Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 119

Kāyagatā-Sati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[88]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ upaṭṭhāna-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi: acchariyaṃ āvuso,||
abbhutaṃ āvuso,||
yāvañ c'idaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena kāyagatā-sati bhāvitā bahulī-katā maha-p-phalā vuttā mahā-nisaṃsā'ti.|| ||

Ayaṃ ca h'idaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito yena upaṭṭhānasālā,||
ten'upasaṅkami.Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

kāya nu'ttha bhikkhave,||
etarahi kathāya sanni-sinnā kā ca pana vo antarā kathā vippakatā' ti.|| ||

[89] Idha bhante amhākaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ upaṭṭhāna-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayamattarākathā udapādi:|| ||

Acchariyaṃ āvuso,||
abbhutaṃ āvuso,||
yāvañ c'idaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena kāyagatā-sati bhāvitā bahulī-katā maha-p-phalā vuttā mahā-nisaṃsā'ti.|| ||

Ayaṃ no bhante antarā kathā vippakatā.|| ||

Atha Bhagavā anuppatto' ti.|| ||

Kathaṃ bhāvitā ca bhikkhave,||
kāyagatā-sati kathaṃ bahulī-katā maha-p-phalā hoti mahā-nisaṃsā:|| ||

Idha bhikkhave,||
bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So satova assasati,||
sato3 passasati.|| ||

Dīghaṃ vā assasanto dīghaṃ assasāmī' ti pajānāti.|| ||

Dīghaṃ vā passasanto dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto rassaṃ assasāmī' ti pajānāti,||
rassaṃ vā passasanto rassaṃ passasāmī' ti pajānāti.|| ||

Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati,||
sabba-kāya-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

Passa-m-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti sikkhati,||
passa-m-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu gacchanto vā gacchāmīti pajānāti.|| ||

Ṭhito vā ṭhitomhīti pajānāti.|| ||

Nisinno vā nisinnomhīti pajānāti.|| ||

Sayāno vā sayānomhīti pajānāti.|| ||

Yathā yathā vā panassa kāyo paṇihito hoti.|| ||

Tathā tathā naṃ pajānāti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

[90] Puna ca paraṃ bhikkhave,||
bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Ālokite vilokite sampajāna-kārī hoti.Sammiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhi-bhāve sampajāna-kārī hoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti: tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāvati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyan taṃ pūraṃ nāna-p-pakārassa asucino pacc'avekkhatī: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semahaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan' ti.|| ||

Seyyathā pi, bhikkhave,||
ubhato mukhā mūtoḷi pūrā nānā-vihitassa dhaññassa.|| ||

Seyyath'īdaṃ: sālīnaṃ vīhīnaṃ mūggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ,||
tam enaṃ cakkhumā puriso muñcitvā pacc'avekkheyya: ime sālī,||
ime vihī,||
ime muggā,||
ime māsā,||
ime tilā,||
ime taṇḍulā'ti.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyan taṃ pūraṃ nāna-p-pakārassa asucino pacc'avekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhamiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan' ti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti samādhiyati,||
evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

[91] Puna ca paraṃ bhikkhave,||
bhikkhu imam eva kāyaṃ yathā-ṭhitaṃ yathā-paṇihitaṃ dhātuso pacc'avekkhati: atthi imasmiṃ kāye paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātuti.|| ||

Seyyathā pi, bhikkhave,||
dakkho go-ghātako vā go-ghātakantevāsī vā gāviṃ vadhitvā cātu-m-mahā-pathe1 khilaso vibhajitvā3 nisinno assa,||
evam eva kho,||
bhikkhave,||
bhikkhu imam eva kāyaṃ yathā-ṭhitaṃ yathā-paṇihitaṃ dhātuso pacc'avekkhati: atthi imasmiṃ kāye paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu'ti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍaḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.|| ||

So imam eva kāyaṃ upasaṃharati: 'ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatīto'ti.

Tassa evaṃ appamattassa ātāpino pahitatssa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhataṃ kākehi vā khajja-mānaṃ kulalehi vā khajja-mānaṃ gijjhehi vā khajja-mānaṃ suvāṇehi vā khajja-mānaṃ sigālehi vā khajja-mānaṃ vividhehi vā pāṇakajātehi khajja-mānaṃ.|| ||

So imam eva kāyaṃ upasaṃharati: 'ayam pi kho kāyo evaṃ dhammo evaṃ-bhāvi etaṃ anatīto'ti.|| ||

Tassa evaṃ appamattassa ātāpito pahitatassa viharato ye geha-sitā sarasaṃkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

[92] Puna ca paraṃ bhikkhave,||
bhikkhu seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ atthika-saṅkhalikaṃ samaṃsa-lohitaṃ nahāru-sambandhaṃ.|| ||

