Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa — 4. Vibhaṅga Vagga

Sutta 136

Mahā Kamma-Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[207]

[1][chlm][pts][than][than.2][nymo][upal][olds] Evaṃ me sutaṃ:

{1} Ekaṃ samayaṃ Bhagavā Rājagahe viharati,||
Veḷuvane, Kalandakanivāpe.|| ||

Tena kho pana samayen||
āyasmā Samiddhi||
arañña-kuṭikāyaṃ viharati.|| ||

{2} Atha kho Potali-putto paribbājako,||
jaṅghā-vihāraṃ,||
anucaṅkamamāno,||
anuvicaramāno,||
yen'āyasmā Samiddhi ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Samiddhinā||
saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā,||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho,||
Potali-putto paribbājako,||
āyasmantaṃ Samiddhiṃ etad avoca:|| ||

{3} "Sammukhā me taṃ, āvuso Samiddhi,||
samaṇassa Gotamassa sutaṃ,||
sammukhā paṭi-g-gahitaṃ:||
'Moghaṃ kāya-kammaṃ,||
moghaṃ vacī-kammaṃ,||
mano-kammam eva saccan' ti.|| ||

Atthi ca sā samāpatti||
yaṃ samāpattiṃ||
samāpanno na kiñci vediyatī" ti.|| ||

{4} "Mā evaṃ āvuso Potali-putta avaca!|| ||

Mā evaṃ āvuso Potali-putta avaca!|| ||

Mā Bhagavantaṃ abbhācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya:||
'Moghaṃ kāya-kammaṃ,||
moghaṃ vacī-kammaṃ,||
mano-kammam eva saccan' ti.|| ||

Atthi ca kho sā āvuso, samāpatti||
yaṃ samāpattiṃ||
samāpanno na kiñci vediyatī" ti.|| ||

{5} "Kiva ciraṃ pabba-jitosi āvuso, Samiddhī" ti?|| ||

"Na ciraṃ āvuso,||
tīṇi vassāni" ti.|| ||

"(Etthadāni mayaṃ there bhikkhu kiṃ vakkhāma,||
yatra hi nām'evaṃ navo bhikkhu||
satthāraṃ parira-k-khitabbaṃ maññissati?)|| ||

{6} Sañcetanikaṃ āvuso Samiddhi,||
kammaṃ katvā,||
kāyena,||
vācāya,||
manasā,||
kiṃ so vediyatī" ti.|| ||

{7} "Sañcetanikaṃ āvuso Potali-putta,||
kammaṃ katvā,||
kāyena,||
vācāya,||
manasā,||
dukkhaṃ so vediyatī" ti.|| ||

{8} Atha kho Potali-putto paribbājako||
āyasmato Samiddhissa bhāsitaṃ||
n'eva abhinandi||
na paṭikkosi||
anabhinanditvā||
a-p-paṭikkositvā||
uṭṭhāy āsanā pakkāmi.|| ||

 

§

 

{9} Atha kho āyasmā Samiddhi,||
acira-pakkante Potali-putte paribbājake,||
yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā [208] āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Samiddhi yāvatako ahosi Potali-puttena paribbājakena||
saddhiṃ kathā-sallāpo||
taṃ sabbaṃ āyasmato Ānandassa ārocesi.|| ||

Evaṃ vutte āyasmā Ānando āyasmantaṃ Samiddhiṃ etad avoca:|| ||

{10} "Atthi kho idaṃ āvuso Samiddhi, kathā-pābhataṃ||
Bhagavantaṃ dassanāya.|| ||

Āyām', āvuso Samiddhi,||
yena Bhagavā ten'upasaṅkameyyāma.|| ||

Upasaṅkamitvā||
etam atthaṃ Bhagavato āroceyyāma.|| ||

Yathā no Bhagavā vyākarissati,||
tathā naṃ dhāreyyāmā" ti.|| ||

"Evam āvuso" ti kho āyasmā Samiddhi āyasmato Ānandassa paccassosi.|| ||

{11} Atha kho āyasmā ca Ānando āyasmā ca Samiddhi yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Ānando yāvatako ahosi āyasmato Samiddhissa Potali-puttena paribbājakena||
saddhiṃ kathā sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

