Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 129

Bāla-Paṇḍita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[163]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

Bhadante ti te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

Tīṇimāni bhikkhave,||
bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.|| ||

Katamāni tīṇi: idha bhikkhave,||
bālo duccintitacintī ca hoti du-b-bhāsitabhāsī ca dukkaṭakammakārī ca.|| ||

No c'etaṃ bhikkhave,||
bālo duccintitacintī ca abhavissa du-b-bhāsitabhāsī ca dukkaṭakammakārī ca kena naṃ paṇḍitā jāneyyuṃ: bālo ayaṃ bhavaṃ a-sappuriso'ti yasmā ca kho bhikkhave,bālo duccintitacintī ca hoti du-b-bhāsitabhāsī ca dukkaṭakammakārī ca,||
tasmā naṃ paṇḍitā jānanti: bālo ayaṃ bhavaṃ a-sappurisoti.|| ||

Sa kho so bhikkhave,||
bālo tividhaṃ diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sace bhikkhave,||
bālo sabhāyaṃ vā nisinno hoti.|| ||

Rathiyāya1vā nisinno hoti.|| ||

Siṅghāṭake vā nisinno hoti.|| ||

Tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti sace bhikkhave,||
bālo pāṇ-ā-tipātī hoti.|| ||

Adinn'ādāyī hoti kāmesu micchā-cārī hoti musā-vādī hoti.|| ||

Surāmerayamajjapamādaṭṭhāyī hoti.|| ||

Tatra,||
bhikkhave,||
bālassa evaṃ hoti: yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti.|| ||

Saṅvijjante te ca dhammā mayi,||
ahañca tesu dhammesu sandissāmīti.|| ||

Idaṃ,||
bhikkhave,||
bālo paṭhamaṃ diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Puna ca paraṃ bhikkhave,||
bālo passati rājāno coraṃ āgucāriṃ gahetvā vividhā kamma-kāraṇā kārente: kasāhipi [164] tā'ente,||
vettehipi tā'ente,||
addhadaṇḍakehepi tā'ente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cirakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṃsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñvante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sīsaṃ chindante.|| ||

Tatra,||
bhikkhave,||
bālassa evaṃ hoti: yathā-rūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ|| ||

Gahetvā vividhā kamma-kāraṇā karonti: kasāhipi tā'enti.|| ||

Vettehipi tā'enti.|| ||

Addhadaṇḍakehipi tā'enti.|| ||

Hatthampi chindanti.|| ||

Pādampi chindanti.|| ||

Hatthapādampi chindanti.|| ||

Kaṇṇampi chindanti.|| ||

Nāsampi chindanti.|| ||

Kaṇṇanāsampi chindanti.|| ||

Bilaṅgathālikampi karonti.|| ||

Saṅkhamuṇḍikampi karonti.|| ||

Rāhumukhampi karonti.|| ||

Jotimālikampi karonti.|| ||

Hatthapajjotikampi karonti.|| ||

Cīrakavāsikampi karonti.|| ||

Eṇeyyakampi karonti.|| ||

Balisamaṃsikampi karonti.|| ||

Kahāpaṇakampi karonti.|| ||

Khārāpatacchikampi karonti.|| ||

Palighaparivattikampi karonti.|| ||

Palālapiṭṭhikampi karonti.|| ||

Tattena pi telena osiñcanti.|| ||

Sunakhehipi khādāpenti.|| ||

Jīvantampi sūle uttāsenti.|| ||

Asināpi sīsaṃ chindanti.|| ||

Saṅvijjante te ca dhammā mayi,||
ahañca tesu dhammesu sandissāmi.|| ||

Mañ ce pi rājāno ājāneyyuṃ mampi rājāno gahetvā vividhā kamma-kāraṇā kāreyyuṃ: kasāhipi tā'eyyuṃ.|| ||