So imam eva kāyaṃ upasaṃharati: 'ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatīto'ti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṃkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ atthika-saṅkhalikaṃ nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati: 'ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatīto'ti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṃkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ atthika-saṅkhalikaṃ nimmaṃsa-lohita-makkhitaṃ nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati: 'ayam pi kho kāyo Evaṃdhammo evaṃ-bhāvī etaṃ anatīto'ti.|| ||

Tassa evaṃ appamattassa ātāpino Pahitattassa viharato ye geha-sitā sarasaṃkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ atthika-saṅkhalikaṃ apagata-maṃsa-lohitaṃ nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati: 'ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatīto'ti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṃkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ aṭṭhikāni apagata-sambandhāni disāvidisāsu vikkhittāni aññena hatthatthikaṃ aññena pāda-ṭ-ṭhikaṃ aññena jaṅghatthikaṃ aññena ūra-ṭ-ṭhikaṃ.|| ||

Aññena kaṭa-ṭ-ṭhikaṃ aññena piṭṭhikaṇṭhakaṃ aññena sisakaṭāhaṃ so imam eva kāyaṃ upasaṃharati: ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatītoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni so imeva kāyaṃ upasaṃharati: ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatītoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ aṭṭhikāni puñjakitāni,||
tero-vassikāni,||
so imeva kāyaṃ upasaṃharati: ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatītoti.|| ||

Tassa evaṃ appamattassa Ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti. Puna ca paraṃ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍhitaṃ aṭṭhikāni pūtīni cuṇṇaka-jātāni,||
so imeva kāyaṃ upasaṃharati: ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatītoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi, bhikkhave,||
dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ sanneyya.|| ||

Sāssa nahānīyapiṇḍī snehānugatā snehaparetā santara-bāhirā phuṭṭhā snehena,||
na ca pagghariṇī.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṃ viveka-jena pīti-sukhena [93] abhisandeti,||
parisandeti,||
paripūreti,||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahiyantī.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu vitakka-vicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imeva kāyaṃ samādhijena pīti-sukhena abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi, bhikkhave,||
udaka-rahado gambhīro ubabhidodako,||
tassa nev'assa puratthimāya disāya udakassāya-mukhaṃ,||
na pacchi-māya disāya udakassāya-mukhaṃ5,||
na uttarāya disāya udakassāya-mukhaṃ,||
na dakkhiṇāya disāya udakassāya-mukhaṃ,||
devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya.|| ||

Atha kho tamhāva udaka-rahadā sītā vāridhārā ubabhijjitvā6 tam eva udaka-rahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa sītena vārinā apphuṭaṃ assa.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṃ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa virato ye geha-sitā sarasasaṅkappā te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīditi,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,||
sukhañca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti,||
taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti,||
Seyyathā pi bhikkhave,||
uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto [94] nimuggaposinī.|| ||

Tāni yāva ca aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni.|| ||

Nāssa kiñci sabbā-vataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.|| ||

Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Seyyathā pi, bhikkhave,||
puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṃ assa.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa tiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Tassa evaṃ appamattassa ātāpito pahitattassa viharato ye geha-sitā sarasaṅkappā te pahiyanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi kho bhikkhave,||
bhikkhu kāyagataṃ satiṃ bhāveti.|| ||

Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā antogadhā tassa1 kusalā dhammā ye keci vijjā-bhāgiyā.|| ||

Seyyathā pi, bhikkhave,||
yassa kassaci mahā-samuddo cetasā phuṭo,||
antogadhā .Tassa1 kunnadiyo yā kāci samudd'aṅgamā.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā antogadhā tassa kusalā dhammā ye keci vijjā-bhāgiyā.|| ||

Yassa kassaci bhikkhave,||
bhikkhuno kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ,||
labhati tassa māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
puriso garukaṃ silāgulaṃ allamattikāpuñje pakkhipeyya,||
taṃ kim maññatha bhikkhave,||
api nu taṃ garukaṃ silāgulaṃ allamattikāpuñje labhetha otāranti.|| ||

"Evaṃ bhante" ti.|| ||

[95] Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
sukkhaṃ kaṭṭhaṃ koḷāpaṃ,||
atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi1.|| ||

Tejo pātu-karissāmīti2.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ adāya abhimatthento aggiṃ abhinibbatteyya tejo pātu-kareyyāti.|| ||

"Evaṃ bhante" ti.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
udaka-maṇiko ritto tucjo ādhāre ṭhapito,||
atha puriso āgaccheyya udakabhāraṃ ādāya.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so puriso labhetha udakassa nikkhepananti.|| ||

"Evaṃ bhante" ti.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.|| ||

Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā,||
na tassa labhati māro otāraṃ,||
na tassa labhati māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,puriso lahukaṃ suttaguḷaṃ sabbasāra-maye aggalaphalake pakkhipeyya.|| ||