 

§

 

{12} Evaṃ vutte Bhagavā āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Dassanam pi kho ahaṃ, Ānanda,||
Potali-puttassa, paribbājakassa, nābhijānāmi,||
kuto pan'eva-rūpaṃ kathā-sallāpaṃ?|| ||

{13} Iminā ca Ānanda,||
Samiddhinā mogha-purisena||
Potali-puttassa paribbājakassa vibhajja||
vyākaraṇīyo pañho||
ekaṃsena vyākato" ti.|| ||

{14} Evaṃ vutte||
āyasmā Udāyī Bhagavantaṃ etad avoca:|| ||

"Sace pana bhante,||
āyasmatā Samiddhinā idaṃ sandhāya bhāsitaṃ,||
'Yaṃ kiñci vedayitaṃ||
taṃ dukkhasmin'" ti?|| ||

{5} Atha kho Bhagavā||
āyasmantaṃ Ānandaṃ||
āmantesi:|| ||

"Passa kho tvaṃ Ānanda,||
imassa Udāyissa mogha-purisassa ummaggaṃ?|| ||

Aññāsiṃ kho ahaṃ Ānanda,||
idān'ev'āyaṃ Udāyī mogha-puriso||
ummujjamāno a-yoniso||
ummujjissatī.|| ||

 

§

 

{16} Ādiso va, Ānanda,||
Potali-puttena, paribbājakena||
tisso vedanā pucchitā.|| ||

Sac'āyaṃ Ānanda,||
Samiddhi mogha-puriso||
[209] Potali-puttassa paribbājakassa evaṃ puṭṭho||
evaṃ vyākareyya:|| ||

{17} [1] 'Sañcetanikaṃ āvuso Potali-putta,||
kammaṃ katvā,||
kāyena,||
vācāya,||
manasā,||
sukha-vedaniyaṃ,||
sukhaṃ so vediyati.|| ||

{18} [2] Sañcetanikaṃ āvuso Potali-putta,||
kammaṃ katvā,||
kāyena,||
vācāya,||
manasā,||
dukkha-vedaniyaṃ,||
dukkhaṃ so vediyati|| ||

{19} [3] Sañcetanikaṃ āvuso Potali-putta,||
kammaṃ katvā,||
kāyena,||
vācāya,||
manasā,||
adukkha-m-asukha-vedaniyaṃ,||
adukkha-m-asukhaṃ so vediyatiti.|| ||

Evaṃ vyākaramāno kho Ānanda,||
Samiddhi mogha-puriso,||
Potali-puttassa paribbājakassa,||
sammā vyākareyya.|| ||

 

§

 

{20} Api c'Ānanda,||
ke ca añña-titthiyā paribbājakā||
bālā avyattā,||
ke ca Tathāgatassa mahā-kamma-vibhaṅgaṃ jānissanti,||
sace tumhe, Ānanda,||
suṇeyyātha Tathāgatassa mahā-kamma-vibhaṅgaṃ vibhajantassā" ti.|| ||

{21} "Etassa, Bhagavā, kālo!|| ||

Etassa, Sugata, kālo!|| ||

Yaṃ Bhagavā mahā-kamma-vibhaṅgaṃ vibhajeyya.|| ||

Bhagavato sutvā||
bhikkhu dhāressantī" ti.|| ||

{22} "Tena h'Ānanda,||
suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho āyasmā Ānando||
Bhagavato paccassosi.|| ||

 

§

 

{23} Bhagavā etad avoca:|| ||

"Cattāro me, Ānanda, puggalā||
santo saṃvijjamānā lokasmiṃ.|| ||

Katame cattāro?

