Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 112

Chabbisodhana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][chlm][pts][upal][olds][ntbb] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

Bhikkhavo ti.|| ||

Bhadante ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Idha, bhikkhave, bhikkhu aññaṃ vyākaroti:|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmi' ti.|| ||

Tassa, bhikkhave, bhikkhuno bhāsitaṃ n'eva abhinanditabbaṃ na-p-paṭikkositabbaṃ.|| ||

Anabhinan'ditvā a-p-paṭikkositvā pañho pucchitabbo:|| ||

Cattāro'me, āvuso, vohārā tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhātā.|| ||

Katame cattāro?|| ||

Diṭṭhe diṭṭha-vāditā,||
sute suta-vāditā,||
mute muta-vāditā,||
viññāte [30] viññāta-vāditā.|| ||

Ime kho āvuso, cattāro vohārā tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhato.|| ||

Kathaṃ jānato pan'āyasmato kathaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimuttan ti?|| ||

Khīṇ'āsavassa, bhikkhave, bhikkhuno||
vusitavato||
kata-karaṇīyassa||
ohita-bhārassa||
anuppattasadatthassa||
parikkhīṇa-bhava-saṃyojanassa||
samma-d-aññā vimuttassa||
ayam anu-Dhammo hoti veyyākaraṇāya:|| ||

Diṭṭhe kho ahaṃ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā vihārāmi.|| ||

Sute kho ahaṃ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharāmi.|| ||

Mute kho ahaṃ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharāmi.|| ||

Viññāte kho ahaṃ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutato visaṃyutto vimariyādī-katena cetasā viharāmī.|| ||

Evaṃ kho me āvuso,||
jānato evaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimuttan ti.|| ||

Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ, anumoditabbaṃ.|| ||

Sādhūti bhāsitaṃ abhinan'ditvā anumo-ditvā uttariṃ pañho pucchitabbo:|| ||

Pañca kho ime, āvuso,||
upādāna-k-khandhā tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhatā.|| ||

Katame pañca?|| ||

Seyyathīdam:||
rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho āvuso, pañc'upādāna-k-khandhā tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhātā.|| ||

Kathaṃ jānato pan'āyasmato||
kathaṃ passato imesu pañcasū'pādāna-k-khandhesu anupādāya āsavehi cittaṃ vimuttan ti?|| ||

Khīṇ'āsavassa, bhikkhave, bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa anuppattasadatthassa parikkhīṇa-bhava-saṃyojanassa samma-d-aññā vimuttassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||

— Rūpaṃ kho ahaṃ, āvuso,||
abalaṃ virāgaṃ anassāsikan viditvā ye rūpe upāyūpādānā [31] cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Vedanaṃ kho ahaṃ, āvuso,||
abalaṃ virāgaṃ anassāsikan viditvā ye vedanā upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Saññaṃ kho ahaṃ, āvuso,||
abalaṃ virāgaṃ anassāsikan viditvā ye saññā upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Saṅkhāre kho ahaṃ, āvuso,||
abalaṃ virāgaṃ anassāsikan viditvā ye saṅkhārā upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.

Viññāṇaṃ kho ahaṃ, āvuso,||
abalaṃ virāgaṃ anassāsikan viditvā ye viññāṇe upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Evaṃ kho me āvuso,||
jānato evaṃ passato imesu pañcasū'pādāna-k-khandhesu anupādāya āsavehi cittaṃ vimuttan ti.|| ||

Tassa bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ.|| ||

Sādhūti bhāsitaṃ abhinan'ditvā anumo-ditvā uttariṃ pañho pucchitabbo:|| ||

Chaḷ-y'imā āvuso,||
dhātuyo tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhatā.|| ||

Katamā cha?|| ||

Paṭhavī-dhātu||
āpo-dhātu||
tejo-dhātu||
vāyo-dhātu||
ākāsa-dhātu||
viññāṇa-dhātu.|| ||

Imā kho, āvuso, cha dhātuyo tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhatā.|| ||

Kathaṃ jānato pan'āyasmato kathaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttanti?|| ||

Khīṇ'āsavassa, bhikkhave, bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa anupattasadatthassa parikkhīṇa-bhava-saṃyojanassa samma-d-aññā vimutassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||

Paṭhavī-dhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca paṭhavī-dhātunissitaṃ attāṇaṃ.|| ||

Ye ca paṭhavī-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Āpo-dhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca āpo-dhātunissitaṃ attāṇaṃ.|| ||

Ye ca āpo-dhātuunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi.|| ||

Tejo-dhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca tejo-dhātunissitaṃ attāṇaṃ.|| ||

Ye ca tejo-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi.|| ||

Vāyo-dhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca vāyo-dhātunissitaṃ attāṇaṃ.|| ||

Ye ca vāyo-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi.|| ||

Ākāsadhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca ākāsa-dhātunissitaṃ attāṇaṃ.|| ||

