Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 126

Bhūmija Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[138]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
Veḷuvane Kalandakanivāpe.|| ||

Atha kho āyasmā bhūmijo pubbaṇha-samayaṃ nivāsetvā pattacīvaramādāya yena jayasenassa rāja Kumārassa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññattena āsane nisīdi.|| ||

Atha kho jayaseno rāja-kumāro yen'āyasmā bhūmijo ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā bhūmijena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā eka-m-antaṃ nisīdī.|| ||

Eka-m-antaṃ nisinno kho jayaseno rāja-kumāro āyasmantaṃ bhūmijaṃ etad avoca: santi bo bhūmija.|| ||

Eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: āsañ ce pi karitvā brahamcariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāyāti.|| ||

Idha bhoto bhūmijassa Satthā kiṃvādī kimakkhāyī' ti?|| ||

Na kho me taṃ rāja-kumāra,||
Bhagavato sammukhā sutaṃ,||
sammukhā paṭiggahitaṃ.|| ||

Ṭhānañ ca kho etaṃ vijjati yaṃ Bhagavā evaṃ vyākareyya: āsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya anāsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa [139] adhigamāya.|| ||

Anāsañ ce pi karitvā yoniyo Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāyāti.|| ||

Na kho me taṃ rāja-kumāra,||
Bhagavato sammukhā sutaṃ,||
sammukhā paṭiggahitaṃ,||
ṭhānañca kho etaṃ vijjati,||
yaṃ Bhagavā evaṃ vyākareyyāti.|| ||

Sace kho bhoto bhūmijassa Satthā evaṃ-vādī evamakkhāyī,||
addhā bhoto bhūmijassa Satthā sabbesaṃ yeva puthusamaṇa-brāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti.|| ||

Atha kho jayaseno rāja-kumāro āyasmantaṃ bhūmijaṃ saken'eva thālipākena parivisi.|| ||

Atha kho āyasmā bhūmijo pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā bhūmijo Bhagavantaṃ etad avoca: 'idhāhaṃ bhante pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena jayasenassa rāja Kumārassa nivesanaṃ,||
ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā paññatte āsane nisīdiṃ.|| ||

Atha kho bhante jayaseno rāja-kumāro yenāhaṃ,||
ten'upasaṅkami.|| ||

Upasaṅkamitvā mama saddhiṃ1 sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho bhante,||
jayaseno rāja-kumāro maṃ etad avoca: 'santi bho bhūmija,||
eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino āsañ ce pi karitvā buhmacariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāyāti.|| ||

Idha bhoto bhūmijassa Satthā kiṃvādī kimakkhāyīti?|| ||

Evaṃ vutte ahaṃ bhante,||
jayasenaṃ rājakumāraṃ etad avocaṃ: 'na kho me taṃ rāja-kumāra,||
Bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ.|| ||

Ṭhānaṃ ca kho etaṃ vijjati,||
yaṃ Bhagavā evaṃ vyākareyya: 'āsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Sañ ce pi karitvā a-yoniso Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya,||
anāsañ ce pi karitvā yoniyo Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā yoniyo Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā yoniso Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāyā' ti.|| ||

Na kho me taṃ rāja-kumāra,||
Bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ.|| ||

Ṭhānañ ca kho etaṃ vijjati: yaṃ Bhagavā evaṃ vyākareyyāti.|| ||

Sace bhoto bhūmijassa Satthā evaṃ-vādī evaṃ-diṭṭhi addhā bhoto bhūmijassa Satthā sabbesaṃ yeva puthusamaṇa-brāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatī ti.|| ||

Kacci bhante,||
evaṃ puṭṭho evaṃ vyākaramāno vuttavādī c'eva Bhagavato homi,||
na ca Bhagavantaṃ abhūtena abbh'ācikkhāmī.|| ||

Dhammassa c'ānudhammaṃ vyākaromi.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āga-c-chatī ti.|| ||

[140] Taggha tvaṃ bhūmija,||
evaṃ puṭṭho evaṃ vyākaramāno vuttavādī c'eva me hoyi,||
na ca maṃ abhūtena abbh'ācikkhasi,||
Dhammassa c'ānudhammaṃ vyākarosi.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgacchati.|| ||