{24} [1] Idh'Ānanda, ekacco puggalo||
idha pāṇātipātī hoti,||
adinnādāyī hoti,||
kāmesu micchācārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti.|| ||

So kāyassa bedā param maraṇā,||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

{25} [2] Idha pan'Ānanda, ekacco puggalo
idha pāṇātipātī hoti,||
adinnādāyī hoti,||
kāmesu micchācārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti.|| ||

So kāyassa bedā param maraṇā,||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

{26} [3] Idh'Ānanda, ekacco puggalo||
idha pāṇātipātā paṭivirato hoti,||
adinnādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā vācā paṭivirato hoti,||
[210] pharusā vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||

So kāyassa bedā param maraṇā,||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

{27} [4] Idha pan'Ānanda, ekacco puggalo||
idha pāṇātipātā paṭivirato hoti,||
adinnādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā vācā paṭivirato hoti,||
pharusā vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||

So kāyassa bhedā param maraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

 

§

 

{28} [1] Idh'Ānanda,||
ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,
appamādam anvāya,||
sammā manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte||
dibbena cakkhunā||
visuddhena atikkanta-mānusakena||
amuṃ puggalaṃ passati:|| ||

'Idha pāṇātipātiṃ adinnādāyiṃ kāmesu||
micchā-cāriṃ,||
musā-vādiṃ,||
pisunā vācaṃ,||
pharusā-vācaṃ,
sampha-p-palāpiṃ,||
anabhijjhāluṃ,||
vyāpanna-cittaṃ,||
micchā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passati,||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppannaṃ.'|| ||

{29} So evam āha:|| ||

'Atthi kira bho,||
pāpakāni kammāni,||
atthi du-c-caritassa vipāko,||
apāhaṃ puggalaṃ addasaṃ idha||
pāṇātipātiṃ adinnādāyiṃ kāmesu,||
micchā-cāriṃ,||
musā-vādiṃ,||
pisunā-vācaṃ,||
pharusā-vācaṃ,||
sampha-p-palāpiṃ,||
anabhijjhāluṃ,||
vyāpanna-cittaṃ,||
micchā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passāmi||
apāyaṃ||
duggatiṃ
vinipātaṃ
Nirayaṃ uppannan' ti.|| ||

{30} So evam āha:|| ||

'Yo kira bho pāṇātipātī adinnādāyī kāmesu,||
micchācārī,||
musā-vādī,||
pisunā-vācī,||
pharusā-vācī,||
sampha-p-palāpī,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
micchā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

{31} Iti so yad eva tassa sāmaṃ ñātaṃ||
sāmaṃ diṭṭhaṃ||
sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati:||
'Idam eva saccaṃ||
mogham aññan' ti.|| ||

{32} [2] Idh'Ānanda,||
ekacco samaṇo vā brāhmaṇo vā||
[211] ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,
appamādam anvāya,||
sammā manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte||
dibbena cakkhunā||
visuddhena atikkanta-mānusakena||
amuṃ puggalaṃ passati:|| ||

'Idha pāṇ-ā-tipātiṃ adinn'ādāyiṃ kāmesu
micchā-cāriṃ,||
musā-vādiṃ,||
pisunā vācaṃ,||
pharusā-vācaṃ,||
sampha-p-palāpiṃ,||
anabhijjhāluṃ,||
vyāpanna-cittaṃ,||
micchā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passati,
sugatiṃ saggaṃ lokaṃ uppannaṃ.|| ||

So evam āha:|| ||

'N'atthi kira bho,||
pāpakāni kammāni,||
n'atthi du-c-caritassa vipāko,||
apāhaṃ puggalaṃ addasaṃ idha||
pāṇ-ā-tipātiṃ adinnādāyiṃ kāmesu,||
micchā-cāriṃ,||
musā-vādiṃ,||
pisunā-vācaṃ,||
pharusā-vācaṃ,||
sampha-p-palāpiṃ,||
anabhijjhāluṃ,||
vyāpanna-cittaṃ,||
micchā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passāmi||
sugatiṃ saggaṃ lokaṃ uppannanti.|| ||

So evam āha:|| ||

'Yo kira bho pāṇ-ā-tipātī adinnādāyī kāmesu,||
micchācārī,||
musā-vādī,||
pisunā-vācī,||
pharusā-vācī,||
sampha-p-palāpī,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
micchā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

Iti so yad eva tassa sāmaṃ ñātaṃ||
sāmaṃ diṭṭhaṃ||
sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa1 abhinivissa voharati:||
'Idam eva saccaṃ||
mogha maññan' ti.|| ||

{33} [3] Idh'Ānanda,||
ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,
appamādam anvāya,||
sammā manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte||
dibbena cakkhunā||
visuddhena atikkanta-mānusakena||
amuṃ puggalaṃ [212] passati:|| ||

