Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 130

Deva-Dūta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][chlm][pts][ntbb][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Seyyathā pi, bhikkhave, dve agārā sadvārā,||
tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisante pi ni-k-khamante pi,||
anusañcarante pi anuvicarante pi.|| ||

Evam eva kho ahaṃ bhikkhave,||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kamm'ūpage satte pajānāmi.|| ||

Ime vata bhonto sattā kāya-sucaritena samannāgato vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā manussesu upapannā.|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyā-[179]naṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā petti-visayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā tiracchāna-yoniṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannāti.|| ||

3. Tam enaṃ bhikkhave, Nirayapālā nānā bāhāsu gahetvā Yamassa rañño dassen' ti.|| ||

Yaṃ deva, puriso ametteyyo apetteyyo asāmañño abrahmañño na kule jeṭṭhāpacāyī,||
imassa devo daṇḍaṃ paṇetūti.|| ||

4. Tam enaṃ bhikkhave, Yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati:||
'Amho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūta'nti?|| ||

So evam āha:||
'nāddasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:||
'amho purisa, na tvaṃ addasa manussesu daharaṃ kumāraṃ mandaṃ uttāna-seyyakaṃ sake muttakarīse palipannaṃ semāna'nti?|| ||

So evam āha:||
'addasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:||
'amho purisa, tassa te viññūssa sato mahallakassa na etad ahosi:||
'Aham pi kho'mhi jāti-dhammo jātiṃ anatīto,||
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā' ti?|| ||

So evam āha:||
'Nāham sakkhissaṃ bhante, pamādassaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:||
'amho purisa pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||

Taggha tvaṃ amho purisa,||
tathā karissanti yathā taṃ pamattaṃ.|| ||

Taṃ kho pana te etaṃ pāpaṃ kammaṃ n'eva mātarā kataṃ,||
na pitarā [180] kataṃ,||
na bhātarā kataṃ,||
na bhaginiyā kataṃ,||
na mitt-ā-maccehi kataṃ,||
na ñātisālohitehi kataṃ,||
na samaṇa-brāhmaṇehi kataṃ,||
na devatāhi kataṃ.|| ||

Tayāvetaṃ pāpaṃ kammaṃ kataṃ,||
tvaṃ yeva tassa vipākaṃ paṭisaṃvediyasī' ti.|| ||

5. Tam enaṃ bhikkhave, Yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati:||
'amho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtanti?|| ||

So evam āha:||
'nāddasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:||
'amho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā jātīyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitasiraṃ valitaṃ tilakāhatagatta'nti?|| ||

So evam āha:||
'addasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:||
'amho puriso, tassa te viññūssa.|| ||

Sato mahallakassa na etad ahosi:||
'Aham pi kho'mhi jarā dhammo jaraṃ anatīto,||
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā' ti?|| ||

So evam āha:||
'Nāham sakkhissaṃ bhante, pamādassaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:||
'amho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||

Taggha tvaṃ ambho purisa,||
tathā karissanti yathā taṃ pamattaṃ.|| ||

Taṃ kho pana te etaṃ pāpaṃ kammaṃ n'eva mātarā kataṃ,||
na pitarā kataṃ,||
na bhātarā kataṃ,||
na bhaginiyā kataṃ,||
na mitt-ā-maccehi kataṃ,||
na ñātisālohitehi kataṃ,||
na samaṇa-brāhmaṇehi kataṃ,||
na devatāhi kataṃ.|| ||

Tayā vetaṃ pāpaṃ kammaṃ kataṃ,||
tvaṃ yeva etassa vipākaṃ paṭisaṃvediyasī' ti.|| ||

6. Tam enaṃ bhikkhave, Yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati,||
samanugāhati||
samanubhāsati:|| ||

[181]Ambho purisa, na tvaṃ addasa,||
manussesu tatiyaṃ devadūtaṃ pātubhūtan' ti.|| ||

So evam āha:||
'nāddasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:||
'amho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷha-gilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānan' ti.|| ||

So evam āha:||
'addasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:||
'amho purisa, tassa te viññūssa.|| ||

Sato mahallakassa na etad ahosi:||
'Aham pi kho'mhi vyādhi-dhammo vyādhiṃ anatīto,||
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā' ti.|| ||

So evam āha:||
'Nāham sakkhissaṃ bhante, pamādassaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:||
'amho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||

Taggha tvaṃ amho purisa, tathā karissanti yathā taṃ pamattaṃ.|| ||

Taṃ kho pana te etaṃ pāpaṃ kammaṃ n'eva mātarā kataṃ,||
na pitarā kataṃ,||
na bhātarā kataṃ,||
na bhaginiyā kataṃ,||
na mitt-ā-maccehi kataṃ,||
na ñātisālohitehi kathaṃ,||
na samaṇa-brāhmaṇehi kathaṃ,||
na devatāhi kataṃ.|| ||