Taṃ kim maññatha,||
bhikkhave,||
api nu so puriso taṃ lahukaṃ suttaguḷaṃ sabbasāra-maye aggalaphalake labhetha otāranti.|| ||

No h'etaṃ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
allaṃ kaṭṭhaṃ sasnehaṃ,||
atha puriso āgaccheyya uttarāṇi ādāya aggiṃ abhinibbattesasāmi tejo pātu-karissāmiti.|| ||

Taṃ [96] kim maññatha,||
bhikkhave,||
api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātu-kareyyāti.|| ||

No h'etaṃ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
udaka-maṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito,||
atha puriso āgaccheyya udakabhāraṃ ādāya.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so puriso labhetha udakassa nikkhepananti.|| ||

No h'etaṃ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagato sati bhāvitā bahulī-katā,||
na tassa labhati māro otāraṃ,||
na tassa labhati māro ārammaṇaṃ.|| ||

Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṃ abhininnāmeti abhiññā sacchi-kiriyāya.|| ||

Tatra tatrave sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

Seyyathā pi, bhikkhave,||
udaka-maṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito,||
tam enaṃ balavā puriso yato yato āvajjeyya,||
āgaccheyya udakanti.|| ||

[97] Evaṃ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṃ abhininnāmeni abhiññā sacchi-kiriyāya.|| ||

Tatra tatrava sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

Seyyathā pi, bhikkhave,||
same bhūmibhāge caturassā pokkharaṇi assa āḷibaddhā pūrā udakassa samatittikā kākapeyyā.|| ||

Tam enaṃ balavā puriso yato yato āḷiṃ muñceyya,||
āgaccheyya udakanti.|| ||

"Evaṃ bhante" ti.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṃ abhininnāmeti abhiññā sacchi-kiriyāya.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

Seyyathā pi, bhikkhave,||
su-bhūmiyaṃ cātu-m-mahā-pathe ājañña-ratho yutto assa ṭhito odhasta-patodo.|| ||

Tam enaṃ dakkho yogg-ā-cariyo assa-damma-sārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yen'icchakaṃ yad'icchakaṃ sāreyyāpi paccāsāreyyāpi evam eva kho,||
bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṃ abhininnāmeti abhiññā sacchi-kiriyāya,||
tatra tatr'eva sakkhi bhabbataṃ pāpuṇāti sati sati ayatane.|| ||

Kāyagatāya bhikkhave,||
satiyā āsevitāya bhāvitāya bahulī-katāya yānikatāya vatthu-katāya anuṭṭhitāya parivītāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhā.|| ||

Katame dasa?|| ||

Arati-ratisaho hoti,||
na ca taṃ arati sahati,||
uppannaṃ aratiṃ abhibhuyya viharati,||
bhaya-bheravasaho hoti,||
na ca taṃ bhaya-bheravaṃ sahati,||
uppannaṃ bhaya-bheravaṃ ahibhuyya viharati,||
khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavāt'ātapasiriṃsapa samphassānaṃ duruttānaṃ durāgatānaṃ vacana-pathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsaka-jātiko hoti.|| ||

Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ [98] nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ1 pacc'anubhoti.|| ||

Eko pi hutvā bahudhā hoti.|| ||

Bahudhāpi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati Seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjanimmujjaṃ karoti Seyyathā pi udake.|| ||

Udake pi abhijja-māne.|| ||

Gacchati Seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati Seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃmahiddhike evaṃmah-ā-nubhāve pāṇinā parimasati parimajjati.|| ||

Yāva Brahma-lokāpi kāyena vasaṃ vatteti.|| ||

Dibbāya sota-dhātuyā visuddhāyā atikkanta-mānusikāya ubho sadde suṇāti: dibbe ca mānuse ca ye dūre santike ca.|| ||

Parasattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti.|| ||

Vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittanti pajānāti.|| ||

Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti.|| ||

Vīta-dosaṃ vā vīta-dosaṃ cittanti pajānāti.|| ||

Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti.|| ||

Vīta-mohaṃ vā cittaṃ vitamohaṃ cittanti pajānāti.|| ||

Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti.|| ||

Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti.|| ||

Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti.|| ||

Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.|| ||

Sauttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajānāti.|| ||

Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.|| ||

Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti.|| ||

Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti.|| ||

Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.|| ||

Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ: [99] ekam pi jātiṃ dve pi jātiyo Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo visampi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evamahāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādī2,||
tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evamahāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idhupapanno'ti,||
iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Kāyagatāya bhikkhave,||
satiyā āsevitāya bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhāti.|| ||

Idam avoca Bhagavā.|| ||

Attamānā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Kāyagatā-Sati Suttaṃ


 

Contact:
E-mail
Copyright Statement