Vettehipi tā'eyyuṃ.|| ||

Addhadaṇḍekehepi tā'eyyuṃ hatthampi chindeyyuṃ.|| ||

Pādampi chindeyyuṃ.|| ||

Hatthapādampi chindeyyuṃ.|| ||

Kaṇṇampi chindeyyuṃ.|| ||

Nāsampi chindeyyuṃ.|| ||

Kaṇṇanāsampi chindeyyuṃ.|| ||

Bilaṅgathālikampi kareyyuṃ.|| ||

Saṅkhamuṇḍikampi kareyyuṃ.|| ||

Rāhumukhampi kareyyuṃ.|| ||

Jotimālikampi kareyyuṃ.|| ||

Hatthapajjotikampi kareyyuṃ.|| ||

Erakavattikampi kareyyuṃ.Cīrakavāsikampi kareyyuṃ.|| ||

Eṇeyyakampi kareyyuṃ.|| ||

Balisamaṃsikampi kareyyuṃ.|| ||

Kahāpaṇakampi kareyyuṃ.|| ||

Khārāpatacchikampi kareyyuṃ.|| ||

Palighaparavattikampi kareyyuṃ.|| ||

Tattena pi telena osiñceyyuṃ.|| ||

Sunakhehipi khādāpeyyuṃ.|| ||

Jīvantampi sūle uttāseyyuṃ.|| ||

Asināpi sīsaṃ chindeyyunti.|| ||

Idam pi bhikkhave,||
bālo dutiyaṃ diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Puna ca paraṃ bhikkhave,||
bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya1vā semānaṃ yānissa pubbe pāpakāni kammāni katāni kāyena du-c-caritāni vācāya du-c-caritāni,||
manasā du-c-caritāni,||
tānissa tamhi samaye olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Seyyathā pi,||
bhikkhave, mahantānaṃ pabbatakuṭānaṃ chāyā sāyanaha-samayaṃ paṭhaviyā olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Evam eva kho bhikkhave,||
bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya1vā semānaṃ,||
yānissa pubbe pāpakāni [165] kammāni katāni kāyena du-c-caritāni vācāya du-c-caritāni manasā du-c-caritāni,||
tānissa tamhi olambanti,||
ajjho-lambanti,||
abhippalambanti,||
tatra bhikkhave bālassa evaṃ hoti: 'akataṃ vata me kalyāṇaṃ,||
akataṃ kusalaṃ,||
akataṃ bhīruttāṇaṃ.|| ||

Kataṃ pāpaṃ,||
kataṃ luddakaṃ,||
kataṃ kibbisaṃ.|| ||

Yā ca hoti akata-kalyāṇānaṃ akata-kusalānaṃ akat-abhīruttāṇānaṃ kata-pāpānaṃ kata-luddānaṃ kata-kibbisānaṃ gati.|| ||

Taṃ gati pecca gacchāmī' ti.|| ||

So socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Idam pi kho bhikkhave,||
bālo tatiyaṃ diṭṭhe'va dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sa kho so bhikkhave bālo kāyena du-c-caritaṃ caritvā vācāya du-c-caritaṃ caritvā manasā du-c-caritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya: 'ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpan' ti.|| ||

Nirayamevetaṃ1 sammā vadamāno vadeyya: ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpanti.|| ||

Yāvañ ci'daṃ bhikkhave,||
upamāpi na2 sukarā yāva dukkhā Nirayāti.|| ||

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: sakkā pana me bhante,* upamaṃ kātun ti?|| ||

Sakkā bhikkhūti Bhagavā avoca.|| ||

'seyyathā pi bhikkhu,||
coraṃ āgucāriṃ gahetvā raññe dasseyyuṃ: 'ayaṃ kho deva,||
coro āgucārī,||
imassa yaṃ icchasi,||
taṃ daṇḍaṃ paṇehī' ti.|| ||

Tam enaṃ rājā evaṃ vadeyya: 'gacchatha bho,||
imaṃ purisaṃ pubbaṇha-samayaṃ sattisatena hanathā' ti.|| ||

Tam enaṃ pubbaṇha-samayaṃ sattisatena haneyyuṃ.|| ||

Atha rājā majjhantikasamayaṃ evaṃ vadeyya: 'Ambho,||
kathaṃ so puriso' ti?|| ||

'Tath'eva deva jīvatī' ti.|| ||

Tam enaṃ rājā evaṃ vadeyya: 'gacchatha,||
bho,||
taṃ purisaṃ majjhantikasamayaṃ sattisatena hanathā' ti.|| ||

Tam enaṃ majjhantikasamayaṃ sattisatena haneyyuṃ.|| ||

Atha rājā sāyaṇha-samayaṃ evaṃ vadeyya: 'Ambho,||
kathaṃ so puriso' ti?|| ||

'Tath'eva deva jīvatī'ti,||
tam enaṃ rājā evaṃ vadeyya: 'gacchatha bho,||
taṃ purisaṃ sāyaṇha-samayaṃ sattisatena hanathā' ti.|| ||

Tam enaṃ sāyaṇha-samayaṃ [166] sattisatena haneyyuṃ.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so puriso tīhi sattisatena haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethā' ti?|| ||

Ekissāpi bhante,||
sattiyā haññamāno puriso tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha.|| ||

Ko pana vādo tīhi sattisatehīti.|| ||

Atha kho Bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi: 'taṃ kiṃ maññatha bhikkhave,||
katamo nu kho mahantaro,||
yo c'āyaṃ mayā paritto pāṇimatto pāsāṇo gahito,||
yo ca himavā pabba-tarājā' ti?|| ||

