Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 140

Dhātu-Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[237]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Magadhesu cārikaṃ caramāno yena Rājagahaṃ tad avasari.|| ||

Yena bhaggavo kumbhakāro ten'upasaṅkami.|| ||

Upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etad avoca: 'sace te bhaggava agaru,||
viharema āvesane1 ekarattinti.|| ||

Na kho me bhante garu,||
atthi c'ettha pabba-jito paṭhamaṃ vāsūpagato.|| ||

Sace so anujānāti viharatha bhante,||
yathā sukhanti.|| ||

[238] Tena kho pana samayena pukkusāti nāma kula-putto Bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabba-jito.|| ||

So tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hoti.|| ||

Atha kho Bhagavā yen'āyasmā pukkusāti ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ pukkusātiṃ etad avoca: 'sace te bhikkhū agaru,||
viharema āvesane ekarattinti.|| ||

Ūrundaṃ āvuso,||
kumbhakārāvesanaṃ.|| ||

Viharat'āyasmā yathā sukhanti.|| ||

Atha kho Bhagavā kumbhakārāvesanaṃ pavisitvā eka-m-antaṃ tiṇasanthā rakaṃ paññā-petvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

Atha kho Bhagavā bahu-d-eva rattiṃ nisajjāya vītināmesi.|| ||

Āyasmāpi kho pukkusāti bahu-d-eva rattiṃ nisajjāya vītināmesi.|| ||

Atha kho Bhagavato etad ahosi: 'pāsādikaṃ nu kho ayaṃ kula-putto irīyati,||
yan nūn-ā-haṃ puccheyyanti.|| ||

Atha kho Bhagavā āyasmantaṃ pukkusātiṃ etad avoca: 'kaṃsi tvaṃ bhikkhu uddissa pabba-jito,||
ko vā te Satthā,||
kassa vā tvaṃ dhammaṃ rocesī' ti.|| ||

Atth'āvuso, Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: 'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Tā'haṃ Bhagavantaṃ uddissa pabba-jito.|| ||

So ca me Bhagavā Satthā,||
tassāhaṃ4 Bhagavato dhammaṃ rocemī' ti.|| ||

Kahaṃ pana bhikkhu etarahi so Bhagavā viharati arahaṃ Sammā Sambuddho'ti:|| ||

Atth'āvuso uttaresu jana-padesu Sāvatthī nāma nagaraṃ,||
tattha so Bhagavā etarahi viharati arahaṃ Sammā Sambuddho' ti.|| ||

Diṭṭhapubbo pana te bhikkhu,||
so Bhagavā.|| ||

Disvā ca pana jāneyyāsī' ti.|| ||

[239] Na kho me āvuso,||
diṭṭhapubbo so Bhagavā.|| ||

Disvā c'āhaṃ na jāneyyan' ti.|| ||

Atha kho Bhagavato etad ahosi: 'mamaṃ khvāyaṃ1 kula-putto uddissa pabba-jito.|| ||

Yannūnassāhaṃ dhammaṃ deseyyan' ti.|| ||

Atha kho Bhagavā āyasmantaṃ pukkusātiṃ āmantesi: 'dhammaṃ te bhikkhu,||
desissāmi.|| ||

Taṃ suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmī' ti.|| ||

Evam āvuso ti kho āyasmā pukkusāti Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

'Chaddhāturo ayaṃ bhikkhu,||
puriso chaphass'āyatano aṭṭhārasamanopavicāro caturādhiṭṭhāno,||
yattha ṭhitaṃ maññussavā nappavattanti,||
maññussave kho pana nappavatta-māne muni santoti vuccati.|| ||

Paññaṃ nappamajjeyya.|| ||

Saccamanurakkheyya.|| ||

Cāgamanubrūheyya.|| ||

Santimeva so sikkheyyā' ti.|| ||

Ayamuddeso chadhātu vibhaṅgassa.|| ||

'Chaddhāturo ayaṃ bhikkhu,||
puriso'ti iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu ākāsa-dhātu viññāṇa-dhātu.|| ||