Tayā vetaṃ pāpaṃ kammaṃ kataṃ.|| ||

Tvaṃññevetassa vipākaṃ paṭisaṃvediyasī' ti.|| ||

7. Tam enaṃ bhikkhave, Yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati,||
samanugāhati,||
samanubhāsati:|| ||

'Amho purisa, na tvaṃ addasa manussesu catutthaṃ devadūtaṃ pātubhūtan' ti?|| ||

So evam āha:|| ||

'Nāddasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:|| ||

'Amho purisa, na tvaṃ addasa manussesu rājāno coraṃ āgucariṃ gahetvā vividhā kamma-kāraṇā kārente,||
— kasāhi pi tāḷente||
vettehi pi tāḷente||
addhadaṇḍakehi pi tāḷente||
hattham pi chindante||
pādam pi chindante||
hattha-pādam pi chindante||
kaṇṇam pi chindante||
nāsam pi chindante||
kaṇṇa-nāsam pi chindante||
bilaṅgathālikam pi karonte||
saṅkhamuṇḍikam pi| karonte||
rāhu-mukham pi karonte||
joti-mālikam pi karonte||
hattha-pajjotikam pi karonte||
eraka-vattikam pi karonte||
cīrakavāsikam pi karonte||
eṇeyyakam pi karonte||
balisamaṃ-sikam pi karonte||
kahāpaṇakam pi karonte||
kārāpatacchikam pi karonte||
palighapari-vattikam pi karonte||
palālapīṭhakam pi karonte||
tattena pi telena||
osiñcante sunakhehi pi khādāpente||
jīvantam pi sūle uttāsente||
asinā pi sīsaṃ chindante' ti?|| ||

— So evam āha:|| ||

'Addasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:|| ||

'Amho purisa, tassa te viññūssa||
sato mahallakassa na etad ahosi:|| ||

'Ye kira bho pāpakāni kammāni karonti||
te diṭṭhe'va dhamme eva-rūpā vividhā kamma-kāraṇā karīyanti||
kimaṅga pana [182] parattha handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā' ti.|| ||

So evam āha:|| ||

'Nāham sakkhissaṃ bhante, pamādassaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:|| ||

'Amho purisa pamādavatāya na kalyāṇam akāsi.|| ||

Kāyena vācāya manasā, taggha tvaṃ amho purisa,||
tathā karissanti yathā taṃ pamattaṃ.|| ||

Taṃ kho pana te etaṃ pāpaṃ kammaṃ n'eva mātarā kataṃ,||
na pitarā kataṃ,||
na bhātarā kataṃ,||
na bhaginiyā kataṃ,||
na mitt-ā-maccehi kataṃ,||
na ñātisālohitehi kataṃ,||
na samaṇa-brāhmaṇehi kataṃ,||
na devatāhi kataṃ.|| ||

Tayā vetaṃ pāpaṃ kammaṃ kataṃ.|| ||

Tvaññevetassa vipākaṃ paṭisaṃvediyasī' ti.|| ||

8. Tam enaṃ bhikkhave, Yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā pañcamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati:||
'amho purisa, na tvaṃ addasa manussesu pañcamaṃ devadūtaṃ pātubhūtan' ti.|| ||

So evam āha:||
'nāddasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:||
'amho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātan' ti.|| ||

So evam āha:||
'addasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:||
'amho purisa, tassa te viññussa sato mahallakassa na etad ahosi:||
'Aham pi kho'mhi maraṇa-dhammo maraṇaṃ anatīto,||
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā' ti.|| ||

So evam āha:||
'Nāham sakkhissaṃ bhante, pamādassaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave, Yamo rājā evam āha:||
'amho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||

Taggha tvaṃ amho purisa,||
tathā karissanti yathā taṃ pamattaṃ.|| ||

Taṃ kho na te etaṃ pāpaṃ kammaṃ n'eva mātarā kataṃ,||
na pitarā kataṃ,||
na bhātarā kataṃ,||
na bhaginiyā kataṃ,||
na mitt-ā-maccehi kataṃ,||
na ñātisālohitehi kataṃ,||
na samaṇa-brāhmaṇehi kataṃ,||
na devatāhi kataṃ,||
tayā ve taṃ pāpaṃ kammaṃ kataṃ.|| ||

Tvaññevetassa vipākaṃ paṭisaṃvediyasī' ti.|| ||

9. Tam enaṃ bhikkhave, Yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhi hoti.|| ||

10. Tam enaṃ bhikkhave Nirayapālā pañca-vidha-bandhanaṃ [183] nāma kāraṇaṃ karonti.|| ||

Tattaṃ ayokhīlaṃ hatthe gamenti,||
tattaṃ ayokhīlaṃ dutiye hatthe gamenti,||
tattaṃ ayokhīlaṃ pāde gamenti.|| ||