Ye hi keci bhūmija,||
samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso telatthiko telagavesī telapariyesanaṃ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
āsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ pī'eyya,||
abhabbo telassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākaritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
abhabbo telassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
abhabbo telassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
abhabbo telassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā1 bhūmija,||
telassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

[141] Taṃ kissa hetu?|| ||

Ayoni hesā1 bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñjeyya,||
āsañ ce pi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya,||
abhabbo khīrassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
abhabbo khīrassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
abhabbo khīrassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyaya,||
abhabbo khīrassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā bhūmija,||
khīrassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino te āsañ ce pi karitvā Brahma-cariyaṃ caranti.|| ||

Abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā1 bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso nonītatthiko nonīta2gavesī nonītapariyesanaṃ caramāno udakaṃ kalase āsiñcitvā manthena3 āviñjeyya,||
āsañ ce pi karitvā udakaṃ kalase āsiñcitvā matthena3 āviñjeyya,||
abhabbo nonītassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
abhabbo nonītassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
abhabbo nonītassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā udakaṃ kalase āsiñcitvā manthena āviñjeyya,||
abhabbo nonītassa adhigamāya.|| ||

Taṃ kissa hetu?

Ayoni hesā1 bhūmija,||
nonītassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino.|| ||

Te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya,||
taṃ kissa hetu: ayoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso aggatthiko aggigavesī aggipariyesanaṃ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ [142] ādāya abhimantheyya,||
āsañ ce pi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya,||
abhabbo aggissa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākaritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
abhabbo aggissa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
abhabbo aggissa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya,||
abhabbo aggissa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā bhūmija,||
aggissa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brahmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya,||
āsañca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
abhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Ayoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Ye ca kho keci bhūmija,||
samaṇā vā brāhmaṇā vā sammā-diṭṭhikā sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso telatthiko telagavesī telapariyesanaṃ caramāno tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
āsañ ce pi karitvā tilapiṭṭhīṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
bhabbo telassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
bhabbo telassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pi'eyya,||
bhabbo telassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
bhabbo telassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
telassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
[143] bhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ thanato āviñjeyya,||
āsañ ce pi karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya,||
bhabbo khīrassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā

Ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
bhabbo khīrassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pi'eyya,||
bhabbo khīrassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya,||
bhabbo khīrassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
khīrassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso nonītatthiko nonītagavesī nonītapariyesanaṃ caramāno dadhiṃ kalase āsiñcitvā manthena āviñjeyya,||
āsañ ce pi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya,||
bhabbo nonītassa adhigamāya.|| ||

Anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
bhabbo nonītassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pī'eyya,||
bhabbo nonītassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā dadhiṃ kalase āsiñcitvā manthena āviñjeyya,||
bhabbo nonītassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
nonītassa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brahmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino.|| ||

Te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya,||
taṃ kissa hetu: yoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Seyyathā pi bhūmija,||
puriso aggatthiko aggigavesī aggipariyesanaṃ caramāno sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya,||
bhabbo aggissa āsañ ce pi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya,||
bhabbo aggissa adhigamāya.|| ||

Anāsañ ce pi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ [144] uttarāṇiṃ ādāya abhimatteyya,||
bhabbo aggissa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya,||
bhabbo aggissa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
aggissa adhigamāya.|| ||

Evam eva kho bhūmija,||
ye hi keci samaṇā vā brahmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Nevāsaṃ nānāsañ ce pi karitvā Brahma-cariyaṃ caranti,||
bhabbā phalassa adhigamāya.|| ||

Taṃ kissa hetu?|| ||

Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||

Sace kho taṃ bhūmija,||
jayasenassa rāja Kumārassa imā catasso upamā paṭibhāseyyuṃ,||
anacchariyaṃ te jayaseno rāja-kumāro pasīdeyya.|| ||

Pasanno ca te pasannākāraṃ kareyyāti.|| ||

Kuto pana maṃ bhante,||
jayasenassa rāja Kumārassa imā catasso upamā paṭibhāsissanti.|| ||

Anacchariyā pubbe a-s-suta-pubbā,||
seyyathā pi Bhagavantanti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā bhūmijo Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Bhūmija Suttaṃ


 

Contact:
E-mail
Copyright Statement