'Chaddhāturo.|| ||

Ayaṃ bhikkhu,||
puriso'ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Chaphass'āyatano ayaṃ bhikkhu,||
puriso'ti iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ: cakkhu-samphass'āyatanaṃ sota-samphass'āyatanaṃ ghāna-samphass'āyatanaṃ jivhā-samphass'āyatanaṃ kāya-samphass'āyatanaṃ mano-samphass'āyatanaṃ.|| ||

'Chaphass'āyatano ayaṃ bhikkhu,||
puriso'ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Aṭṭhārasamanopavicāro ayaṃ bhikkhu,||
puriso'ti iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ:|| ||

cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ rūpaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ rūpaṃ upavicarati.|| ||

Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ saddaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ saddaṃ upavicarati.|| ||

Ghānena [240] gandhaṃ ghāyitvā somanassaṭṭhāniyaṃ gandhaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ gandhaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ gandhaṃ upavicarati.|| ||

Jivhāya rasaṃ sāyitvā somanassaṭṭhāniyaṃ rasaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ rasaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ rasaṃ upavicarati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā

Somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati.|| ||

Domanassaṭṭhāniyaṃ dhammaṃ upavicarati.|| ||

Upekkhaṭṭhāniyaṃ dhammaṃ upavicarati.|| ||

Iti cha somanassūpavicārā cha domanassūpavicārā cha upekkh'ūpavicārā.|| ||

'Aṭṭhārasamanopavicāro ayaṃ bhikkhu,||
puriso'ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Caturādhiṭṭhāno ayaṃ bhikkhu,||
puriso'ti iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ: paññādhiṭṭhāno cāgādhiṭṭhāno upasamādhiṭṭhāno.|| ||

'Caturādhiṭṭhāno ayaṃ bhikkhu,||
puriso'ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Paññaṃ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya santimeva so sikkheyyā'ti iti kho pan'etaṃ vuttaṃ: kathañca bhikkhu.|| ||

Paññaṃ nappamajjati: cha imā bhikkhu,||
dhātuyo: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhāto ākāsa-dhātu viññāṇa-dhātu.|| ||

Katamā ca bhikkhu,||
paṭhavi-dhātu: paṭhavi-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca bhikkhu,||
ajjhattikā paṭhavi-dhātu: yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ.|| ||

Seyyath'īdaṃ: kesā lomā nakhā dattā taco maṃsaṃ nahārū aṭṭhi aṭṭhamiñjā1 vakkaṃ hadayaṃ,||
yakanaṃ kilomakaṃ pihakaṃ pappāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ.|| ||

Ayaṃ vuccati bhikkhu,||
ajjhattikā paṭhavī-dhātu.|| ||

Yā c'eva kho pana ajjhattikā paṭhavī-dhātu yā ca bāhirā paṭhavī-dhātu,||
paṭhavī-dhāturevesā.|| ||

Taṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā paṭhavī-dhātuyā nibbindati,||
paṭhavī-dhātuyā cittaṃ virājeti.|| ||

Katamā ca bhikkhu,||
āpo-dhātu: āpo-dhātu siyā ajjhattikā [241] siyā bāhirā.|| ||

Katamā ca bhikkhu,||
ajjhattikā āpo-dhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ.|| ||

Seyyath'īdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikāmuttaṃ.|| ||

Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ.|| ||

Ayaṃ vuccati bhikkhu,||
ajjhattikā āpo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā āpo-dhātu yā ca bāhirā āpo-dhātu,||
āpo-dhāturevesā.|| ||

Taṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā āpo-dhātuyā nibbindati,||
āpo-dhātuyā cittaṃ virājeti.|| ||

Katamā ca bhikkhu,||
tejo-dhātu: tejo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca bhikkhu,||
ajjhattikā tejo-dhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ.|| ||

Seyyath'īdaṃ: yena ca santappati2 yena ca jīrīyati3,||
yena ca pariḍayhati,||
yena ca asita-pīta-khāyita-sāyitaṃ sammā pariṇāmaṃ gacchati,||
yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ.|| ||

Ayaṃ vuccati bhikkhu,||
ajjhattikā tejo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā tejo-dhātu yā ca bāhirā tejo-dhātu,||
tejo-dhāturevesā.|| ||

Taṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā tejo-dhātuyā nibbindati,||
tejo-dhātuyā cittaṃ virājeti.|| ||

Katamā ca bhikkhu,||
vāyo-dhātu: vāyo-dhātu siyā ajjhattikā siyā bāhirā katamā ca bhikkhu,||
ajjhattikā vāyo-dhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ.|| ||

Seyyath'īdaṃ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā1 vātā aṅgamaṅgānusārino vātā assāso,||
passāso,||
iti yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ.|| ||

Ayaṃ vuccati bhikkhu,||
ajjhattikā vāyo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā vāyo-dhātu yā ca bāhirā vāyo-dhātu,||
vāyo-dhāturevesā.|| ||

Taṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā vāyo-dhātuyā nibbindati,||
vāyo-dhātuyā cittaṃ virājeti.|| ||

Katamā ca bhikkhu,||
ākāsa-dhātu: ākāsa-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca bhikkhu,||
ajjhattikā [242] ākāsa-dhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ.|| ||

Seyyath'īdaṃ: kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asita-pīta-khāyita-sāyitaṃ ajjhoharati,||
yattha ca asita-pīta-khāyita-sāyitaṃ santiṭṭhati,||
yena ca asita-pīta-khāyita-sāyitaṃ adhobhāgā2 ni-k-khamati,||
yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ aghaṃ aghagataṃ vivaraṃ vivaragataṃ asamphuṭṭhaṃ maṃsa-lohitehi upādinnaṃ.|| ||

Ayaṃ vuccati bhikkhu,||
ajjhattikā ākāsa-dhātu.|| ||

Yā c'eva kho pana ajjhattikā ākāsa-dhātu,||
yā ca bāhirā ākāsa-dhātu,||
ākāsa-dhāturevesā.|| ||

Taṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā ākāsa-dhātuyā nibbindati,||
ākāsa-dhātuyā cittaṃ virājeti.|| ||

Athāparaṃ viññāṇaṃ yeva avasissati parisuddhaṃ pariyodātaṃ.|| ||

Tena va viññāṇena kiṃ jānāni: sukhantipi vijānāti,||
dukkhan tipi vijānāti,||
adukkha-m-asukhantipi vijānāti.|| ||

Sukha-vedaniyaṃ bhikkhu,||
phassaṃ paṭicca uppajjati sukhā vedanā,||
so sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Tass'eva sukha-vedanissa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukha-vedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhanti,||
sā vūpasammatīti pajānāti.|| ||

Dukkha-vedaniyaṃ bhikkhu.|| ||

Phassaṃ paṭicca uppajjati dukkhā vedanā so dukkhā vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Tass'eva dukkha-vedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkha-vedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati.|| ||

Sā vūpasammatīti pajānāti.|| ||

Adukkhamasukha-vedaniyaṃ bhikkhu,||
phassaṃ paṭicca uppajjati adukkha-m-asukhā vedanā.|| ||

So adukkha-m-asukhaṃ vedanaṃ vediyamāno adukkha-m-asukhaṃ vediyāmīti pajānāti.|| ||

Tass'eva adukkha-m-asukha-vedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkha-m-asukha-vedaniyaṃ phassaṃ paṭicca uppannā adukkha-m-asukhā vedanā sā nirujjhati,||
sā vūpasammatīti pajānāti.|| ||

Seyyathā pi bhikkhu dvinnaṃ kaṭṭhānaṃ samphassasamodhānā1 usmā jāyati,||
tejo abhinibbattati.|| ||

Tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vīnikkhepā yā tajjā usmā,||
sā nirujjhati sā vūpasammati.|| ||

Evam eva kho bhikkhu,||
sukha-vedanīyaṃ [243] phassaṃ paṭicca uppajjati sukhā vedanā.|| ||

So sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmītipajānāti.|| ||

Tass'eva sukha-vedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukha-vedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati,||
sā vūpasammatīti pajānāti.|| ||