Tattaṃ ayokhīlaṃ dutiye pāde gamenti.|| ||

Tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

11. Tam enaṃ bhikkhave, Nirayapālā saṃvesetvā kuṭhārīhi tacchanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

12. Tam enaṃ bhikkhave, Nirayapālā uddhaṃ pādaṃ adho siraṃ gahetvā vāsīhi tacchanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

13. Tam enaṃ bhikkhave, Nirayapālā rathe yochetvā ādittāya paṭhaviyā sampajjalitāya sajoti-bhūtāya sārenti pi paccāsārenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

14. Tam enaṃ bhikkhave, Nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ āropenti pi oropenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

15. Tam enaṃ bhikkhave, Nirayapālā uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādttāya sampajjalitāya sajoti-bhūtāya.|| ||

So tattha pheṇuddehakaṃ paccati.|| ||

So tattha pheṇuddehakaṃ paccamāno sakim pi uddhaṃ gacchati,||
sakim pi adho gacchati,||
sakim pi tiriyaṃ gacchati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

16. Tam enaṃ bhikkhave, Nirayapālā MahāNiraye pakkhipanti.|| ||

So kho pana bhikkhave, mahāNirayo:|| ||

Catukkaṇṇo catudvāro vibhanto bhāgaso mito,||
Ayopākārapariyanto ayasā paṭikujjito.|| ||

Tassa ayomayā bhūmi jalitā tejasā yutā,||
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.|| ||

17. Tassa kho pana bhikkhave, MahāNirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchi-māya bhittiyā, paṭihaññati;||
pacchi-māya bhittiyā acci uṭṭhahitvā puratthimāya [184] bhittiyā paṭihaññati.|| ||

Uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati.|| ||

Dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati.|| ||

Heṭṭhā acci uṭṭhahitvā upari paṭihaññati.|| ||

Uparito acci uṭṭhahitvā heṭṭhā paṭihaññati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti.|| ||

Yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

18. Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahāNirayassa puratthimaṃ dvāraṃ avāpurīyati.|| ||

So tattha sīghena javena dhāvati.|| ||

Tassa sīghena javena dhāvato chavim pi ḍayhati, cammam pi ḍayhati,||
maṃsam pi ḍayhati,||
nahārum pi ḍayhati.|| ||

Aṭṭhīni pi sampadhūpāyanti.|| ||

Ubbhataṃ tādisameva hoti.|| ||

Yato ca kho so bhikkhave, bahusampatto hoti,||
atha taṃ dvāraṃ pithīyati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti.|| ||

Yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

Hoti kho so bhikkhave,||
samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahāNirayassa pacchīmaṃ dvāraṃ avāpurīyati.|| ||

Hoti kho so bhikkhave,||
sāmayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahāNirayassa uttaraṃ dvāraṃ avāpurīyati.|| ||

Hoti kho so bhikkhave,||
samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahāNirayassa dakkhiṇaṃ dvāraṃ avāpurīyati.|| ||

So tattha sīghena javena dhāvati.|| ||

Tassa sīghena javena dhāvato chavim pi ḍayhati,||
cammam pi ḍayhati,||
maṃsam pi ḍayhati,||
nahārum pi ḍayhati.|| ||

Aṭṭhīnipi sampadhūpāyanti.|| ||

Ubbataṃ tādisameva hoti.|| ||

Yato ca kho so bhikkhave, bahusampatto hoti.|| ||

Atha naṃ dvāraṃ pithīyati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

19. Hoti kho so bhikkhave,||
samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahāNirayassa puratthimaṃ dvāraṃ avāpurīyati.|| ||

So tattha sīghena javena dhāvati.|| ||

Tassa sīghena javena dhāvato chavim pi ḍayhati,||
cammam pi ḍayhati,||
maṃsam pi ḍayhati,||
nahārum pi ḍayhati.|| ||

Aṭṭhīni pi sampadhūpāyanti.|| ||

Ubbhataṃ tādisameva hoti.|| ||

So tena dvārena ni-k-khamati.|| ||

20. Tassa kho pana bhikkhave,||
MahāNirayassa samanan- [185] tarā sahitam eva mahanto Gūtha-Nirayo.|| ||

So tattha papatati tasmiṃ kho pana bhikkhave,||
gūthaNiraye sūcimukhā pāṇā chaciṃ chindanti.|| ||

Chaviṃ chetvā cammaṃ chindanti cammaṃ chetvā maṃsaṃ chindanti maṃsaṃ chetvā nahāruṃ chindanti.|| ||