Ye ca ākāsa-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi.|| ||

Viññāṇadhātuṃ kho ahaṃ, āvuso,||
na attato upagacchiṃ,||
na ca viññāṇadhātunissitaṃ attāṇaṃ.|| ||

Ye ca viññāṇadhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi.|| ||

Evaṃ kho me āvuso,||
jānato evaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttan ti.|| ||

Tassa, bhikkhave, bhikkhuno Sādhūti bhā- [32] sitaṃ abhinanditabbaṃ anumoditabbaṃ.|| ||

Sādhūti bhāsitaṃ abhinan'ditvā anumo-ditvā uttariṃ pañho pucchitabbo:|| ||

Cha kho pan'imāni āvuso,
ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhātāni.|| ||

Katamāni cha?|| ||

Cakkhuṃ c'eva rūpā ca,||
sotaṃ ca saddā ca,||
ghānaṃ ca ghandhā ca,||
jivhā ca rasā ca,||
kāyo ca phoṭṭhabbā ca,||
mano ca dhammā ca.|| ||

Imāni kho, āvuso,||
cha ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā Sammā-Saṃ-Buddhena sammad akkhātāni.|| ||

Kathaṃ jānato pan'āyasmato kathaṃ passato imesu chasu ajjhattikāni bāhirāni āyatanesu anupādāya āsavehi cittaṃ vimuttan ti?|| ||

Khīṇ'āsavassa, bhikkhave,||
bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa ||
anupattasadatthassa parikkhīṇa-bhava-saṃyojanassa||
samma-d-aññā vimuttassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||

Cakkhusmiṃ āvuso,||
rūpe cakkhu-viññāṇe||
cakkhu-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Sotasmiṃ āvuso,||
sadde sota-viññāṇe||
sota-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Ghānasmiṃ āvuso,||
gandhe ghāna-viññāṇe||
ghāna-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Jivhāya āvuso,||
rase jivhā-viññāṇe||
jivhā-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Kāyasmiṃ āvuso,||
phoṭṭhabbe kāya-viññāṇe||
kāya-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Manasmiṃ āvuso,||
dhamme mano-viññāṇe||
mano-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi.|| ||

Evaṃ kho me, āvuso,||
jānato evaṃ passato imesu chasu ajjhattikāni bāhirāni āyatanesu anupādāya āsavehi cittaṃ vimuttan ti.|| ||

Tassa bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ.|| ||

Sādhūti bhāsitaṃ abhinan'ditvā anumo-ditvā uttariṃ pañho pucchitabbo:|| ||

Kathaṃ jānato pan'āyasmato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṃkāramamiṅkāramān-ā-nusayā susamūhatā ti?|| ||

[33] Khīṇ'āsavassa bhikkhave, bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa anuppattasadatthassa parikkhīṇa-bhava-saṃyojanassa samma-d-aññā vimuttassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||

'Pubbe kho ahaṃ, āvuso, agāriya-bhūto samāno aviddasu ahosiṃ.|| ||

Tassa me Tathāgato vā Tathāgata-sāvako vā dhammaṃ desesi.|| ||

Tāhaṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhiṃ.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhiṃ:|| ||

Sambādho ghārāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā||
ekanta-paripuṇṇaṃ||
ekanta-parisuddhaṃ||
saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan'nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti.|| ||

So kho ahaṃ, āvuso,||
aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya,||
appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya,||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ.|| ||

So evaṃ pabba-jito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato ahosiṃ,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī vihāsiṃ.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato ahosiṃ.||
Dinnādāyī dinna-pāṭikaṅkhī athenena sucibhūtena attanā vihāsiṃ.|| ||

Abrahma-cariyaṃ pahāya brahma-cārī ahosiṃ ārā-cārī||
virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato ahosiṃ,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato ahosiṃ,||
ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā||
sahitānaṃ vā anuppadātā||
samagg'ārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosiṃ.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosiṃ,||
yā sā vācā neḷā kaṇṇasukhā [34] pemaṇīyā hadayaṃgamā porī bahu-jana-kantā bahu-jana-manāpā tathā-rūpiṃ vācaṃ bhāsitā ahosiṃ.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato ahosiṃ,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī ,||
nidhāna-vatiṃ vācaṃ bhāsitā ahosiṃ kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

So bījagāmabhūta-gāmasamāramhā paṭivirato ahosiṃ.|| ||

Ekabbhattiko ahosiṃ ratt'ūparato,||
paṭivirato vikāla-bhojanā.|| ||

Naccagītavādita visukadassanā paṭivirato ahosiṃ.|| ||

Mālāgandhavilepanadhāraṇamaṇḍana vibhusanaṭṭhānā paṭivirato ahosiṃ.|| ||

Uccā-sayana-mahā-sayanā paṭivirato ahosiṃ.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Āmakadhañña paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Ajeḷaka-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Hatthigavāssa vaḷavapaṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato ahosiṃ.|| ||