Dukkha-vedaniyaṃ bhikkhu,||
phassaṃ paṭicca uppajjati dukkhā vedanā.|| ||

So dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Tass'eva dukkha-vedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkha-vedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.|| ||

Adukkhamasukha-vedaniyaṃ bhikkhu,||
phassaṃ paṭicca uppajjati adukkha-m-asukhā vedanā.|| ||

So adukkhasukhaṃ vedanaṃ vediyamāno adukkha-m-asukhaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Tass'eva adukkha-m-asukha-vedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkha-m-asukha-vedaniyaṃ phassaṃ paṭicca uppannā adukkha-m-asukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.|| ||

Athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca.|| ||

Seyyathā pi bhikkhu,||
dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya,||
ukkaṃ bandhitvā ukkā-mukhaṃ ālimpeyya,||
ukkā-mukhaṃ ālimpetvā saṇḍāsena jāta-rūpaṃ gahetvā ukkāmukhe pakkhipeyya.|| ||

Tam enaṃ kālena kālaṃ abhidhameyya.|| ||

Kālena kālaṃ udakena paripphoseyya.|| ||

Kālena kālaṃ ajjh'upekkheyya.|| ||

Taṃ hoti jāta-rūpaṃ dhantaṃ2 sudhantaṃ niddhantaṃ nīhaṭaṃ3 nīhaṭakasāvaṃ4 mudu ca kammaññaṃ ca pabhassarañca.|| ||

Yassā yassā ca pi'andhanavikatiyā ākaṅkhati,||
yadi pavaddhikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya,||
tañ c'assa atthaṃ anubhoti.|| ||

Evam eva kho bhikkhu,||
athāparaṃ upekkhāyeva avasissati parisuddhā pariyodhātā mudu ca kammaññā ca pabhassarā ca.|| ||

So evaṃ pajānāti: 'imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Ākāsanañ-c'āyatanaṃ upasaṃhareyyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ.|| ||

Evaṃ ayaṃ upekkhā tannissitā tad'upādānā ciraṃ dīgham addhānaṃ tiṭṭheyya.|| ||

Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Viññāṇañ-c'āyatanaṃ upasaṃhareyyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ.|| ||

Evaṃ me ayaṃ upekkhā tannissitā tad'upādānā ciraṃ dīgham addhānaṃ tiṭṭheyya.|| ||

Imaṃ ce [244] ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Ākiñcaññ'āyatanaṃ upasaṃhareyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ.|| ||

Evaṃ me ayaṃ upekkhā tannissitā tad'upādānā ciraṃ dīgham addhānaṃ tiṭṭheyya.|| ||

Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ N'eva-saññā-nā-saññ'āyatanaṃ upasaṃhareyyaṃ.|| ||

TadanuDhammañ ca cittaṃ bhāveyyaṃ,||
evaṃ me ayaṃ upekkhā tannissitā tadūpādānā ciraṃ dīgham addhānaṃ tiṭṭheyyā' ti.|| ||

So evaṃ pajānāti: 'imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Ākāsanañ-c'āyatanaṃ upasaṃhareyyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ,||
saṅkhatame taṃ.|| ||

Imañce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Viññāṇañ-c'āyatanaṃ upasaṃhareyyaṃ,||
kadanuDhammañ ca cittaṃ bhāveyyaṃ,||
saṅkhatame taṃ.|| ||

Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ Ākiñcaññ'āyatanaṃ upasaṃhareyyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ,||
saṅkhatame taṃ.|| ||

Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃpariyodātaṃ n'evasaññānāsañcāyatanaṃ upasaṃhareyyaṃ,||
tadanuDhammañ ca cittaṃ bhāveyyaṃ,||
saṅkhatametanti.|| ||

So n'eva taṃ abhisaṅkhāroti,||
nābhisañcetayati bhavāya vā vibhavāya vā.|| ||

So anabhisaṅkhāronto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati.|| ||

An-upādiyaṃ na paritassati,||
aparitassaṃ paccattaṃ yeva parinibkhāyati.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'ti pajānāti.|| ||