'Idha pāṇ-ā-tipātā paṭivirataṃ,||
adinn'ādānā paṭivirataṃ kāmesu,||
micchā-cārā paṭivirataṃ,||
musā-vādā paṭivirataṃ,||
pisunā vācā paṭivirataṃ,||
pharusā vācā paṭivirataṃ,||
sampha-p-palāpā paṭivirataṃ,||
anabhijjhāluṃ,||
avyāpanna-cittaṃ,||
sammā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passati,||
sugatiṃ saggaṃ lokaṃ upapannaṃ.|| ||

So evam āha:|| ||

'Atthi kira bho kalyāṇāni kammāni,||
atthi su-caritassa vipāko.|| ||

Apāhaṃ puggalaṃ addasaṃ idha pāṇ-ā-tipātā paṭivirataṃ,||
adinn'ādānā paṭivirataṃ kāmesu,||
micchā-cārā paṭivirataṃ,||
musā-vādā paṭivirataṃ,||
pisunā-vācā paṭivirataṃ,||
pharusā-vācā paṭivirataṃ,||
sampha-p-palāpā paṭivirataṃ,||
anabhijjhāluṃ,||
vyāpanna-cittaṃ,||
sammā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passāmi,||
sugatiṃ saggaṃ lokaṃ upapannan' ti.|| ||

So evam āha:|| ||

'Yo kira bho pāṇ-ā-tipātā paṭivirato,||
adinn'ādānā paṭivirato kāmesu,||
micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā,||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

Iti so yad eva tassa sāmaṃ ñātaṃ,||
sāmaṃ diṭṭhaṃ,||
sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati:||
'Idam eva saccaṃ,||
mogham aññan' ti.|| ||

{34} [4] Idh'Ānanda,||
ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,
appamādam anvāya,||
sammā manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte||
dibbena cakkhunā||
visuddhena atikkanta-mānusakena||
amuṃ puggalaṃ passati:|| ||

'Idha pāṇ-ā-tipātā paṭivirataṃ,||
adinnādānā paṭivirataṃ kāmesu,||
micchā-cārā paṭivirataṃ,||
musā-vādā paṭivirataṃ,||
pisunā vācā paṭivirataṃ,||
pharusā vācā paṭivirataṃ,||
sampha-p-palāpā paṭivirataṃ,||
anabhijjhāluṃ,||
avyāpanna-cittaṃ,||
sammā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā,||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ upapannaṃ.|| ||

So evam āha:|| ||

'N'atthi kira bho kalyāṇāni kammāni,||
n'atthi su-caritassa vipāko,||
apāhaṃ puggalaṃ addasaṃ idha||
pāṇātipātā paṭivirataṃ,||
adinn'ādānā paṭivirataṃ kāmesu,||
micchā-cārā paṭivirataṃ,||
musā-vādā paṭivirataṃ,||
pisunā vācā paṭivirataṃ,||
pharusā-vācā paṭivirataṃ,||
sampha-p-palāpā paṭivirataṃ,||
anabhijjhāluṃ,||
vyāpanna-cittaṃ,||
sammā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passāmi,||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ upapannan' ti.|| ||

So evam āha:

'Yo kira bho pāṇ-ā-tipātā paṭivirato,||
adinnādānā paṭivirato kāmesu,||
micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi.|| ||

Sabbo so kāyassa bhedā param maraṇā||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ uppajjati|| ||

Ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇan' ti.|| ||

Iti so yad eva tassa sāmaṃ ñātaṃ,||
sāmaṃ diṭṭhaṃ,||
sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati:||
'Idam eva saccaṃ,||
mogham aññan' ti.|| ||

 

§

 

{35} [1] Tatr'Ānanda,||
yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:|| ||

'Atthi kira bho,||
pāpakāni kammāni,||
atthi du-c-caritassa vipākoti.|| ||

Idam assa anujānāmi.|| ||

Yam pi so evam āha:|| ||

'Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesu,||
micchā-cāriṃ,||
musā-vādiṃ,||
pisunā-vāciṃ,||
pharusā-vāciṃ,||
sampha-p-palāpiṃ,||
anabhijjhāluṃ,||
avyāpanna-cittaṃ,||
sammā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passāmi,||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ upapannan' ti.|| ||

