Majjhima Nikāya
					III. Upari Paṇṇāsa
					5. Saḷāyatana Vagga
					Sutta 144
Chann'Ovāda Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṃ me sutaṃ:
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandaka nivāpe.|| ||
Tena kho pana samayen'āyasmā ca Sāriputto āyasmā ca Mahā Cundo āyasmā ca Channo||
					Gijjhakūṭe pabbate viharanti.|| ||
Tena kho pana samayen'āyasmā Channo||
					ābādhiko hoti dukkhito bāḷha-gilāno.
Atha kho āyasmā Sāriputto sāyanha-samayaṃ paṭi sallānā vuṭṭhito||
					yen āyasmā Mahā Cundo ten'upasaṅkami.|| ||
Upasan-kamitvā āyasmantaṃ mahācundaṃ etad avoca:|| ||
"Āyām āvuso Cunda,||
					yen āyasmā Channo ten'upasaṅkamissāma Gilānapucchakā" ti.|| ||
"Evam āvuso" ti kho āyasmā Mahā Cundo||
					āyasmato Sāriputtassa paccassosi.|| ||
Atha kho āyasmā ca Sāriputto āyasmā ca Mahā Cundo||
					yen āyasmā Channo ten'upasaṅkamiṃsu.|| ||
Upasan-kamitvā āyasmatā Channena saddhiṃ sammodiṃsu.|| ||
Sammodanīyaṃ [264] kathaṃ sārāṇīyaṃ vitisāretvā eka-m-antaṃ nisīdiṃsu.|| ||
Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Channaṃ etad avoca:|| ||
"Kacci te āvuso Channa khamanīyaṃ,||
					kacci yāpanīyaṃ,||
					kacci dukkhā vedanā||
					paṭi-k-kamanti no abhi-k-kamanti,||
					paṭikkamosānaṃ paññāyati no abhi-k-kamo" ti?|| ||
"Na me āvuso Sāriputta khamanīyaṃ,||
					na yāpanīyaṃ,||
					bāḷhā me dukkhā vedanā||
					abhi-k-kamanti no paṭi-k-kamanti,||
					abhi-k-kam'osānaṃ paññāyati no paṭikkamo||
					seyyathā pi āvuso balavā puriso tiṇhena sikharena muddhānaṃ abhimantheyya||
					evam eva kho āvuso adhimattā vātā muddhānaṃ upahananti.|| ||
Na me āvuso Sāriputta khamanīyaṃ,||
					na yāpanīyaṃ,||
					bāḷhā me dukkhā vedanā||
					abhi-k-kamanti no paṭi-k-kamanti,||
					abhi-k-kam'osānaṃ paññāyati no paṭikkamo||
					seyyathā pi āvuso balavā puriso daḷhena varattakhaṇḍena sīse sīsaveṭhaṃ dadeyya,||
					evam eva kho āvuso adhimattā me sīse vedanā.|| ||
Na me āvuso khamanīyaṃ,||
					na yāpanīyaṃ,||
					bāḷhā me dukkhā vedanā||
					abhi-k-kamanti no paṭi-k-kamanti,||
					abhi-k-kam'osānaṃ paññāyati no paṭikkamo||
					seyyathā pi āvuso dakkho go-ghātako vā||
					go-ghātakantevāsī vā||
					tiṇhena govikantanena kucchiṃ parikanenteyya,||
					evam eva kho āvuso adhimattā vātā kucchiṃ parikantanti.|| ||
Na me āvuso khamanīyaṃ,||
					na yāpanīyaṃ,||
					bāḷhā me dukkhā vedanā||
					abhi-k-kamanti no paṭi-k-kamanti,||
					abhi-k-kam'osānaṃ paññāyati no paṭikkamo||
					seyyathā pi āvuso dve balavanto purisā dubbalataraṃ purisaṃ nānā-bāhāsu gahetvā aṅg'ārakāsuyā santāpeyyuṃ,||
					samparitāpeyyuṃ,||
					evam eva kho āvuso adhimanto kāyasmiṃ ḍāho.|| ||
Na me āvuso khamanīyaṃ,||
					na yāpanīyaṃ,||
					bāḷhā me dukkhā vedanā,||
					abhi-k-kamanti no paṭi-k-kamanti,||
					abhi-k-kam'osānaṃ paññāyati no paṭikkamo||
					satthaṃ āvuso Sāriputta āharissāmi nāvakaṅkhāmi jīvitan" ti.|| ||
Mā āyasmā Channo satthaṃ āharesi.|| ||
Yāpet āyasmā Channo,||
					yāpentaṃ mayaṃ āyasmantaṃ Channaṃ icchāma,||
					sace āyasmato Channassa n'atthi sappāyāni bhojanāni,||
					ahaṃ āyasmato Channassa sappāyāni bhojanāni pariyesissāmi,||
					sace āyasmato Channassa n'atthi sappāyāni bhesajjāni,||
					ahaṃ āyasmato Channassa sappāyāni bhesajjāni pariyesissāmi,||
					sace āyasmato Channassa n'atthi patirūpā upaṭṭhākā,||
					ahaṃ āyasmantaṃ Channaṃ upaṭṭhahissāmi,||
					māyasmā Channo satthaṃ āharesi,||
					yāpet āyasmā Channo,||
					yāpentaṃ mayaṃ āyasmantaṃ Channaṃ icchāmā" ti.|| ||
"Na me āvuso Sāriputta n'atthi sappāyāni bhojanāni,||
					atthi me sappāyāni bhojanāni,||
					na pi me n'atthi sappāyāni bhesajjāni,||