So sukhaṃ ce vedanaṃ vedeti.|| ||

Sā aniccāti pajānāti,||
anajjhositāti pajānāti,||
anabhinanditāti pajānāti.|| ||

Dukkhaṃ ce vedanaṃ vedeti.|| ||

Sā aniccāti pajānāti.|| ||

Anajjhositāti pajānāti.|| ||

Abhinanditāti pajānāti,||
adukkha-m-asukhañce vedanaṃ vedeti,||
sā aniccāti pajānāti,||
anajjhositāni pajānāti,||
anabhinanditāti pajānāti.|| ||

So sukhaṃ ce vedanaṃ vedeti,||
visaṃyutto taṃ na vedeti.|| ||

So dukkhaṃ ce vedanaṃ vedeti,||
visaṃyutto taṃ na vedeti.1 Adukkha-m-asukhaṃ ce vedanaṃ vedeti,||
visaṃyutto taṃ na vedeti.|| ||

So kāya-pariyantikaṃ vedanaṃ vediyamāno kāya-pariyantikaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Jīvita-pariyantikaṃ [245] vedanaṃ vediyamāno jīvita-pariyantikaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Kāyassa bhedā param maraṇā uddhaṃ jīvita-pariyādānā ideva sabba-vedayitāni anabhinanditāni sītī-bhavissantī'ti pajānāti.|| ||

Seyyathā pi bhikkhu,||
telañca paṭicca vaṭṭiñca paṭicca tela-p-padīpo jhāyati,||
tass'eva telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupāhārā an-āhāro nibkhāyati.|| ||

Evam eva kho bhikkhu.|| ||

Kāyapariyantikaṃ vedanaṃ vediyamāno kāya-pariyantikaṃ vedanaṃ vediyāmīti pajānāti.|| ||

Jīvita-pariyantikaṃ vedanaṃ vediyamāno jīvita-pariyantikaṃ vedanaṃ vediyāmiti pajānāti.|| ||

Kāyassa bhedā param maraṇā uddhaṃ jīvita-pariyādānā idh'eva sabba-vedayitāni anababhinanditāni sītī-bhavissatī'ti pajānāti.|| ||

Tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti.|| ||

Esā hi bhikkhu,||
paramā ariyā paññā yad idaṃ sabba-dukkha-k-khaye ñāṇaṃ.|| ||

Tassa sā vimutti sacce ṭhitā akuppā hoti.|| ||

Taṃ hi bhikkhu musā,||
yaṃ mosadhammaṃ.|| ||

Taṃ saccaṃ,||
yaṃ amosadhammaṃ Nibbānaṃ.|| ||

Tasmā evaṃ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti.|| ||

Etaṃ hi bhikkhu,||
paramaṃ ariya-saccaṃ yad idaṃ amosadhammaṃ Nibbānaṃ.|| ||

Tass'eva kho pana pubbe aviddasuno upadhī honti samattā samādinnā.|| ||

Tyāssa pahīnā honti ucchinna-mūlā tālā-vatthu-katā anabhāva-katā1 āyatiṃ anuppāda-dhammā.|| ||

Tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti.|| ||

Eso hi bhikkhu,||
paramo ariyo cāgo yad idaṃ sabb'ūpadhi-paṭinissaggo.|| ||

Tass'eva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo.|| ||

Svāssa pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tass'eva kho pana pubbe aviddasuno āghāto hoti vyāpādo sampadoso,||
svāssa pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tass'eva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso,||
svāssa pahīno hoti ucchinna-mūlo [246] tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Tasmā evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti eso hi bhikkhu,||
paramo ariyo upasamo yad idaṃ rāga-dosa-mohānaṃ upasamo.|| ||

'Paññaṃ nappamajjeyya.|| ||

Saccamanurakkheyya,||
cāgamanubrūheyya,||
santimeva so sikkheyyā'ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Yattha ṭhitaṃ maññussavā nappavattanti.|| ||

Maññussave kho pana appavatta-māne muni santoti vuccatī'ti iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ: asmī ti bhikkhu maññitame taṃ.|| ||