Appamatto kho ayaṃ bhante,||
Bhagavatā paritto pāṇimatto pāsāṇo gahito,||
himavantaṃ pabba-tarājānaṃ upanidhāya saṅkhampi na upeti,||
kalabhāgampi na upeti,||
upanidhimpi3 na upetī' ti.|| ||

Evam eva kho bhikkhave,||
yaṃ so puriso tīhi sattisatehi haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Taṃ nerayikassa dukkhassa4 upanidhāya saṅkhampi na upeti.|| ||

Kalabhāgampi na upeti.|| ||

Upanidhimpi na upeti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ1 karonti: tattaṃ ayokhīlaṃ hatthe gamenti.|| ||

Tattaṃ ayokhīlaṃ dutiye hatthe gamenti.|| ||

Tattaṃ ayokhīlaṃ pāde gamenti.|| ||

Tattaṃ ayokhīlaṃ dutiye pāde gamenti.|| ||

Tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā saṃvesetvā2 kuṭhārīhi tacchanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā uddhaṃ pādaṃ3 adho siraṃ gahetvā vāsīhi tacchanti so tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ taroti,||
yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā rathe yochetvā ādittāya paṭhaviyā sampajjalitāya sajoti-bhūtāya sārenti pi [167] paccāsārenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā mahattaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ āropenti pi oropenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti.|| ||

Yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajoti-bhūtāya.|| ||

So tattha pheṇuddehakaṃ paccati.|| ||

So tattha pheṇuddehakaṃ paccamāno sakim pi uddhaṃ gacchati.|| ||

Sakimpi adho gacchati.|| ||

Sakimpi tiriyaṃ gacchati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti yāva na taṃ pāpa-kammaṃ vyantī hoti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā mahāNiraye pakkhipanti.|| ||

So kho pana bhikkhave,||
mahāNirayo.|| ||

Catukkaṇṇo catudvāro vibhatto bhāgaso mito,||
Ayopākārapariyanto ayasā paṭikujjito.|| ||

Tassa ayomayā bhūmi jalitā tejasā yutā,||
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.|| ||

An-eka-pariyāyena pi kho ahaṃ bhikkhave,||
Nirayakathaṃ katheyyaṃ,||
yāvañ c'idaṃ bhikkhave,||
na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā Nirayāti.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā tiṇabhakkhā.|| ||

Te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṃ khādanti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā tiṇabhakkhā,||
assā goṇā gadrabhā ajā migā,||
ye vā pan'aññe pi keci tiracchāna-gatā pāṇā tiṇabhakkhā.|| ||

Sa kho so bhikkhave,||
bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattāṇaṃ saha-vyataṃ uppajjati ye te sattā tiṇabhakkhā.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā gūthabhakkhā,||
te dūrato va gūthagandhaṃ [168] ghāyitvā dhāvanti: 'ettha bhuñjissāma,||
ettha bhuñjissāmā' ti.|| ||

Seyyathā pi nāma brāhmaṇā āhutigandhena dhāvanti: 'ettha bhuñjissāma,||
ettha bhuñjissāmā' ti.|| ||

Evam eva kho bhikkhave,||
santi tiracchāna-gatā pāṇā gūthabhakkhā,||
te dūrato va ghāyitvā dhāvanti: ettha bhuñjissāma,||
ettha bhuñjissāmāti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā gūthabhakkhā: kukkuṭā sukarā soṇā sigālā,||
ye vā pan'aññe pi keci tiracchāna-gatā pāṇā gūthabhakkhā.|| ||

Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattāṇaṃ saha-vyataṃ uppajjati ye te sattā gūthabhakkhā.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti: kīṭā pulavā gaṇḍuppādi,||
ye vā pan'aññe pi keci tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||

Sa kho so bhikkhave,||
bālo pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattāṇaṃ saha-vyataṃ uppajjati,||
ye te sattā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti: macchā kacchapā suṃsumārā2 ye vā pan'aññe pi keci tiracchāna-gatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti.|| ||

Sa kho so bhikkhave,||
bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattāṇaṃ saha-vyataṃ uppajjati,||
ye te sattā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti katame ca bhikkhave,||
tiracchāna-gatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti: ye te bhikkhave sattā pūti-macche vā jāyanti pūti-macche vā jīyanti pūti-macche vā mīyanti.|| ||

Pūtikuṇape vā jāyanti pūti-kuṇape jīyanti pūti-kuṇape mīyanti.|| ||

Pūtikummāse vā jāyanti pūti-kummāse jīyanti pūti-kummāse mīyanti.|| ||

Candanikāya vā jāyanti candanikāya vājīyanti candanikāya vā mīyanti.|| ||

Oligalle vā jāyanti oligalle vā jīyanti oligalle vā mīyanti.|| ||

Sa kho so bhikkhave,||
[169] bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattāṇaṃ saha-vyataṃ uppajjati ye te sattā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti.|| ||