Idam pissa anujānāmi.|| ||

Yañ ca kho so evam āha:|| ||

'Yo kira bho pāṇ-ā-tipātī,||
adinnādāyī kāmesu,||
micchācārī,||
musā-vādī,||
pisunā-vācī,||
pharusā-vācī,||
sampha-p-palāpī,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā,||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ upapajjatī' ti.|| ||

[213] Idam assa nānujānāmi.|| ||

Yam pi so evam āha:|| ||

'Ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

Idam pissa nānujānāmi.|| ||

Yam pi so yad eva tassa||
sāmaṃ ñātaṃ||
sāmaṃ diṭṭhaṃ||
sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati,||
'Idam eva saccaṃ,||
mogham aññan' ti.|| ||

Idam pissa nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Aññathā hi Ānanda,||
Tathāgatassa mahā-kamma-vibhaṅge ñāṇaṃ hoti.|| ||

{36} [2] Tatr'Ānanda,||
yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:|| ||

'N'atthi kira bho,||
pāpakāni kammāni n'atthi du-c-caritassa vipāko' ti.|| ||

Idam assa nānujānāmi.|| ||

Yam pi kho so evam āha:|| ||

'Apāhaṃ puggalaṃ addasaṃ idha pāṇ-ā-tipātiṃ,||
adinn'ādāyiṃ kāmesu,||
micchā-cāriṃ,||
musā-vādiṃ,||
pisunā-vāciṃ,||
pharusā-vāciṃ,||
sampha-p-palāpiṃ,||
anabhijjhāluṃ,||
avyāpanna-cittaṃ,||
sammā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passāmi,||
sugatiṃ saggaṃ lokaṃ upapannan' ti.|| ||

Idam assa anujānāmi.|| ||

Yañ ca kho so evam āha:|| ||

'Yo kira bho pāṇātipātī,||
adinnādāyī kāmesu,||
micchācārī,||
musā-vādī,||
pisunā-vācī,||
pharusā-vācī,||
sampha-p-palāpī,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā,||
sugatiṃ saggaṃ lokaṃ upapajjatī' ti.|| ||

Idam assa nānujānāmi.|| ||

Yam pi so evam āha:|| ||

'Ye evaṃ jānanti,||
te sammā jānanti
ye aññathā jānanti,||
micchā tesaṃ ñāṇan' ti.|| ||

Idam pissa nānujānāmi.|| ||

Yam pi so yad eva tassa||
sāmaṃ ñātaṃ||
sāmaṃ diṭṭhaṃ||
sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati:||
'Idam eva saccaṃ||
mogham aññan' ti.|| ||

Idam pissa nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Aññathā hi Ānanda,||
Tathāgatassa mahā-kamma-vibhaṅge ñāṇaṃ hoti.|| ||

{37} [3] Tatr'Ānanda,||
yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:||
atthi kira bho kalyāṇāni kammāni,||
atthi su-caritassa vipākoti.|| ||

Idam assa anujānāmi.|| ||

Yam pi kho so evam āha:|| ||

'Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ,|
adinnādānā paṭivirataṃ kāmesu,|
micchā-cārā paṭivirataṃ,|
musā-vādā paṭivirataṃ,|
pisunā vācā paṭivirataṃ,|
pharusā vācā paṭivirataṃ,|
sampha-p-palāpā paṭivirataṃ,|
anabhijjhāluṃ,|
avyāpanna-cittaṃ,|
sammā-diṭṭhiṃ,|
kāyassa bhedā param maraṇā passāmi||
sugatiṃ saggaṃ lokaṃ upapannan' ti.|| ||

Idam pissa anujānāmi.|| ||

Yañ ca kho so evam āha:|| ||

'Yo kira bho pāṇ-ā-tipātā paṭivirato||
adinnādānā paṭivirato||
kāmesu micchā-cārā paṭivirato||
musā-vādā paṭivirato||
pisunā-vācā paṭivirato||
pharusā-vācā paṭivirato||
anabhijjhāluṃ avyapanna-cittaṃ||
sammā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapajjatī' ti.|| ||