Ayamahamasmī ti.|| ||

Maññitame taṃ.|| ||

Bhavissanti maññitame taṃ.|| ||

Na bhavissanti maññitame taṃ.|| ||

Rūpī bhavissanti maññitame taṃ.|| ||

Arūpī bhavissanti maññitame taṃ.|| ||

Saññī bhavissanti maññitame taṃ.|| ||

Asaññī bhavissanti maññitame taṃ.|| ||

N'evasaññīnāsaññī bhavissanti maññitame taṃ.|| ||

Maññitaṃ bhikkhu rogo,||
maññitaṃ gaṇḍo,||
maññitaṃ sallaṃ.|| ||

Sabbamaññitānaṃ tv'eva bhikkhu,||
samati-k-kamā muni santoti vuccati.|| ||

Muni kho pana bhikkhu,||
santo na jāyati na jīyati na mīyati na kuppati na vihesati.|| ||

Tampissa bhikkhu n'atthi.|| ||

Yena jāyetha,||
ajāya-māno kiṃ jīyissati,||
ajīyamāno kiṃ mīyissati,||
amīyamāno kiṃ kuppissati.|| ||

Akuppamāno kissa vihessati.|| ||

'Yattha ṭhītaṃ maññussavā nappavattanti.|| ||

Maññussave kho pana nappavatta-māne muni santoti vuccatī'ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Imaṃ kho me tvaṃ bhikkhu,||
saṅkhittena cha dhātuvibhaṅgaṃ dhārehīti.|| ||

Atha kho āyasmā pukkusāti 'Satthā kira me anuppatto,||
Sugato kira me anuppatto,||
Sammā Sambuddho kira me anuppatto'ti uṭṭhāy āsanā ekaṃsā cīvaraṃ katvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca: 'accayo maṃ bhante,||
accagamā yathā-bālaṃ yathāmūḷhaṃ [247] yathāakusalaṃ,||
yohaṃ Bhagavantaṃ āvusovādena samudācaritabbaṃ amaññissaṃ.|| ||

Tassa me bhante,||
Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā' ti.|| ||

Taggha tvaṃ bhikkhu,||
accayo accagamā yathā-bālaṃ yathāmūḷhaṃ yathāakusalaṃ,||
yaṃ maṃ tvaṃ āvusovādena samudācaritabbaṃ amaññittha.|| ||

Yato ca kho tvaṃ bhikkhu,||
accayaṃ accayato disvā yathā dhammaṃ paṭikarosi.|| ||

Taṃ te mayaṃ patigaṇhāma.|| ||

Vuddhi hesā bhikkhu.|| ||

Ariyassa vinaye yo accayaṃ accayato disvā yathā dhammaṃ paṭikaroti,||
āyatiṃ saṃvaraṃ āpajjatī' ti.|| ||

Labheyyāhaṃ bhante,||
Bhagavato santike upasampadanti.|| ||

Paripuṇṇaṃ pana te bhikkhu,||
patta-cīvaranti:|| ||

Na kho me bhante,||
paripuṇṇaṃ patta-cīvaranti.|| ||

Na kho bhikkhu,||
Tathāgatā aparipuṇṇapatta-cīvaraṃ upasampādentī ti.|| ||

Atha kho āyasmā pukkusāti Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā patta-cīvarapariyesanaṃ pakkāmi.|| ||

Atha kho āyasmantaṃ pukkusātiṃ patta-cīvarapariyesanaṃ carantaṃ bhantagāvī jīvitā voropesi.|| ||

Atha kho sambahulā bhikkhu yena Bhagavā,||
ten'upasaṅkamiṃsu,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: 'yo so bhante,||
pukkusāti nāma kula-putto Bhagavatā saṅkhittena ovādena ovadito,||
so kālaṅkato.|| ||

Tassa kā gati,||
ko abhisamparāyo' ti.|| ||

Paṇḍito bhikkhave,||
pukkusāti kula-putto,paccapādi Dhammass-ā-nu-dhammaṃ.|| ||

Na ca maṃ Dhamm-ā-dhikaraṇaṃ viheṭhesi.|| ||

Pukkusāti bhikkhave,||
kula-putto pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.|| ||

Idam avoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Dhātu-Vibhaṅga Suttaṃ


 

Contact:
E-mail
Copyright Statement