An-eka-pariyāyena pi kho ahaṃ bhikkhave,||
tiracchāna-yonikathaṃ katheyyaṃ,||
yāvañ c'idaṃ bhikkhave,||
na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā tiracchānayonīti.|| ||

Seyyathā pi,||
bhikkhave,||
puriso ekacchiggaḷaṃ yugaṃ mahā-samudde pakkhipeyya,||
tam enaṃ puratthimo vāto pacchimena saṃhareyya.|| ||

Pacchimo vāto puratthimena saṃhareyya.|| ||

Uttaro vāto dakkhiṇena saṃhareyya dakkhiṇo vāto uttarena saṃhareyya.|| ||

Tatrāssa kāṇakacchapo,||
so vassa-satassa vassa-satassa accayena sakiṃ ummujjeyya.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyyāti?|| ||

|| ||

Yadi nu na1 bhante,||
kadācī karahaci dighassa addhuno accayenāti.|| ||

Khippataraṃ kho so bhikkhave,||
kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyya.|| ||

Ato dullabhatarāhaṃ bhikkhave manussattaṃ vadāmi sakiṃ vinipātagatena bālena.|| ||

Taṃ kissa hetu?|| ||

na hetthe bhikkhave,||
atthi Dhamma-cariyā sama-cariyā kusala-kiriyā puñña-kiriyā,||
añña-maññakhādikā ettha bhikkhave,||
vattati dubbala-khādikā.|| ||

Sa kho so bhikkhave,||
bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati.|| ||

Yāni tāni nīcakulāni: caṇḍālakulaṃ vā nesādakulaṃ vā veṇakulaṃ vā rathakārakulaṃ vā pukkusakulaṃ vā tathā-rūpe kule paccājāyati dalidde appanna-pāna-bhojane kasira-vuttike,||
yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho,||
kāṇo vā kuṇī vā khujjo vā pakkhahato vā,||
na lābhī annassa pānassa vatthassa [170] yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena du-c-caritaṃ carati vācāya du-c-caritaṃ carati manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā vācāya du-c-caritaṃ caritvā manasā du-c-caritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Seyyathā pi,||
bhikkhave,||
akkhadhutto paṭhamen'eva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṃ sāpateyyampi jīyetha uttarimpi anubandhaṃ3 niga-c-cheyya.|| ||

Appamattako so bhikkhave,||
kaliggaho yaṃ so akkhadhutto paṭhamen'eva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṃ sāpateyyampi jīyetha uttarimpi anubandhaṃ niga-c-cheyya.|| ||

Atha kho ayameva tato mahantataro kaliggaho: yaṃ so bālo kāyena du-c-caritaṃ caritvā vācāya du-c-caritaṃ caritvā manasā du-c-caritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ayam pi bhikkhave kevalaparipūrā bālabhumīti.|| ||

Tīṇimāni bhikkhave,||
paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni.|| ||

Katamāni tiṇi: idha bhikkhave,||
paṇḍito sucintitacintī ca hoti su-bhāsitabhāsī ca sukata-kammakārī ca.|| ||

No ce taṃ bhikkhave,||
paṇḍito sucintitacintī ca abhavissa su-bhāsitabhāsī ca sukata-kammakārī ca.|| ||

Kena naṃ paṇḍitā jāneyyuṃ paṇḍito ayaṃ bhavaṃ sappuriso' ti.|| ||

Yasmā ca kho bhikkhave,||
paṇḍito sucintitacintī ca hoti su-bhāsitabhāsī ca sukata-kammakārī ca tasmā naṃ paṇḍitā jānanti paṇḍito ayaṃ bhavaṃ sappuriso' ti.|| ||

Sa kho so bhikkhave,||
ayaṃ paṇḍito tividhaṃ diṭṭhe'va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sace bhikkhave paṇḍito sabhāya1 vā nisinno hoti,||
rathiyāya vā nisinno hoti.|| ||

Siṃghāṭake vā nisinno hoti.|| ||

Tatra ce jāno tajjaṃ tassāruppaṃ kathaṃ manteti.|| ||

Sāca bhikkhave,||
paṇḍito pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti kāmesu micchā-cārā [171] paṭivirato hoti musā-vādā paṭivirato hoti surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Tatra,||
bhikkhave,||
paṇḍitassa evaṃ hoti: yaṃ kho jāno tajjaṃ tassāruppaṃ kathaṃ manteti.|| ||

