Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 109

Mahā Puṇṇama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Pubbārāme Migāra-mātu pāsāde,||
tena kho pana samayena Bhagavā tadah'uposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhu-saṅgha-parivuto abbhokāse nisinno hoti.|| ||

Atha kho aññataro bhikkhu uṭṭhāy āsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:||
'puccheyyāhaṃ bhante,||
Bhagavantaṃ kiñci'd'eva desaṃ sace me Bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā' ti.|| ||

Tena hi tvaṃ bhikkhu sake āsane nisīditvā puccha yadākaṅkhasiti.|| ||

Atha kho so bhikkhu sake āsane nisīditvā Bhagavantaṃ etad avoca:|| ||

'Ime nu kho bhante,||
pañc'upādāna-k-khandhā,||
[16] seyyath'īdaṃ:||
rūp'ūpādāna-k-khandho vedan'ūpādāna-k-khandho saññ'ūpādāna-k-khandho saṅkhār'ūpādāna-k-khandho viññāṇ'ūpādāna-k-khandho' ti.|| ||

Ime kho bhikkhu,||
pañc'upādāna-k-khandhā,||
seyyath'īdaṃ:||
'rūp'ūpādāna-k-khandho vedan'ūpādāna-k-khandho saññ'ūpādāna-k-khandho saṅkhār'ūpādāna-k-khandho viññāṇ'ūpādāna-k-khandho' ti.|| ||

Sādhu bhante' ti kho so bhikkhu Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā Bhagavantaṃ uttariṃ pañhaṃ pucchi.|| ||

'Ime pana bhante pañc'upādāna-k-khandhā kimmūlakā' ti?|| ||

'Ime kho bhikkhu,||
pañc'upādāna-k-khandhā chanda-mūlakā' ti.|| ||

Taṃ yeva nu kho bhante,||
upādānaṃ te pañc'upādāna-k-khandhā udāhu aññatra pañc'upādāna-k-khandhehi upādānaṃ' ti?|| ||

Na kho bhikkhu,||
taṃ yeva upādānaṃ te pañc'upādāna-k-khandhā nāpi1 aññatra pañc'upādāna-k-khandhehi upādānaṃ.|| ||

Yo kho bhikkhu,||
pañc'upādāna-k-khandhesu chanda-rāgo,||
taṃ tattha upādānanti.|| ||

Siyā pana bhante,||
pañcasu upādāna-k-khandhesu chanda-rāgavemattatāti?|| ||

Siyā bhikkhūti Bhagavā avoca.|| ||

Idha bhikkhu,||
ekaccassa evaṃ hoti.|| ||

Evaṃrūpo siyaṃ anāgatam addhānaṃ,||
evaṃ-vedano siyaṃ anāgatam addhānaṃ,||
evaṃ-sañño siyaṃ anāgatam addhānaṃ,||
evaṃsaṅkhāro siyaṃ anāgatam addhānaṃ,||
evaṃ-viññāṇo siyaṃ anāgatam addhānanti.|| ||

Evaṃ kho bhikkhu,||
siyā pañcasu upādāna-k-khandhesu chanda-rāgavemattatāti.|| ||

Kittāvatā pana bhante,||
khandhānaṃ khandh-ā-dhivacanaṃ hotī ti?|| ||

Yaṃ kiñci bhikkhu rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santine vā,||
ayaṃ rūpa-k-khandho.|| ||

[17] yā kāci vedanā atīt-ā-nāgatapacc'uppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā,||
ayaṃ vedanā-k-khandho.|| ||

Yā kāci saññā atīt-ā-nāgatapacc'uppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā,||
ayaṃ saññā-k-khandho.|| ||

Ye keci saṅkhārā atīt-ā-nāgatapacc'uppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā,||
ayaṃ saṅkhāra-k-khandho.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā o'rārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
ayaṃ viññāṇa-k-khandho.|| ||

Ettāvatā kho bhikkhu,||
khandhānaṃ khandh-ā-dhivacanaṃ hotī' ti.|| ||

Ko nu kho bhante,||
hetu ko paccayo rūpa-k-khandhassa paññā panāya,||
ko hetu ko paccayo vedanā-k-khandhassa paññā-panāya,||
ko hetu ko paccayo saññā-k-khandhassa paññā-panāya,||
ko hetu ko paccayo saṅkhāra-k-khandhassa paññā-panāya,||
ko hetu ko paccayo viññāṇa-k-khandhassa paññā-panāyāti?|| ||

Cattāro kho bhikkhu,||
mahā-bhūtā hetu cattāro mahā-bhūtā paccayo rūpa-k-khandhassa paññā-panāya,||
phasso hetu phasso paccayo vedana-k-khandhassa paññā-panāya,||
phasso hetu phasso paccayo saññā-k-khandhassa paññā-panāya,||
phasso hetu phasso paccayo saṅkhāra-k-khandhassa paññā-panāya,||
nāma-rūpaṃ kho bhikkhu,||
hetu nāma rūpaṃ paccayo viññāṇa-k-khandhassa paññā-panāyāti.|| ||

Kathaṃ pana bhante,||
sakkāya-diṭṭhi hotī ti?|| ||

Idha bhikkhu ,||
assutvā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamma avinīto,||
rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ.|| ||

Vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ.|| ||

Saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññāya vā attāṇaṃ.|| ||

Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṃ.|| ||

Viññāṇaṃ attato samanupassati,||
viññāṇa-vantaṃ vā attāṇaṃ.|| ||

Viññāṇaṃ attato samanupassati,||
viññāṇa-vattaṃ vā attāṇaṃ [18] attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhu,||
sakkāya-diṭṭhi hotī ti.|| ||