Nahāruṃ chetvā aṭṭhiṃ chindanti.|| ||

Aṭṭhiṃ chetvā aṭṭhimiñjaṃ khādanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

21. Tassa kho pana bhikkhave,||
gūthaNirayassa samanantarā sahitam eva mahanto kukkulaNirayo.|| ||

So tattha papatati so tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

22. Tassa kho pana bhikkhave,||
kukkulaNirayassa samanantarā sahitam eva mahantaṃ simbalīvanaṃ uddhaṃ yojanamuggataṃ soḷasaṅgulakaṇṭakaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ,||
tattha āropenti pi oropenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

23. Tassa kho pana bhikkhave,||
simbalīvanassa samanantarā sahitam eva mahantaṃ asipattavanaṃ.|| ||

So tattha pavisati tassa vāteritāni pattāni patitāni hattham pi chindanti,||
pādam pi chindanti,||
hatthapādam pi chindanti.|| ||

Kaṇṇam pi chindanti,||
nāsam pi chindanti,||
kaṇṇanāsam pi chindanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

24. Tassa kho pana bhikkhave,||
asipattavanassa samanantarā sahitam eva mahatī khārodikā nadī.|| ||

So tattha papatati.|| ||

So tattha anusotam pi vuyhati.|| ||

Paṭisotam pi vuyhati.|| ||

Anusotapaṭisotam pi vuyhati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

25. Tam enaṃ bhikkhave,||
Nirayapālā baḷisena uddha- [186] ritvā thale patiṭṭhāpetvā evam āhaṃsu:||
'amho purisa, kiṃ icchasī' ti.|| ||

So evam āha:||
jighacchitosmī bhante' ti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā tattena,||
ayosaṅkunā mukhaṃ vivaritvā ādittena samapajjalitena sa-joti-bhūtena tattaṃ ohagu'aṃ mukhe pakkhipatanti ādittaṃ samapajjalitaṃ sa-joti-bhūtaṃ.|| ||

So tassa oṭṭham pi ḍayhati,||
mukham pi ḍayhati,||
kaṇṭham pi ḍayhati,||
uram pi ḍayhati,||
antam pi antaguṇam pi ādāya adhobhāgā ni-k-khamati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

26. Tam enaṃ bhikkhave,||
Nirayapālā evam āhaṃsu:||
'amho purisa, kiṃ icchasī' ti.|| ||

So evam āha:||
'pipāsitosmi bhante' ti.|| ||

Tam enaṃ bhikkhave,||
Nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sa-joti-bhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ.|| ||

Taṃ tassa oṭṭham pi ḍayhati,||
mukham pi ḍayhati,||
kaṇṭham pi ḍayhati,||
uram pi ḍayhati.|| ||

Antam pi antaguṇam pi ādāya adhobhāgā ni-k-khamati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpaṃ kammaṃ vyantī hoti.|| ||

27. Tam enaṃ bhikkhave,||
Nirayapālā puna mahāNiraye pakkhipanti.|| ||

28. Bhūta-pubbaṃ bhikkhave,||
Yamassa rañño etad ahosi:||
'ye kira bho loke pāpakāni akusalāni kammāni karonti,||
te eva-rūpā vividhā kamma-kāraṇā karīyanti.|| ||

Ahovatāhaṃ manussattaṃ labheyyaṃ.|| ||

Tathāgato ca loke upapa-j-jeyya arahaṃ Sammā Sambuddho.|| ||

Tañc'āhaṃ Bhagavantaṃ payirupāseyyaṃ,||
so ca me Bhagavā dhammaṃ deseyya,||
tassa c'āhaṃ Bhagavato dhammaṃ ājāneyyan' ti.|| ||

29. Taṃ kho pana ahaṃ bhikkhave,||
nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.|| ||

Api ca yad eva me sāmaṃ ñātaṃ,||
sāmaṃ diṭṭhaṃ,||
sāmaṃ viditaṃ||
— tam evāhaṃ vadāmī ti.|| ||

[187] 30. Idam avoca Bhagavā,||
idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Coditā devadūtehi ye pamajjanti mānavā,||
Te dīgha-rattaṃ socanti hinakāyūpagā narā.|| ||

Ye ca kho devadūtehi santo sappurisā idha,||
Coditā nappamajjanti ariya-Dhamme kudācanaṃ.|| ||

Upādāne bhayaṃ disvā jāti-maraṇa sambhave, Anupādā vimuccanti jāti-maraṇasaṅkhaye.|| ||

Te khema-p-pattā sukhino diṭṭha-dhamm-ā-bhinibbutā,||
Sabba-vera-bhayātītā sabba-dukkhaṃ upaccagunti.|| ||

Deva-Dūta Suttaṃ


 

Contact:
E-mail
Copyright Statement