Saṅvijjanteva te dhammā mayi,||
ahañca tesu dhammesu sandissāmī' ti.|| ||

Idaṃ,||
bhikkhave,||
paṇḍito paṭhamaṃ diṭṭhe'va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Puna ca paraṃ bhikkhave,||
paṇḍito passati rājāno coraṃ āgucāriṃ gahetvā vividhā kamma-kāraṇā kārente.|| ||

Kasāhipi tā'ente vettehipi tā'ente,||
addhadaṇḍakehipi tā'ente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cīrakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṃsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñcante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sisaṃ chindante.|| ||

Tatra,||
bhikkhave,||
paṇḍitassa evaṃ hoti: yathā-rūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kamma-kāraṇā kārenti kasāhipi tā'enti.|| ||

Vettehipi tā'enti addhadaṇḍakehipi tā'ente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cīrakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṃsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñcante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sīsaṃ chindanti na te dhammā mayi saṃvijjanti,||
ahañca na tesu dhammesu sandissāmiti.|| ||

Idam pi bhikkhave paṇḍito dutiyaṃ diṭṭhe'va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Puna ca paraṃ bhikkhave,||
paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya2vā semānaṃ.|| ||

Yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni,||
tānissa tamhi samaye olambanti ajjho-lambanti abhippalambhanti.|| ||

Seyyathā pi,||
bhikkhave,||
mahantinaṃ3 pabbatakūṭānaṃ chāyā sāyanahhasamayaṃ paṭhaviyā olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Evam eva kho bhikkhave,||
paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya vā semānaṃ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni,||
tānissa tamhi samaye olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Tatra,||
bhikkhave,||
paṇḍitassa evaṃ hoti: 'akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ,||
kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ.|| ||

Yāvatā hoti akata-pāpānaṃ akata-luddānaṃ akata-kibbisānaṃ,||
kata-kalyāṇānaṃ kata-kusalānaṃ kata-bhīruttāṇānaṃ gati,||
taṃ gatiṃ pecca gacchāmi' ti.|| ||

So na socati,||
na kilamati.|| ||

Na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Idam pi bhikkhave,||
paṇḍito tatiyaṃ diṭṭhe'va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sa kho so bhikkhave,||
paṇḍito kāyena su-caritaṃ caritvā vācāya su-caritaṃ caritvā manasā su-caritaṃ caritvā kāyassa [172] bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Yaṃ kho taṃ bhikkhave,||
sammā vadamāno vadeyya'ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan' ti.|| ||

Saggameva taṃ sammā vadamāno vadeyya 'ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan' ti.|| ||

Yāvañ ci'daṃ bhikkhave,||
upamāpi na sukarā yāvasukhā saggāti.|| ||

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: sakkā,||
pana bhante,||
upamaṃ kātu'nti?|| ||

'Sakkā bhikkhū'ti Bhagavā avoca.|| ||

"seyyathā pi bhikkhu1,||
rājā cakka-vattī satta hi ratanehi samannāgato catūhi ca iddhihi,||
tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvedetī.|| ||

Katamehi sattahi:|| ||

Idha bhikkhu rañño khattiyassa muddhā-vasittassa tadah'uposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakka-ratanaṃ pātu-bhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbā-kāra-paripūraṃ.|| ||

Taṃ disvāna rañño khattiyassa muddhā-vasittassa evaṃ hoti: 'sutaṃ kho pana me taṃ: yassa rañño khattiyassa muddhā-vasittassa tadah'uposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakka-ratanaṃ pātu-bhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbā-kāra-paripūraṃ,||
so hoti rājā cakka-vattī.|| ||

Assaṃ nu kho ahaṃ rājā cakka-vattī' ti.|| ||

Atha kho bhikkhave,||
rājā khattiyo muddhā-vasitto uṭṭhāy āsanā2 vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakka-ratanaṃ abbhukkirati,||
'pavattatu bhavaṃ cakka-ratanaṃ,||
abhivijinātu bhavaṃ cakka-ratanan' ti.|| ||

Atha kho taṃ bhikkhave,||
cakka-ratanaṃ puratthimaṃ disaṃ pavattati,||
anu-d-eva rājā cakka-vattī saddhiṃ catur'aṅginiyā senāya.|| ||

Yasmiṃ kho pana bhikkhave,||
padese cakka-ratanaṃ patiṭṭhāti.|| ||

Tatra rājā cakka-vattī vāsaṃ upeti saddhiṃ catur'aṅginiyā senāya.|| ||

Ye kho pana [173] bhitakhave,||
puratthimāya disāya paṭirājāno,||
te rājānaṃ cakka-vattiṃ upasaṅkamitvā evam āhaṃsu: ehi kho mahārāja,||
svāgataṃ Mahārājā,||
sakante mahārāja,||
anusāsa Mahārājā' ti.|| ||