					atthi me sappāyāni bhesajjāni,||
					na pi me n'atthi patirūpā upaṭṭhākā,||
					atthi me patirūpā upaṭṭhākā.|| ||
Api ca me āvuso Satthā pariciṇṇo dīgha-rattaṃ manāpen'eva no amanāpena,||
					etaṃ hi āvuso sāvakassa patirūpaṃ yaṃ Satthāraṃ paricareyya manāpen'eva no amanāpena;|| ||
'Taṃ anupavajjaṃ Channo bhikkhu satthaṃ āharissatī' ti|| ||
evam etaṃ āvuso Sāriputta dhārehī" ti.|| ||
"Puccheyyāma mayaṃ āyasmantaṃ Channaṃ||
					kañcīd eva desaṃ,||
					sace āyasmā Channo okāsaṃ karoti pañhassa veyyākaraṇāyā" ti.|| ||
"Pucch'āvuso Sāriputta sutvā vedissāmā" ti.|| ||
"Cakkhuṃ āvuso Channa,||
					cakkhu-viññāṇaṃ||
					cakkhu-viññāṇa-viññātabbe dhamme,|| ||
'Etaṃ mama,||
					eso ham asmi,||
					[265] eso me attā' ti samanupassasi?|| ||
■
Sotaṃ āvuso Channa,||
					sota-viññāṇaṃ||
					sota-viññāṇa-viññātabbe dhamme,|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti samanupassasi?|| ||
■
Ghānaṃ āvuso Channa,||
					ghāna-viññāṇaṃ||
					ghāna-viññāṇa-viññātabbe dhamme,|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti samanupassasi?|| ||
■
Jivhaṃ āvuso Channa,||
					jivhā-viññāṇaṃ||
					jivhā-viññāṇa-viññātabbe dhamme,|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti samanupassasi?|| ||
■
Kāyaṃ āvuso Channa,||
					kāya-viññāṇaṃ||
					kāya-viññāṇa-viññātabbe dhamme,|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti samanupassasi?|| ||
■
Manaṃ āvuso Channa,||
					mano-viññāṇaṃ||
					mano-viññāṇa-viññātabbe dhamme,|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti samanupassasi" ti?|| ||
"Cakkhuṃ āvuso Sāriputta,||
					cakkhu-viññāṇaṃ||
					cakkhu-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā' ti samanupassāmi.|| ||
■
Sotaṃ āvuso Sāriputta,||
					sota-viññāṇaṃ||
					sota-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā' ti samanupassāmi.|| ||
■
Ghānaṃ āvuso Sāriputta,||
					ghāna-viññāṇaṃ||
					ghāna-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā' ti samanupassāmi.|| ||
■
Jivhaṃ āvuso Sāriputta,||
					jivhā-viññāṇaṃ||
					jivhā-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā' ti samanupassāmi.|| ||
■
Kāyaṃ āvuso Sāriputta,||
					kāya-viññāṇaṃ||
					kāya-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā' ti samanupassāmi.|| ||
■
Manaṃ āvuso Sāriputta,||
					mano-viññāṇaṃ||
					mano-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā' ti samanupassāmi" ti.|| ||
"Cakkhusmiṃ āvuso Channa,||
					cakkhu-viññāṇe,||
					cakkhu-viññāṇa-viññātabbesu dhammesu||
					kiṃ disvā||
					kiṃ abhiññāya||
					cakkhuṃ||
					cakkhu-viññāṇaṃ||
					cakkhu-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassasi?|| ||
■
Sotasmiṃ āvuso Sāriputta,||
					sota-viññāṇaṃ||
					sota-viññāṇa-viññātabbe dhamme:||
					kiṃ disvā||
					kiṃ abhiññāya||
					sotuṃ||
					sota-viññāṇaṃ||
					sota-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassasi?|| ||
■
Ghānasmiṃ āvuso Channa,||
					ghāna-viññāṇe,||
					ghāna-viññāṇa-viññātabbesu dhammesu||
					kiṃ disvā||
					kiṃ abhiññāya||
					ghānaṃ||
					ghāna-viññāṇaṃ||
					ghāna-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassasi?|| ||
■
Jivhāya āvuso Channa,||
					jivha-viññāṇe,||
					jivhā-viññāṇa-viññātabbesu dhammesu||
					kiṃ disvā||
					kiṃ abhiññāya||
					jivhaṃ||
					jivhā-viññāṇaṃ||
					jivhā-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassasi?|| ||
■
Kayasmiṃ āvuso Channa,||
					kaya-viññāṇe,||
					kaya-viññāṇa-viññātabbesu dhammesu||
					kiṃ disvā||
					kiṃ abhiññāya||
					kayaṃ||
					kaya-viññāṇaṃ||
					kaya-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassasi?|| ||
