Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 139

Araṇa-Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][chlm][pts][ntbb][olds][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Araṇavibhaṅgaṃ vo bhikkhave, desissāmi. Taṃ suṇātha sādhukaṃ manasi karotha. Bhāsissāmīti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Na kāma-sukham-anuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ ananthasaṃhitaṃ. Na ca attakila-mathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anattha-saṃhitaṃ.|| ||

3. Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī ñāṇa-karaṇī upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

4. Ussādanañ ca jaññā, apasādanañ ca jaññā. Ussādanañ ca ñatvā apasādanañ ca ñatvā nevussādeyya nāpasādeyya dhammameva deseyya.|| ||

5. Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyya.|| ||

6. Rah'ovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe.|| ||

7. Ataramāno ca bhāseyya, no taramāno.|| ||

8. Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nāti dhāveyyāti.|| ||

9. Ayamuddeso araṇavibhaṅgassa.|| ||

10. 'Na kāma-sukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anattha-saṃhita'nti iti kho pan'etaṃ vuttaṃ. Kiñ c'etaṃ paṭicca vuttaṃ: yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anattha-saṃhito, sadukkho eso dhammo saupaghāto3 saupāyāso sapariḷāho micchā-paṭipadā. Yo kāmapaṭisandhisukhino somanassānuyogaṃ [231] ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā. Yo attakilamathānuyogo dukkho anariyo anattha-saṃhito, dukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anattha-saṃhitaṃ, adukkho eso dhammo anupaghāto dukkhaṃ anariyaṃ anattha-saṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā 'na kāma-sukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anattha-saṃhita'nti iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

11. 'Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇi ñāṇa-karaṇī upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī'ti iti ko pan'etaṃ vuttaṃ. Kiñ c'etaṃ paṭicca vuttaṃ: ayameva Ariyo Aṭṭhaṅgiko Maggo. Seyyath'īdaṃ: sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā ājīvo sammā-vāyāmo sammā-sati sammā-samādhi. Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī ñāṇa-karaṇī upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī'ti iti1 yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ.|| ||

12. 'Ussādanañca jaññā apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya na apasādeyya dhammameva deseyyā'ti iti kho pan'etaṃ vuttaṃ. Kiñ c'etaṃ paṭicca vuttaṃ: kathaṃ ca bhikkhave, ussādanā ca hoti apasādanā ca, no ca Dhamma-desanā:|| ||

13. Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hinaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannāti iti vadaṃ itth'eke apasādeti. Ye kāmapaṭisandhisukhino somanassānuyogaṃ ananuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannāti iti vadaṃ itth'eke ussādeti.|| ||

14. 'Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anattha-saṃhitaṃ, sabbe te sadukkhā [232] saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti iti vadaṃ itth'eke apasādeti. 'Ye attakilamathānuyogaṃ ananuyuttā dukkhaṃ anariyaṃ anattha-saṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti iti vadaṃ itth'eke ussādeti.|| ||

15. 'Yesaṃ kesañci bhava-saṃyojanaṃ a-p-pahīnaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti iti vadaṃ itth'eke apasādeti. 'Yesaṃ kesañci vibhava-saṃyojanaṃ pahīnaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti iti vadaṃ itth'eke ussādeti. Evaṃ kho bhikkhave, ussādanā ca hoti apasādanā ca, no ca Dhamma-desanā.|| ||

16. Kathañ ca bhikkhave, n'eva ussādanā hoti na apasādanā, dhamma desanā ca: ye kāmapaṭisandhisukhino somanassānuyogaṃ ananuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā saparilāhā micchā-paṭipannā'ti na evam āha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā'ti iti vadaṃ dhammameva deseti.|| ||

17. 'Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti na evam āha. Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā'ti iti vadaṃ dhammameva deseti.|| ||

18. Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anattha-saṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti na evam āha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā ti iti vadaṃ dhammameva deseti.|| ||

19. Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anattha-saṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannāti na evam āha: ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā'ti iti vadaṃ dhammameva deseti.|| ||

20. Yesaṃ kesañci bhava-saṃyojanaṃ a-p-pahīnaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannāti na [233] evam āha. Bhavasaṃyojane ca kho a-p-pahīne bhavopi a-p-pahīno hotī'ti iti vadaṃ dhammameva deseti.|| ||

21. Yesaṃ kesañci bhava-saṃyojanaṃ pahīnaṃ sabbe te adukkhā anupaghātā anupāyāsā|| ||

22. Apariḷāhā sammā-paṭipannāti na evam āha bhavasaṃyojane ca kho pahīne bhavopi|| ||

23. Pahīno hotīti iti vadaṃ dhammameva deseti. Evaṃ kho bhikkhave, nevussādanā hoti na apasādanā Dhamma-desanā ca.|| ||

24. 'Ussādanañca jaññā, apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya. Dhammameva deseyyā'ti iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ.|| ||

25. Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā'ti iti kho pan'etaṃ vuttaṃ kiñ c'etaṃ paṭicca vuttaṃ: pañc'ime bhikkhave, kāma-guṇā. Katame pañca? cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kamūpasaṃhitā rajanīyā sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kamūpasaṃhitā rajanīyā|| ||

26. Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kamūpasaṃhitā rajanīyā jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kamūpasaṃhitā rajanīyā kāya-viññeyyā poṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā. Ime kho bhikkhave, pañcakāma-guṇā. Yaṃ kho bhikkhave ime pañca kāma-guṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāma-sukhaṃ mīḷha-sukhaṃ puthu-j-janasukhaṃ anariyasukhaṃ. Na āsevitabbaṃ na bhāvetabbaṃ na bahulī-kātabbaṃ, bhāyitabbaṃ etassa sukhassāti vadāmi.|| ||

27. Idha, bhikkhave, bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pitisukhaṃ paṭhamaṃ-jhānaṃ upaspajja viharati. Vitakka-vicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati. Vitakka-vicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pitisukhaṃ cakutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati nekkhamma-sukhaṃ paviveka-sukhaṃ upasama-sukhaṃ sambodhisukhaṃ āsevitabbaṃ bhāvetabbaṃ bahulī-kātabbaṃ. Na bhāyitabbaṃ etassa sukhassāti [234] vadāmi. 'Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā'ti iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ.|| ||

28. 'Rah'ovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe'ti iti kho pan'etaṃ vuttaṃ. Kiñ c'etaṃ paṭicca vuttaṃ: tatra bhikkhave, yaṃ jaññā rah'ovādaṃ abhūtaṃ atacchaṃ anattha-saṃhitaṃ, sasakkaṃ taṃ rah'ovādaṃ na bhāseyya. Yampi jaññā rah'ovādaṃ bhūtaṃ tacchaṃ anattha-saṃhitaṃ, tassapi sikkheyya avacanāya. Yañ ca kho jaññā rah'ovādaṃ bhūtaṃ tacchaṃ attha-saṃhitaṃ, tatra kāl'aññū assa tassa rah'ovādassa vacanāya. Yatra bhikkhave, yaṃjaññā sammukhā khīṇavādaṃ abhūtaṃ atacchaṃ anattha-saṃhitaṃ. Sasakkaṃ taṃ sammukhā khīṇavādaṃ na bhāseyya. Yampi jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ anattha-saṃhitaṃ, tassapi sikkheyya avacanāya. Yañ ca kho jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ attha-saṃhitaṃ, tatra kāl'aññū assa tassa sammukhā khīṇavādassa vacanāya. 'Rah'ovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe'ti iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ.|| ||

29. 'Ataramānova bhāseyya, no taramāno'ti iti kho pan'etaṃ vuttaṃ kiñ c'etaṃ paṭicca vuttaṃ: tatra bhikkhave, taramānassa bhāsato kāyopi kilamati. Cittampi upahaññati. Saropi upahaññati. Kaṇṭhopi āturīyati. Avissaṭṭhampi hoti aviññeyyaṃ taramānassa bhāsitaṃ, tatra bhikkhave, ataramānassa bhāsato kāyopi na kilamati. Cittampi na upahaññati. Saropi na upahaññati. Kaṇṭhopi na āturīyati. Vissaṭṭhampi hoti viññeyyaṃ ataramānassa bhāsitaṃ. 'Ataramāno va bhāseyya, no taramāno'ti iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

30. 'Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyā'ti iti kho pan'etaṃ vuttaṃ kiñ c'etaṃ paṭicca vuttaṃ: kathañca bhikkhave, jana-padaniruttiyā ca abhiniveso hoti samaññāya ca atisāro: idha bhikkhave, tadavekaccesu jana-padesu pātīti sañjānanti, [235] pattanti sañjānanti, vitthanti1 sañjānanti. Sarāvanti sañjānanti, dhāropanti sañjānanti,poṇanti sañjānanti. Pisīlavanti2 sañjānanti. Iti yathā yathā naṃ tesu tesu jana-padesu sañjānanti. Tathā tathā thāmasā parāmassa3 abhinivissa voharati: idam eva saccaṃ mogham aññan ti. Evaṃ kho bhikkhave,|| ||