Rājā cakka-vatti evam āha: 'pāṇo na hantabbo,||
adinnaṃ nādātabbaṃ,||
kāmesu micchā na caritabbā,||
musā na bhāsitabbā,||
majjaṃ na pātabbaṃ,||
yathābhuttañ ca bhuñjathā' ti.|| ||

Ye kho pana bhikkhave,||
puratthimāya disāya paṭirājāno,||
na te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakka-ratanaṃ puratthimasamuddaṃ ajjhoga-hetvā pacc'uttaritvā dakkhiṇaṃ disaṃ pavattati.|| ||

Ye kho pana bhikkhave,dakkhiṇāya disāya paṭirājāno,||
te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakka-ratanaṃ dakkhiṇaṃ samuddaṃ ajjhoga-hetvā pacc'uttaritvā pacchimaṃ disaṃ pavattati.|| ||

Ye kho pana bhikkhave,||
pacchi-māya disāya paṭirājāno.|| ||

Te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakka-ratanaṃ pacchimaṃ samuddaṃ ajjhoga-hetvā,||
pacc'uttaritvā uttaraṃ disaṃ pavattati.|| ||

Anvadeva rājā cakka-vattī saddhiṃ catur'aṅginiyā senāya.|| ||

Yasmiṃ kho pana bhikkhave,||
padese cakka-ratanaṃ patiṭṭhāti.|| ||

Tatra rājā cakka-vattī vāsaṃ upeti saddhiṃ catur'aṅginiyā senāya.|| ||

Ye kho pana bhikkhave,||
uttarāya disāya paṭirājāno te rājānaṃ cakka-vattiṃ upasaṅkamitvā evam āhaṃsu: 'ehi kho mahārāja,||
svāgataṃ mahārāja,||
sakaṃ te mahārāja,||
anusāya mahārāja' ti.|| ||

Rājā cakkavantī evam āha: 'pāṇo na hantabbo,||
adinnaṃ nādātabbaṃ,||
kāmesu micchā na caritabbā,musā na bhāsitabbā,||
majjaṃ na pātabbaṃ,||
yathābhuttañ ca bhuñjathā' ti.|| ||

Ye kho pana bhikkhave,||
uttarāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā bhavanti.|| ||

Atha kho taṃ bhikkhave,||
cakka-ratanaṃ samuddapariyan taṃ paṭhaviṃ abhivijīnitvā tam eva rāja-dhāniṃ paccāgantvā rañño cakka-vattissa ante puradvāre akkhāhataṃ maññe tiṭṭhati,||
rañño cakka-vattissa antepuradvāraṃ upasobhayamānaṃ.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ cakka-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave,||
rañño cakka-vattissa hatthi-ratanaṃ pātu-bhavati sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho1 nāga-rājā.|| ||

Taṃ disvāna rañño cakka-vattissa cittaṃ pasiditi.|| ||

Bhaddakaṃ vata bho hatthiyānaṃ,||
sace damathaṃ upeyyā' ti.|| ||

Atha kho taṃ bhikkhave,||
[174] hatthi-ratanaṃ seyyathā pi nāma bhaddo hatthājānīyo dīgha-rattaṃ suparidanto,||
evam eva damathaṃ upeti.|| ||

Bhūta-pubbaṃ bhikkhave,||
rājā cakka-vattī tam eva hatthi-ratanaṃ vīmaṃsa-māno pubbaṇha-samayaṃ abhiruhitvā samuddapariyan taṃ paṭhaviṃ anusaṃyāyitvā tam eva rāja-dhāniṃ paccāgantvā pātarāsaṃ akāsi.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ hatthi-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave,rañño cakka-vattissa assa-ratanaṃ pātu-bhavati sabbaseto kākasīso2 muñjakeso iddhimā vehāsaṅgamo valāhako3 assa-rājā.|| ||

Disvāna rañño cakka-vattissa cittaṃ pasīditi: bhaddakaṃ vata bho assayānaṃ,||
sace damathaṃ upeyyā' ti.|| ||

Atha kho taṃ bhikkhave,||
assa-ratanaṃ seyyathā pi nāma bhaddo ass-ā-jānīyo dīgha-rattaṃ suparidanto,||
evam eva damathaṃ upeti.|| ||

Bhūta-pubbaṃ bhikkhave,||
rājā cakka-vattī tam eva assa-ratanaṃ vīmaṃsa-māno pubbaṇha-samayaṃ abhiruhitvā samuddapariyan taṃ paṭhaviṃ anusaṃyāyitvā tam eva rāja-dhāniṃ paccāgantvā pātarāsaṃ akāsi.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ assa-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave.|| ||