Kathaṃ pana bhante,||
sakkāya-diṭṭhi na hotī ti?|| ||

Idha bhikkhu,||
sutavā ariya-sāvako ariyānaṃ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṃ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto,||
na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
nāttani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ.|| ||

Na vedanaṃ attato samanupassati,||
na vedanā-vantaṃ vā attāṇaṃ,||
nāttani vā vedanaṃ,||
na vedanāya vā attāṇaṃ.|| ||

Na saññaṃ attato samanupassati,||
na saññā-vantaṃ vā attāṇaṃ,||
nāttani vā saññaṃ,||
na saññāya vā attāṇaṃ.|| ||

Na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
nāttani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṃ.|| ||

Na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
nāttani vā viññāṇaṃ na viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhu,||
sakkāya-diṭṭhi na hotī ti.|| ||

Ko nu kho bhante rūpe assādo ko ādīnavo kiṃ nissaraṇaṃ.|| ||

Ko vedanāya assādo ko ādīnavo kiṃ nissaraṇaṃ.|| ||

Ko saññāya assādo ko ādīnavo kiṃ nissaraṇaṃ.|| ||

Ko saṅkhāresu assādo ko ādīnavo kiṃ nissaraṇaṃ.|| ||

Ko viññāṇe assādo ko ādīnavo kiṃ nissaraṇanti.|| ||

Yaṃ kho bhikkhu,||
rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpe assādo,||
yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ ayaṃ rūpe ādīnavo,||
yo rūpe chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ rūpe nissaraṇaṃ.|| ||

Yaṃ kho bhikkhu,||
vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanaṃ assādo,||
yaṃ vedanaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ ayaṃ vedanā ādīnavo,||
yo vedano chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ vedano nissaraṇaṃ.|| ||

Yaṃ kho bhikkhu,||
saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññaṃ assādo,||
yaṃ yaṃ saññaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ ayaṃ saññaṃ ādīnavo,||
yo sañño chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ sañño nissaraṇaṃ.|| ||

Yaṃ kho bhikkhu,||
saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhāre assādo,||
yaṃ saṅkhāraṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ saṅkhāro ādīnavo,||
yo saṅkhāre chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ saṅkhāre nissaraṇanti.|| ||

Yaṃ kho bhikkhu,||
viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññāṇe assādo,||
yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ ayaṃ viññāṇe ādīnavo,||
yo viññāṇe chanda-rāga-vinayo chanda-rāga-p-pahānaṃ idaṃ viññāṇe nissaraṇanti.|| ||

Kathaṃ pana bhante,||
jānato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahaṃ-kāra-mamaṅkāra-mān-ā-nusayā na hontīti?|| ||

Yaṃ kiñci bhikkhu,||
rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ [19] vā paṇītaṃ vā yaṃ dūre santike vā,||
'sabbaṃ rūpaṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci vedanā atīt-ā-nāgatapacc'uppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
'sabbaṃ vedanaṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
'sabbaṃ saññaṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahaddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
'sabbaṃ saṅkhāraṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
'sabbaṃ viññāṇaṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Evaṃ kho bhikkhu jānato evaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahaṃ-kāra-mamaṅkāra-mān-ā-nusayā1na hontī' ti.|| ||

Atha kho,||
aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi:||
'Iti kira bho,||
rūpaṃ anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā anatta-katāni kammāni kamattāṇaṃ phusissantī ti.|| ||

Atha kho Bhagavā tassa bhikkhuno cetasā coto parivitakka-maññāya bhikkhū āmantesi:||
ṭhānaṃ kho pan'etaṃ bhikkhave,||
vijjati yaṃ idh'ekacco mogha-puriso avidcā avijjā-gato taṇhādhipateyyena cetasā Satth-usāsanaṃ atidhāvitabbaṃ maññeyya:||
'Iti kira bho rūpaṃ anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā anatta-katāni kammāni kamattāṇaṃ phusissantī' ti.|| ||

Paṭicca vinītā kho me tumhe bhikkhave,||
tatra tatra dhammesu taṃ kim maññatha bhikkhave,||
rūpaṃ niccaṃ vā aniccaṃ vāti?|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ 'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||

No h'etaṃ bhante.|| ||

Taṃ kiṃmaññatha bhikkhave,||
vedanā niccaṃ vā aniccaṃ vāti?|| ||

Aniccaṃ bhante.|| ||

[20] Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||

No h'etaṃ bhante.|| ||

Taṃ kiṃmaññatha bhikkhave,||
saññā niccaṃ vā aniccaṃ vāti?|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||

No h'etaṃ bhante.|| ||

Taṃ kiṃmaññatha bhikkhave,||
saṅkhārā niccaṃ vā aniccaṃ vāti?|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ 'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||

No h'etaṃ bhante.|| ||

Taṃ kiṃmaññatha bhikkhave,||
viññāṇaṃ niccaṃ vā aniccaṃ vāti?|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti?|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti?|| ||

No h'etaṃ bhante.|| ||

Tasmātiha bhikkhave,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
'sabbaṃ rūpaṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vi paṇītaṃ vā yaṃ dūre santike vā,||
'sabbaṃ vedanā n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
'sabbaṃ saññā n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,'sabbaṃ saṅkhāraṃ n'etaṃ mama,||
nosohamasmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā,||
sabbaṃ viññāṇaṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako rūpasmiṃ nibbindati,||
vedanāyapi nibbindati,||
saññāyapi nibbindati,||
saṅkhāresupi nibbindati,||
viññāṇasmimpi nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:||
khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'ti pajānātī ti.|| ||

Idamoca Bhagavā atta-manā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.|| ||

Imasmiṃ kho pana veyyā-kara-ṇasmiṃ bhaññamāne saṭṭhimattāṇaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.|| ||

Mahā Puṇṇama Suttaṃ


 

Contact:
E-mail
Copyright Statement