31. Janapada niruttiyā ca abhiniveso hoti samaññāya ca atisāro. Katañ ca bhikkhave,|| ||

32. Janapadaniruttiyā ca anabhiniveso hoti, samaññāya ca atisāro: idha bhikkhave, tad eva ekaccesu jana-padesu pātīti sañjānanti. Pattanti sañjānanti, vitthanti sañjānanti. Sarāvanti sañjānanti. Dhāropanti sañjānanti. Poṇanti sañjānanti. Pisīlavanti sañjānanti. Iti yathā yathā naṃ tesu tesu jana-padesu sañjānanti: idaṃ kira me āyasmanto sandhāya voharantīti. Tathā tathā voharati aparāma-sati1. Evaṃ kho bhikkhave jana-padaniruttiyā ca anabhiniveso hoti. Samaññāya ca anatisāro yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ.|| ||

33. Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anattha-saṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā. Tasmā eso dhammo saraṇo.|| ||

34. Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṃ ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ, adukkho eso dhammo anupaghāto|| ||

35. Anupāyāso apariḷāho sammā-paṭipadā. Tasmā eso dhammo araṇo.|| ||

36. Tatra, bhikkhave, yo attakilamathānuyogo dukkho anariyo anattha-saṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā. Tasmā eso dhammo saraṇo.|| ||

37. Tatra, bhikkhave, yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anattha-saṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā. [236] Tasmā eso dhammo araṇo.|| ||

38. Tatra, bhikkhave, yā'yaṃ majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī ñāṇa-karaṇī upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati. Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā. Tasmā eso dhammo araṇo.|| ||

39. Tatra, bhikkhave, yā'yaṃ ussādanā ca apasādanā ca no ca Dhamma-desanā, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā. Tasmā eso dhammo saraṇo.|| ||

40. Tatra, bhikkhave, yā'yaṃ nevussādanā na apasādanā Dhamma-desanā ca. Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā. Tasmā eso dhammo araṇo.|| ||

41. Tatra, bhikkhave, yam idaṃ kāma-sukhaṃ mīḷha-sukhaṃ pothujjanasukhaṃ anariyasukhaṃ, sadukkho eso dhammo saupaghāto. Saupāyāso sapariḷāho micchā-paṭipadā. Tasmā eso dhammo saraṇo.|| ||

42. Tatra, bhikkhave, yam idaṃ nekkhamma-sukhaṃ paviveka-sukhaṃ upasama-sukhaṃ sambodhisukhaṃ adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā. Tasmā eso dhammo araṇo.|| ||

43. Tatra, bhikkhave, yvāyaṃ rahovādo abhūto ataccho anattha-saṃhito, sadukkho eso dhammo saupaghāto sapariḷāho micchā-paṭipadā. Tasmā eso dhammo saraṇo.|| ||

44. Tatra, bhikkhave, yvāyaṃ rahovādo bhūto taccho anattha-saṃhito sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā. Tasmā eso dhammo saraṇo.|| ||

45. Tatra, bhikkhave, yvāyaṃ rahovādo bhūto taccho anattha-saṃhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā. Tasmā eso dhammo araṇo.|| ||

46. Tatra, bhikkhave, yvāyaṃ sammukhā khīṇavādo abhūto ataccho anattha-saṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā. Tasmā eso dhammo saraṇo.|| ||

47. Tatra, bhikkhave, yvāyaṃ sammukhā khīṇavādo bhūto taccho anattha-saṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā. Tasmā eso dhammo saraṇo.|| ||

48. Tatra, bhikkhave, yvāyaṃ sammukhā [237] khīṇavādo bhūto taccho anattha-saṃhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā. Tasmā eso dhammo araṇo.|| ||

49. Tatra, bhikkhave, yam idaṃ taramānassa bhāsitaṃ, sadukkho eso dhammo saupaghāto|| ||

50. Saupāyāso sapariḷāho micchā-paṭipadā. Tasmā eso dhammo saraṇo.|| ||

51. Tatra, bhikkhave, yam idaṃ ataramānassa bhāsitaṃ, adukkho eso dhammo anupaghāto|| ||

52. Anupāyāso apariḷāho sammā-paṭipadā. Tasmā eso dhammo araṇo.|| ||

53. Tatra, bhikkhave, yvāyaṃ jana-padaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā. Tasmā eso dhammo saraṇo.|| ||

54. Tatra, bhikkhave, yvāyaṃ jana-padaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā. Tasmā eso dhammo araṇo.|| ||

55. Tasmātiha bhikkhave, saraṇañ ca dhammaṃ jānissāma. Araṇañca dhammaṃ jānissāma saraṇañ ca dhammaṃ ñatvā araṇañca dhammaṃ ñatvā araṇapaṭipadaṃ paṭipajjissāmāti. Evaṃ hi vo bhikkhave, sikkhitabbaṃ. Subhūti ca pana bhikkhave, kula-putto araṇapaṭipadaṃ paṭipannoti.|| ||

Idam avoca Bhagavā, atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Araṇa-Vibhaṅga Suttaṃ


 

Contact:
E-mail
Copyright Statement