Rañño cakka-vattissa maṇi-ratanaṃ pātu-bhavati so hoti maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato tassa kho pana bhikkhave,||
rājā cakka-vatti tam eva maṇi-ratanaṃ vīmaṃsa-māno catur'aṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā ratt-andhakāra-timisāyaṃ pāyāsi.|| ||

Ye kho pana bhikkhave,||
samantā gāmā ahesuṃ,||
te tenobhāsena kammante payojesuṃ divāti mañña-mānā.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ maṇi-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave,||
rañño cakka-vattissa itthi-ratanaṃ pātu-bhavati abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā nātidīghā nātirassā nātikisā [175] nātithūlā nātikā'ī1 nāccodātā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ.|| ||

Tassa kho pana bhikkhave,||
itthi-ratanassa eva-rūpo kāya-samphasso hoti: seyyathā pi nāma tūla-picuno vā kappāsa-picuno vā tassa kho pana bhikkhave,||
itthi-ratanassa sīte uṇhāni gattāni honti.|| ||

Uṇhe sītāni gattāni honti.|| ||

Tassa kho pana bhikkhave,||
itthi-ratanassa kāyato candanagandho vāyati.|| ||

Mukhato uppalagandho vāyati.|| ||

Taṃ kho pana bhikkhave,||
itthi-ratanaṃ rañño cakka-vattissa pubb'uṭṭhāyinī hoti pacchā-nipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī.|| ||

Taṃ kho pana bhikkhave,||
itthi-ratanaṃ rājānaṃ cakka-vattiṃ manasāpi no aticarati,||
kuto pana kāyena.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ itthi-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave,||
rañño cakka-vattissa gahapati-ratanaṃ pātu-bhavati.|| ||

Tassa kamma-vipākajaṃ dibbaṃ cakkhuṃ pātu-bhavati,||
yena nidhiṃ passati sassāmikampi assāmikampi.|| ||

So rājānaṃ cakka-vattiṃ upasaṅkamtivā evam āha: appossukko tvaṃ deva hohi.|| ||

Ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī' ti.|| ||

Bhūta-pubbaṃ bhikkhave,||
rājā cakka-vattī tam eva gahapati-ratanaṃ vīmaṃsa-māno nāvaṃ abhiruhitvā majjheGaṅgāya nadiyā sotaṃ ogahetvā gahapati-ratanaṃ etad avoca: attho me gahapati hiraññasuvaṇṇenā' ti.|| ||

Tena hi mahārāja ekaṃ tīraṃ nāvā upetū' ti.|| ||

Idh'eva me gahapati,||
attho hiraññasuvaṇṇenā' ti.|| ||

Atha kho taṃ bhikkhave,||
gahapati-ratanaṃ ubhohi hatthehi udake omasitvā pūraṃ hirañña-suvaṇṇassa kumbhiṃ uddharitvā rājānaṃ cakka-vattiṃ evam āha2: alaṃ ettāvatā mahārāja,||
kataṃ ettāvatā mahārāja,||
pūjitaṃ ettāvatā Mahārājā' ti.|| ||

Rājā cakka-vattī evam āha: alaṃ ettāvatā gahapati,||
kataṃ ettāvatā gahapati,||
pūjitaṃ ettāvatā gahapatī' ti.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ gahapati-ratanaṃ pātu-bhavati.|| ||

Puna ca paraṃ bhikkhave,||
rañño cakka-vattissa parinā- [176] yakaratanaṃ pātu-bhavati.|| ||

Paṇḍito vyatto medhāvī paṭibalo rājānaṃ cakka-vattiṃ upa-ṭ-ṭh-ā-petabbaṃ3 upa-ṭ-ṭh-ā-petuṃ4apayāpetabbaṃ apayāpetuṃ.|| ||

Ṭhapetabbaṃ ṭhapetuṃ.|| ||

So rājānaṃ cakka-vattiṃ upasaṅkamitvā evam āha: appossukko tvaṃ deva hohi,||
ahaṃ anusāsissāmī' ti.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṃ parināya-karatanaṃ pātu-bhavati.|| ||

Rājā bhikkhave,||
cakka-vattī imehi sattahi ratanehi samannāgato hoti.|| ||

Katamāhi catūhi iddhīhi:|| ||

Idha, bhikkhave,||
rājā cakka-vattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato ativiya aññehi manussehi.|| ||

Rājā bhikkhave,||
cakka-vattī imāya paṭhamāya iddhiyā samannāgato hoti.|| ||

Puna ca paraṃ bhikkhave,||
rājā cakka-vattī dīghāyuko hoti cira-ṭ-ṭhitiko ativiya aññehi manussehi.|| ||