Dūteyya pahinagaman-ā-nuyogā paṭivirato ahosiṃ.|| ||

Kaya-vikkayā paṭivirato ahosiṃ.|| ||

Tulā-kūṭakaṃsakuṭamānakuṭā paṭivirato ahosiṃ.|| ||

Ukkoṭanavañ cananikatisāciyogo paṭivirato ahosiṃ.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato ahosiṃ.|| ||

So santuṭṭho ahosiṃ kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamiṃ,||
samādāyeva pakkamiṃ.|| ||

Seyyathā pi nāma pakkhī sakuṇo yena yen'eva ḍeti,||
sapattabhārova ḍeti.|| ||

Evam eva kho ahaṃ āvuso,||
santuṭṭho ahosiṃ,||
kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamiṃ,||
samādāyeva pakkamiṃ.|| ||

So iminā ariyena sila-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedesiṃ.|| ||

So cakkhunā rūpaṃ disvā na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato'dhikaraṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya [35] paṭipajjiṃ,||
rakkhiṃ cakkhū'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjiṃ.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato'dhikaraṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjiṃ,||
rakkhiṃ sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjiṃ.|| ||

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato'dhikaraṇam enaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjiṃ,||
rakkhiṃ ghān'indriyaṃ,||
ghān'indriye saṃvaraṃ āpajjiṃ.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato'dhikaraṇam enaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjiṃ,||
rakkhiṃ jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjiṃ.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato'dhikaraṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjiṃ,||
rakkhiṃ kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjiṃ.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī ahosiṃ n-ā-nu-vyañjana-g-gāhī.|| ||

Yato'dhikaraṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjiṃ,||
rakkhiṃ man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjiṃ.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ avyāsekasukhaṃ paṭisaṃvedesiṃ.|| ||

So abhikkante paṭikkante sampajāna-kārī ahosiṃ.|| ||

Ālokite vilokite sampajāna-kārī ahosiṃ.|| ||

Sammiñjite pasārite sampajāna-kārī ahosiṃ.|| ||

Saṅghāṭīpattacīvaradhāraṇe sampajāna-kārī ahosiṃ.|| ||

Asite pīte khāyite sāyite sampajāna-kārī ahosiṃ.|| ||

Uccāra-passā-vakamme sampajākārī ahosiṃ.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī ahosi.|| ||

So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṃ sen'āsanaṃ bhajiṃ araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto
nisīdiṃ pallaṅkaṃ ābhujitvā,||
ujuṃ kāyaṃ paṇidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya||
vigātābhijjhena cetasā vihāsiṃ,||
abhijjhāya cittaṃ parisodhesiṃ.|| ||

vyāpāda-padosaṃ pahāya||
avyāpanna-citto vihāsiṃ sabbapānabhūtahit-ā-nukampī,||
vyāpāda-padosā cittaṃ parisodhesiṃ.|| ||

Thīna-middhaṃ pahāya||
vigata-thīna-middho vihāsiṃ āloka-saññī sato sampajāno,||
thīna-middhā cittaṃ parisodhesiṃ.|| ||

Uddhacca-kukkuccaṃ pahāya||
anuddhato vihāsiṃ ajjhattaṃ vūpasanta-citto,||
uddhacca-kukkuccā cittaṃ parisodhesiṃ.|| ||

Vici-kicchaṃ pahāya||
tiṇṇa-vici-kiccho vihāsiṃ akathaṃ-kathī kusalesu dhammesu,||
vicikicchāya cittaṃ parisodhesiṃ.|| ||

[36] So ime pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbalī-karaṇe||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ samādhi-jaṃ pitisukhaṃ dutiyaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ.|| ||

Yaṃ taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti taṃ tatiyaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhute kammanīye ṭhite āṇañjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmesiṃ.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃ dukkha-samudayo ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃ dukkha-nirodho ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃdukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Ime āsavā ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃ āsava-samudayo ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃ āsava-nirodho ti yathā-bhūtaṃ abbhaññāsiṃ,||
ayaṃ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Tassa me evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccittha,||
bhav'āsavā pi cittaṃ vimuccittha,||
avijj-ā-savā pi cittaṃ vimuccittha.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'ti abbhaññāsiṃ.|| ||

Evaṃ kho me āvuso,||
jānato evaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahaṃ-kāra-mamaṅkāra-mān-ā-nusayā susamūhatāti.|| ||

Tassa bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ.|| ||

Sādhūti bhāsitaṃ abhinan'ditvā anumo-ditvā evam assa vacanīyo:|| ||

'Lābhā no āvuso,||
su-laddhaṃ [37] no, āvuso,||
ye mayaṃ āyasmantaṃ tādisaṃ brahma-cāriṃ passāmā' ti.|| ||

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Chabbisodhana Suttaṃ


 

Contact:
E-mail
Copyright Statement