Idam assa nānujānāmi.|| ||

Yam pi so evam āha:|| ||

[214] 'Ye evaṃ jānanti||
te sammā jānanti,||
ye aññathā jānanti||
micchā tesaṃ ñāṇan' ti.|| ||

Idam pissa nānujānāmi.|| ||

Yam pi so yad eva tassa||
sāmaṃ ñātaṃ,||
sāmaṃ diṭṭhaṃ,||
sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati:||
'Idam eva saccaṃ,||
mogham aññan' ti.|| ||

Idam pissa nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Aññathā hi Ānanda,||
Tathāgatassa mahā-kamma-vibhaṅge ñāṇaṃ hoti.|| ||

{38} [4] Tatr'Ānanda,||
yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:|| ||

'N'atthi kira bho kalyāṇāni kammāni,||
n'atthi su-caritassa vipāko' ti.|| ||

Idam assa nānujānāmi.|| ||

Yañ ca kho so evam āha:|| ||

'Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ,||
adinn'ādānā paṭivirataṃ,||
kāmesu micchā-cārā paṭivirataṃ,||
musā-vādā paṭivirataṃ,||
pisunā vācā paṭivirataṃ,||
pharusā vācā paṭivirataṃ,||
sampha-p-palāpā paṭivirataṃ,||
anabhijjhāluṃ,||
avyāpanna-cittaṃ,||
sammā-diṭṭhiṃ,||
kāyassa bhedā param maraṇā passāmi,||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ upapannan' ti.|| ||

Idam assa anujānāmi.|| ||

Yañ ca kho so evam āha:|| ||

"Yo kira bho pāṇātipātā paṭivirato,||
adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
anabhijjhāluṃ,||
avyapanna-cittaṃ,||
sammā-diṭṭhi,||
sabbo so kāyassa bhedā param maraṇā,||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ upapajjatī' ti.|| ||

Idam assa nānujānāmi.|| ||

'Yañ ca so kho evam āha:|| ||

'Ye evaṃ jānanti,||
te sammā jānanti,||
ye aññathā jānanti,||
micchā tesaṃ ñāṇanti.|| ||

Idam pissa nānujānāmi.|| ||

Yam pi so yad eva tassa,||
sāmaṃ ñātaṃ,||
sāmaṃ diṭṭhaṃ,||
sāmaṃ viditaṃ,||
tad eva tattha thāmasā parāmassa abhinivissa voharati:||
'Idam eva saccaṃ,||
mogham aññan' ti.|| ||

Idam pissa nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Aññathā hi Ānanda,||
Tathāgatassa mahā-kamma-vibhaṅge ñāṇaṃ hoti.|| ||

 

§

 

{39} [1] Tatr'Ānanda,||
yvāyaṃ puggalo idha pāṇātipātī,||
adinn'ādāyī kāmesu,||
micchācārī,||
musā-vādī,||
pisunā-vācī,||
pharusā-vācī,||
anabhijjhālū,||
avyapanna-cittaṃ,||
micchā-diṭṭhi,||
kāyassa bhedā param maraṇā,||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ uppajjati,||
pubbe vāssa taṃ kataṃ hoti||
pāpa-kammaṃ dukkha-vedaniyaṃ,||
pacchā vāssataṃ kataṃ hoti||
pāpa-kammaṃ dukkha-vedaniyaṃ,||
maraṇa-kāle vāssa hoti||
micchā-diṭṭhi samattā samādinnā.|| ||

Tena so kāyassa bhedā param maraṇā||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ uppajjati.|| ||

Yañ ca kho so idha pāṇ-ā-tipātī hoti,||
adinnādāyī hoti,||
kāmesu micchācārī hoti,||
musā-vādī hoti,||
pisunā-vācī hoti,||
pharusā-vācī hoti,||
anabhijjhālū hoti,||
avyapanna-cittaṃ micchā-diṭṭhi hoti,||
tassa diṭṭhe'va dhamme vipākaṃ paṭisaṃvedeti,||
upapajje vā,||
apare vā pariyāye.|| ||

