko nu kho bhante,||
hetu,||
ko paccayo,||
yaṃ tiṭṭhateva Nibbānaṃ,||
tiṭṭhati Nibbāna-gāmiMaggo,||
tiṭṭhati bhavaṃ Gotamo sam-ā-dapetā,||
atha ca pana bhoto Gotamassa sāvakā bhotā Gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā app'ekacce accantaniṭṭhaṃ Nibbānaṃ ārādhenti,||
ekac'eva nārādhentī' ti.|| ||

Tena hi brāhmaṇa,||
taṃ yeva ettha paṭipucchissāmi. Yathā te khameyya,||
tathā naṃ vyākareyyāsi.|| ||

'Taṃ kiṃ [5] maññasi brāhmaṇa,||
kusalo tvaṃ Rājagahagāmissa Maggassā' ti?|| ||

Evaṃ bho,||
kusalo ahaṃ Rājagahagāmissa Maggassā' ti.|| ||

Evaṃ bho,||
kusalo ahaṃ Rājagahagāmissa Maggassā' ti.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
idha puriso āgaccheyya Rājagahaṃ gantukāmo,||
so taṃ upasaṅkamitvā evaṃ vadeyya: 'icchām'ahaṃ bhante,||
Rājagahaṃ gantuṃ,||
tassa me Rājagahassa Maggaṃ upadisāti.|| ||

Tam enaṃ tvaṃ evaṃ vadeyyāsi: 'ehambho purisa,||
ayaṃ Maggo Rājagahaṃ gacchati,||
tena muhuttaṃ gaccha,||
tena muhuttaṃ ganatvā dakkhi'ssasi amukaṃ nāma gāmaṃ,||
tena muhuttaṃ gaccha,||
tena muhuttaṃ ganatvā dakkhi'ssasi amukaṃ nāma nigamaṃ,||
tena muhuttaṃ gaccha,||
tena muhuttaṃ gantvā dakkhi'ssasi Rājagahassa ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan' ti.|| ||

So tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno ummaggaṃ gahetvā pacchāmukho gaccheyya.|| ||

Atha dutiyo puriso āgaccheyyaRājagahaṃ gantukāmo.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: 'icchām'ahaṃ bhante,||
Rājagahaṃ gantuṃ.|| ||

Tassa me Rājagahassa Maggaṃ upadisā' ti.|| ||

Tam enaṃ tvaṃ evaṃ vadeyyāsi: ehambho purisa,||
ayaṃ Maggo Rājagahaṃ gacchati,||
tena muhuttaṃ gaccha,||
tena muhuttaṃ gantavā dakkhi'ssasi amukaṃ nāma gāmaṃ,||
tena muhuttaṃ gaccha,||
tena muhuttaṃ gantvā dakkhi'ssasi amukaṃ nāma nigamaṃ,||
tena muhuttaṃ gaccha,||
tena muhuttaṃ gantvā dakkhi'ssasi Rājagahassa ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan' ti.|| ||

So tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno sotthinā Rājagahaṃ gaccheyya.|| ||

[6] Ko nu kho brāhmaṇa,||
hetu,||
ko paccayo,||
yaṃ tiṭṭhateva Rājagahaṃ tiṭṭhati Rājagahagāmī Maggo,||
tiṭṭhati tvaṃ sam-ā-dapetā.|| ||

Atha ca pana tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno eko puriso ummaggaṃ gahetvā pacchāmukho gaccheyya.|| ||

Eko sotthinā Rājagahaṃ gaccheyyā' ti?|| ||

Ettha kyāhaṃ bho Gotama karomi,||
Maggakkhāyīhaṃ bho Gotamā' ti.|| ||

Evam eva kho brāhmaṇa,||
tiṭṭhateva Nibbānaṃ,||
tiṭṭhati Nibbāna-gāmiMaggo,||
tiṭṭhāmahaṃ sam-ā-dapetā,||
atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā app'ekacce accantaniṭṭhaṃ Nibbānaṃ ārādhenti,||
ekacce nārādhenti.|| ||

Ettha kyāhaṃ brāhmaṇa,||
karomi?|| ||

Maggakkhāyīhaṃ,||
brāhmaṇa,||
Tathāgato' ti.|| ||

Evaṃ vutte gaṇakaMoggallāno brāhmaṇo Bhagavantaṃ etad avoca: 'yeme bho Gotama,||
puggalā assaddhā jīvikatthā agārasmā anagāriyaṃ pabba-jitā saṭhā māyāvino keṭubhino uddhatā uṇṇaḷā capalā mukharā vikiṇṇa-vācā indriyesu agutta-dvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibba-gāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā kusītā hīna-viriyā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā duppaññā eḷa-mugā,||
na tehi bhavaṃ Gotamo saddhiṃ saṃvasati.|| ||

Ye paname kula-puttā saddhā agārasmā anagāriyaṃ pabba-jitā asaṭhā amāyāvino akeṭubhino anuddhatā anuṇṇaḷā acapalā amukharā avikiṇṇa-vācā indriyesu gutta-dvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibba-gāravā na bāhulikā na sāthalikā okkamane nikkhitta-dhurā paviveke pubbaṅgamā āraddha-viriyā pahit'attā upatthika-satino sampajānā samāhitā ek'agga-cittā paññavanto aneḷa-mūgā,||
tehi bhavaṃ Gotamo saddhiṃ saṃvasati.|| ||

Seyyathā pi bho Gotama,||
ye keci mūla-gandhā,||
kālānusārikaṃ1 tesaṃ aggam akkhāyati.|| ||

Ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Ye keci puppha-gandhā,||
[7] vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhoto Gotamassa ovādo paramajjadhammesu.|| ||

'Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mū'ahassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī'ti evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Gaṇaka-Moggallāna Suttaṃ


 

Contact:
E-mail
Copyright Statement