Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 110

Cūḷa Puṇṇama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[20]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Tena kho pana samayena Bhagavā tadah'uposathe paṇṇarase puṇṇāya [21] puṇṇamāya rattiyā bhikkhuSaṅghassaparivuto abbhokāse nisinno hoti.|| ||

Atha kho Bhagavā tuṇhī-bhūtaṃ tuṇhī bhūtaṃ bhikkhu-saṅghaṃ anuviloketvā bhikkhū āmantesi:|| ||

Jāneyya nu kho bhikkhave,||
a-sappuriso a-sappurisaṃ,||
'a-sappuriso ayaṃ bhavan' ti.|| ||

No h'etaṃ bhante.|| ||

Sādhu bhikkhave,||
aṭṭhāname taṃ bhikkhave,||
anavakāso yaṃ a-sappuriso a-sappurisaṃ jāneyya,||
'a-sappuriso ayaṃ bhavan' ti.|| ||

Jāneyya pana bhikkhave,||
a-sappuriso sappurisaṃ,||
'sappuriso ayaṃ bhavan' ti.|| ||

No h'etaṃ bhante.|| ||

Sādhu bhikkhave,||
etampi kho bhikkhave,||
aṭṭhānaṃ anavakaso,||
yaṃ a-sappuriso sappurisaṃ jāneyya 'sappuriso ayaṃ bhavan' ti.|| ||

Asappuriso bhikkhave,||
asad'dhammasamannāgato hoti,||
a-sappurisabhattī hoti,||
a-sappurisacintī hoti,||
a-sappurisamantī hoti,||
a-sappurisavāco hoti,||
a-sappurisakammanto hoti,||
a-sappurisadiṭṭhī hoti,||
a-sappurisa-dānaṃ deti.|| ||

Kathañ ca bhikkhave.|| ||

Asappuriso asad'dhammasamannāgato1 hoti:||
idha bhikkhave,||
a-sappuriso asaddho hoti,||
ahiriko hoti,||
anottapī hoti,||
appassuto hoti,||
kusīto hoti,||
muṭṭha-s-sati hoti,||
duppañño hoti.|| ||

'Evaṃ kho bhikkhave a-sappuriso asad'dhammasamannāgato1 hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisabhattī hoti:||
idha bhikkhave,||
a-sappurisassa ye te samaṇa-brāhmaṇā assaddhā ahirikā an-ottāpino appassutā kusītā muṭṭha-s-satino duppaññā,||
tyāssa mittā honti te sahāyā.|| ||

Evaṃ kho bhikkhave,||
a-sappuriso a-sappurisabhattī hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisacintī hoti:||
idha bhikkhave,||
a-sappuriso attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
evaṃ kho bhikkhave a-sappuriso a-sappurisacintī hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisamantī hoti:||
idha bhikkhave,||
a-sappuriso attavyābādhāya pi manteti,||
paravyābādhāya pi manteti,||
ubhayavyābādhāya pi [22] manteti,||
evaṃ kho bhikkhave,||
a-sappuriso a-sappurisamantī hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisavāco hoti:||
idha bhikkhave,||
a-sappuriso

Musā-vādī hoti.|| ||

Pisunavāco hoti.|| ||

Parusavāco hoti.|| ||

Samphappalāpī hoti.|| ||

Evaṃ kho bhikkhave,||
a-sappuriso a-sappurisavāco hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisakammanto hoti:||
idha bhikkhave,||
a-sappuriso pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti.|| ||

Evaṃ kho bhikkhave a-sappuriso a-sappurisakammanto hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso a-sappurisadiṭṭhī hoti:||
idha bhikkhave,||
a-sappuriso evaṃ diṭṭhī hoti:||
'n'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ,||
n'atthi hutaṃ,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā paṭipannā ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Evaṃ kho bhikkhave a-sappuriso a-sappurisadiṭṭhī hoti.|| ||

Kathañ ca bhikkhave,||
a-sappuriso,||
a-sappurisa-dānaṃ deti:||
idha bhikkhave,||
a-sappuriso asakkaccaṃ dānaṃ deti,||
asahatthā dānaṃ deti,||
acittīkatvā dānaṃ deti,||
apaviddhaṃ dānaṃ deti,anāgamana-diṭṭhiko dānaṃ deti.|| ||

Evaṃ kho bhikkhave a-sappuriso a-sappurisa-dānaṃ deti.|| ||

Sa kho so bhikkhave,||
a-sappuriso evaṃ asad'dhammasamannāgato,||
evaṃ a-sappurisabhattī,||
evaṃ a-sappurisacintī,||
evaṃ a-sappurisamantī,||
evaṃ a-sappurisavāco,||
evaṃ a-sappurisakammanto,||
evaṃ a-sappurisadiṭṭhī,||
evaṃ a-sappurisa-dānaṃ datvā kāyassa bhedā param maraṇā yā a-sappurisānaṃ gati,||
tattha uppajjati.|| ||