Rājā bhikkhave,||
cakka-vattī imāya dutiyāya iddhiyā samannāgato hoti.|| ||

Puna ca paraṃ bhikkhave,||
rājā cakka-vattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi.|| ||

Rājā bhikkhave,||
cakka-vattī imāya tatiyāya iddhiyā samannāgato hoti.|| ||

Puna ca paraṃ bhikkhave,||
rājā cakka-vattī brāhmaṇa-gahapatikānaṃ piyo hoti manāpo.|| ||

Seyyathā pi, bhikkhave,||
pitā puttānaṃ piyo hoti manāpo,||
evam eva kho,||
bhikkhave,||
rājā cakka-vattī,||
brāhmaṇa-gahapatikānaṃ piyo hoti manāpo.|| ||

Rañño pi bhikkhave,||
cakka-vattissa brāhmaṇa-gahapatikā piyā honti manāpā.|| ||

Seyyathā pi,||
bhikkhave,||
pituputtā piyā honti manāpā.|| ||

Evam eva kho bhikkhave,||
raññopi cakka-vattissa brāhmaṇa-gahapatikā piyā honti manāpā.|| ||

Bhūta-pubbaṃ bhikkhave,||
rājā cakka-vattī catur'aṅginiyā senāya uyyāna-bhūmiṃ niyyāsi.|| ||

Atha kho bhikkhave,||
brāhmaṇa-gahapatikā rājānaṃ cakka-vattiṃ upasaṅkamitvā evam āhaṃsu: 'ataramāno deva,||
yāhi,||
yathā taṃ mayaṃ cirataraṃ passeyyāmā' ti.|| ||

Rājā pi bhikkhave,||
cakka-vattī sārathiṃ āmantesi:

[177]Ataramāno sārathi,||
pesehi yathā maṃ brahmaṇa-gahapatikā cirataraṃ passeyyan' ti.|| ||

Rājā bhikkhave,||
cakka-vattī imāya catutthāya iddhiyā samannāgato hoti|| ||

Rājā bhikkhave,||
cakka-vattī imāhi catūhi iddhīhi samannāgato hoti.|| ||

Taṃ kiṃ maññatha,||
bhikkhave,||
api nu kho rājā cakka-vattī imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi,||
tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethāti.|| ||

Ekamekenāpi tena bhante,||
ratanena samannāgato rājā cakka-vattī tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha.|| ||

Ko pana vādo sattahi ratanehi catūhi ca iddhihīti.|| ||

Atha kho Bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi: 'taṃ kiṃ maññatha bhikkhave,||
katamo nu kho mahantataro: yo c'āyaṃ mayā paritto pāṇimatto pāsāṇo gahito,||
yo ca himavā pabba-tarājāti.|| ||

Appamattako ayaṃ bhante,||
Bhagavatā paritto pāṇimatto pāsāṇo gahito himavantaṃ pabba-tarājānaṃ upanidhāya saṅkhampi na upeti,||
kalahāgampi na upeti,||
upanidhimpi na upeti.|| ||

Evam eva kho bhikkhave,||
yaṃ rājā cakka-vattī sattahi ratanehi catūhi ca iddhīhi samannāgato tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Taṃ dibbassa sukhassa upanidhāya saṅkhampi na upeti,||
kalabhāgampi na upeti,||
upanidhimpi na upeti.|| ||

Sa kho so bhikkhave,||
paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati.|| ||

Yāni tāni uccākulāni khattiya-mahāsālakulaṃ vā brāhmaṇa-mahāsālakulaṃ vā gahapati-mahāsālakulaṃ vā,||
tathā-rūpe kule paccājāyati aḍḍhe mah-addhane mahā-bhoge pahūta-jāta-rūpa-rajate pahūtavitt-upakaraṇe pahūtadhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato.|| ||

Lābhī annassa pānassa vatthassa yānassa mālā-gandha vilepanassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

So [178] kāyena su-caritaṃ caritvā vācāya su-caritaṃ caritvā manasā su-caritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Seyyathā pi,||
bhikkhave,||
akkhadhutto paṭhamen'eva kaṭaggahena mahantaṃ bhoga-k-khandhaṃ adhigaccheyya,||
appamattako so bhikkhave,||
kaṭaggaho,||
yaṃ so akkhadhutto paṭhamen'eva kaṭaggahena mahantaṃ bhoga-k-khandhaṃ adhigaccheyya.|| ||

Atha kho ayameva tato mahantataro kaṭaggaho,||
yaṃ so paṇḍito kāyena su-caritaṃ caritvā vācāya su-caritaṃ caritvā manasā su-caritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ayaṃ bhikkhave,||
kevalaparipūrā paṇḍitabhūmīti.|| ||

Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Bāla-Paṇḍita Suttaṃ


 

Contact:
E-mail
Copyright Statement