{40} [2] Tatr'Ānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī kāmesu,||
micchācārī,||
musā-vādī,||
pisunā-vācī,||
pharusā-vācī,||
anabhijjhāluṃ,||
avyapanna-cittaṃ,||
micchā-diṭṭhi,||
kāyassa bhedā param maraṇāsugatiṃ,||
saggaṃ lokaṃ uppajjati,||
pubbe vāssa taṃ kataṃ hoti||
kalyāṇa-kammaṃ sukha-vedaniyaṃ,||
pacchā vāssa taṃ kataṃ hoti||
kalyāṇakammaṃ sukha-vedaniyaṃ,||
maraṇa-kāle vāssa hoti||
sammā-diṭṭhi samattā samādinnā,||
tena so kāyassa bhedā param maraṇā,||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Yañ ca kho so idha pāṇ-ā-tipātī hoti,||
adinnādāyī hoti,||
kāmesu micchācārī hoti,||
musā-vādī hoti,||
pisunā-vācī hoti,||
pharusā-vācī hoti,||
anabhijjhāluṃ hoti,||
avyapanna-cittaṃ,||
micchā-diṭṭhi hoti,||
tassa diṭṭhe'va dhamme vipākaṃ paṭisaṃvedeti,||
upapajje vā,||
apare vā,||
pariyāye.|| ||

{41} [3] Tatr'Ānanda,||
yvāyaṃ puggalo idha pāṇātipātā paṭivirato,||
adinn'ādānā paṭivirato kāmesu,||
micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
anabhijjhāluṃ,||
avyapanna-cittaṃ,||
sammā-diṭṭhi,||
kāyassa bhedā param maraṇā,||
sugatiṃ saggaṃ lokaṃ uppajjati,||
pubbe vāssa taṃ kataṃ hoti||
kalyāṇakammaṃ sukha-vedaniyaṃ,||
pacchā vāssa taṃ kataṃ hoti||
kalyāṇa-kammaṃ-sukha-vedaniyaṃ,||
maraṇa-kāle vāssa hoti||
sammā-diṭṭhi samattā samādinnā,||
tena so kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Yañ ca kho so idha pāṇ-ā-tipātā paṭivirato [215] hoti,||
adinnādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
anabhijjhāluṃ hoti,||
avyapanna-cittaṃ,||
sammā-diṭṭhi hoti,||
tassa diṭṭhe'va dhamme vipākaṃ paṭisaṃvedeti,||
upapajje vā,||
apare vā pariyāye.|| ||

{42} [4] Tatr'Ānanda,||
yvāyaṃ puggalo idha pāṇ-ā-tipātā paṭivirato,||
adinn'ādānā paṭivirato kāmesu,||
micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisunā-vācā paṭivirato,||
pharusā-vācā paṭivirato,||
anabhijjhāluṃ,||
avyapanna-cittaṃ,||
sammā-diṭṭhi,||
kāyassa bhedā param maraṇā,||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ uppajjati,||
pubbe vāssa taṃ kataṃ hoti||
pāpa-kammaṃ dukkha-vedanīyaṃ,||
pacchā vāssa taṃ kataṃ hoti||
pāpa-kammaṃ dukkha-vedaniyaṃ,||
maraṇa kāle vāssa hoti||
micchā-diṭṭhi samattā samādinnā,||
tena so kāyassa bhedā param maraṇā,||
apāyaṃ,||
duggatiṃ,||
vinipātaṃ,||
Nirayaṃ uppajjati.|| ||

Yañ ca kho so idha pāṇātipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti kāmesu,||
micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
anabhijjhāluṃ hoti,||
avyapanna-cittaṃ,||
sammā-diṭṭhi hoti,||
tassa diṭṭhe'va dhamme vipākaṃ paṭisaṃvedeti,||
upapajje vā,||
apare vā,||
pariyāye.|| ||

 

§

 

{43} Iti kho Ānanda,||
atthi kammaṃ abhabbaṃ abhabbābhāsaṃ,||
atthi kammaṃ abhabbaṃ bhabbābhāsaṃ||
atthi kammaṃ bhabbañ c'eva bhabbābhāsañ ca,||
atthi kammaṃ bhabbaṃ abhabbābhāsan" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti.|| ||

Mahā Kamma-Vibhaṅga Suttaṃ