Kā ca bhikkhave,||
a-sappurisānaṃ gati,||
Nirayo vā tiracchāna-yoni vā.|| ||

Jāneyya nu kho bhikkhave,||
sappuriso sappurisaṃ 'sappuriso ayaṃ bhavan' ti.|| ||

[23] Evaṃ bhante.|| ||

Sādhu bhikkhave,||
ṭhāname taṃ bhikkhave,||
vijjati yaṃ sappuriso sappurisaṃ jāneyya 'sappuriso ayaṃ bhavan' ti.|| ||

Jāneyya pana bhikkhave,||
sappuriso a-sappurisaṃ 'a-sappuriso ayaṃ bhavan' ti.|| ||

"Evaṃ bhante" ti.|| ||

Sādhu bhikkhave,||
etampi kho bhikkhave,||
ṭhānaṃ vijjati yaṃ sappuriso a-sappurisaṃ jāneyya 'a-sappuriso ayaṃ bhavan' ti.|| ||

Sappuriso bhikkhave,||
Sad'Dhammasamannāgato hoti,||
sappurisabhattī hoti,||
sappurisacintī hoti,||
sappurisamantī hoti,||
sappurisavāco hoti,||
sappurisakammanto hoti,||
sappurisadiṭṭhī hoti,||
sappurisa-dānaṃ deti.|| ||

Kathañ ca bhikkhave,||
sappuriso Sad'Dhammasamannāgato hoti:||
idha bhikkhave,||
sappuriso saddho hoti,||
hirimā hoti,||
ottapī hoti,||
bahu-s-suto hoti,||
āraddha-viriyo hoti,||
upatthikasatī hoti,||
paññavā hoti.|| ||

Evaṃ kho bhikkhave,||
sappuriso Sad'Dhammasamannāgato hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisabhattī hoti:||
idha bhikkhave,||
sappurisassa ye te samaṇa-brāhmaṇā saddhā hirimanto ottappino bahu-s-sutā āraddha-viriyā upatthika-satino paññavanto,||
tyāssa mittā honti te sahāyā.1 Evaṃ kho bhikkhave,||
sappuriso sappurisabhattī hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisacintī hoti:||
idha bhikkhave,||
sappuriso n'eva attavyābādhāya ceteti,||
na paravyābādhāya ceteti,||
na ubhayavyābādhāya ceteti,||
evaṃ kho bhikkhave,||
sappuriso sappurisacintī hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisamantī hoti:||
idha bhikkhave,||
sappuriso n'eva attavyābādhāya manteti,||
na paravyābādhāya manteti,||
na ubhayavyābādhāya manteti.|| ||

Evaṃ kho bhikkhave,||
sappuriso sappurisamantī hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisavāco hoti:||
idha bhikkhave,||
sappuriso musā-vādā paṭivirato hoti,||
pisunāya vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti.|| ||

Samphappalāpā paṭivirato hoti.|| ||

Evaṃ kho bhikkhave,||
sappuriso sappurisavāco hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisakammanto hoti,||
idha bhikkhave,||
sappuriso pāṇ-ā-tipātāpaṭivirato hoti,||
adinn'ādānā [24] paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti.|| ||

Evaṃ kho bhikkhave,||
sappuriso sappurisakammanto hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisadiṭṭhī hoti:||
idha bhikkhave,||
sappuriso evaṃ-diṭṭhi hoti:||
atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Evaṃ kho bhikkhave,||
sappuriso sappurisadiṭṭhi hoti.|| ||

Kathañ ca bhikkhave,||
sappuriso sappurisa-dānaṃ deti:||
idha bhikkhave,||
sappuriso sakkaccaṃ dānaṃ1 deti,||
sahatthā dānaṃ deti,||
cittīkatvā2 dānaṃ deti,||
parisuddhaṃ3 dānaṃ deti,||
āgamana-diṭṭhiko dānaṃ deti.|| ||

Evaṃ kho bhikkhave,||
sappuriso sappurisa-dānaṃ deti.|| ||

Sa kho so bhikkhave,||
sappuriso evaṃ Sad'Dhammasamannāgato,||
evaṃ sappurisabhattī,||
evaṃ sappurisamantī,||
evaṃ sappurisavāco,||
evaṃ sappurisakammanto,||
evaṃ sappurisadiṭṭhi,||
evaṃ sappurisa-dānaṃ datvā kāyassa bhedā param maraṇā yā sappurisānaṃ gati,||
tattha uppajjati.|| ||

Kā ca bhikkhave,||
sappurisānaṃ gati,||
devamahattatā vā manussamahattatā vāti.|| ||

Idam avoca Bhagavā ,||
atta-manā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.|| ||

Cūḷa Puṇṇama Suttaṃ


 

Contact:
E-mail
Copyright Statement