■
Manasmiṃ āvuso Channa,||
					mano-viññāṇe,||
					mano-viññāṇa-viññātabbesu dhammesu||
					kiṃ disvā||
					kiṃ abhiññāya||
					manaṃ||
					mano-viññāṇaṃ||
					mano-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassasi?|| ||
"Cakkhusmiṃ āvuso Sāriputta,||
					cakkhu-viññāṇe||
					cakkhu-viññāṇa-viññātabbesu dhammesu||
					nirodhaṃ disvā||
					nirodhaṃ abhiññāya||
					cakkhuṃ||
					cakkhu-viññāṇaṃ||
					cakkhu-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassāmi.|| ||
■
Sotasmiṃ āvuso Sāriputta,||
					sota-viññāṇe||
					sota-viññāṇa-viññātabbesu dhammesu||
					nirodhaṃ disvā||
					nirodhaṃ abhiññāya||
					sotaṃ||
					sota-viññāṇaṃ||
					sota-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassāmi.|| ||
■
Ghānasmiṃ āvuso Sāriputta,||
					ghāna-viññāṇe||
					ghāna-viññāṇa-viññātabbesu dhammesu||
					nirodhaṃ disvā||
					nirodhaṃ abhiññāya||
					ghānaṃ||
					ghāna-viññāṇaṃ||
					ghāna-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassāmi.|| ||
■
Jivhāya āvuso Sāriputta,||
					jivha-viññāṇe||
					jivhā-viññāṇa-viññātabbesu dhammesu||
					nirodhaṃ disvā||
					nirodhaṃ abhiññāya||
					jivhaṃ||
					jivhā-viññāṇaṃ||
					jivhā-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassāmi.|| ||
■
Kāyasmiṃ āvuso Sāriputta,||
					kāya-viññāṇe||
					kāya-viññāṇa-viññātabbesu dhammesu||
					nirodhaṃ disvā||
					nirodhaṃ abhiññāya||
					kāyaṃ||
					kāya-viññāṇaṃ||
					kāya-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassāmi.|| ||
■
Manasmiṃ āvuso Sāriputta,||
					mano-viññāṇe||
					[266] mano-viññāṇa-viññātabbesu dhammesu||
					nirodhaṃ disvā||
					nirodhaṃ abhiññāya||
					manaṃ||
					mano-viññāṇaṃ||
					mano-viññāṇa-viññātabbe dhamme:|| ||
"N'etaṃ mama,||
					n'eso ham asmi,||
					na me so attā" ti samanupassāmi.|| ||
Evaṃ vutte āyasmā Mahā Cundo āyasmantaṃ Channaṃ etad avoca:|| ||
"Tasmātiha āvuso Channa,||
					idam pi tassa Bhagavato sāsanaṃ niccakappaṃ sādhukaṃ manasi kātabbaṃ:|| ||
'Nissitassa calitaṃ,||
							anissitassa calitaṃ n'atthi,||
							calite asati passaddhi hoti,||
							passaddhiyā sati nati na hoti,||
							natiyā asati āgatigati na hoti,||
							āgatigatiyā asati cutupapāto na hoti,||
							cut'upapāte asati nevidha na huraṃ||
							na ubhayam antarena esevanto dukkhassā' ti.|| ||
Atha kho āyasmā ca Sāriputto||
					āyasmā ca Mahā Cundo||
					āyasmantaṃ Channaṃ iminā ovādena ovaditvā uṭṭhāy āsanā pakkamiṃsu.|| ||
Atha kho āyasmā Channo acira-pakkantesu||
					tesu āyasmantesu satthaṃ āharesi.|| ||
Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||
Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||
"Āyasmatā bhante, Channena satthaṃ āharitaṃ,||
					tassa kā gati ko abhisamparāyo" ti?|| ||
"Nanu te Sāriputta,||
					Channena bhikkhunā sammukhāyeva anupavajjatā khyākatā" ti?|| ||
"Atthi bhante, pubbacīraṃ nāma Vajjigāmo,||
					tatth āyasmato Channassa mitta kulāni||
					suhajja kulāni||
					upavajja kulānī" ti.|| ||
Honti hete Sāriputta,||
					Channassa bhikkhuno mitta kulāni||
					suhajja kulāni||
					upavajjakulāni,||
					na kho panāhaṃ Sāriputta,||
					ettāvatā:|| ||
'Sa-upavajjo' ti vadāmi.|| ||
Yo kho Sāriputta imañ ca kāyaṃ nikkhipati,||
					aññañ ca kāyaṃ upādiyati,||
					tam ahaṃ:|| ||
'Sa-upavajjo' ti vadāmi.|| ||
Taṃ Channassa bhikkhuno n'atthi,||
					anupavajjaṃ Channena bhikkhunā satthaṃ āharitan" ti.|| ||
Idam avoca Bhagavā. Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||
Chann'Ovāda Suttaṃ

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search