Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 145

Puṇṇ'Ovāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[267]

[1][chlm][upal][pts] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

Atha kho āyasmā Puṇṇo sāyaṇha-samayaṃ patisallānā vuṭṭhito yena Bhagavā, ten'upasaṅkami.

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.

Eka-m-antaṃ nisinno kho āyasmā Puṇṇo Bhagavantaṃ etad avoca:|| ||

"Sādhu maṃ bhante, Bhagavā saṅkhittena ovādena ovadatu, yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahit'atto viharyen" ti.|| ||

"Tena hi, Puṇṇa, suṇohi, sādhukaṃ manasi karohi, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Puṇṇo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Santi kho Puṇṇa, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||

 


 

Santi kho Puṇṇa, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Santi kho Puṇṇa, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṃ- [268] hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taṃ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||

Iminā ca tvaṃ Puṇṇa,||
mayā saṅkhittena ovādena ovadito katarasmiṃ jana-pade viharissasī" ti?|| ||

"Iminā'haṃ bhante, Bhagavatā saṅkhittena ovādena ovadito,||
atthi Suṇāparanto nāma janapado,||
tatth'āhaṃ viharissāmi.|| ||

Caṇḍā kho Puṇṇa,||
Suṇāparantakā manussā.|| ||

Pharusā kho Puṇṇa,||
Suṇāparantakā manussā.|| ||

Sace taṃ Puṇṇa, Suṇāparantakā manussā||
akkosissanti||
paribhāsissanti,||
tattha te, Puṇṇa, kinti bhavissatī" ti?|| ||

Sace maṃ bhante, Suṇāparantakā manussā||
akkosissanti,||
paribhāsissanti,||
tattha me evaṃ bhavissati:|| ||

'Bhaddakā vat'ime Suṇāparantakā manussā,||
subhaddakā vat'ime Suṇāparantakā manussā,||
yaṃ me na-y-ime pāṇinā pahāraṃ dentī' ti.|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī" ti.|| ||

"Sace pana te Puṇṇa, Suṇāparantakā manussā||
pāṇinā pahāraṃ dassanti,||
tattha pana te Puṇṇa, kinti bhavissatī" ti?|| ||

Sace me bhante, Suṇāparantakā manussā||
pāṇinā pahāraṃ dassanti||
tattha me evaṃ bhavissati:|| ||

'Bhaddakā vat'ime Suṇāparantakā manussā,||
subhaddakā vat'ime Suṇāparantakā manussā,||
yaṃ me na-y-ime leḍḍunā pahāraṃ dentī' ti|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī" ti.|| ||

"Sace pana te Puṇṇa, Suṇāparantakā manussā||
leḍḍunā pahāraṃ dassanti,||
tattha pana te Puṇṇa, kinti bhavissatī" ti?|| ||

Sace me bhante, Suṇāparantakā manussā||
leḍḍunā pahāraṃ dassanti,||
tattha me evaṃ bhavissat:|| ||

'Bhaddakā vat'ime Suṇāparantakā manussā,||
subhaddakā vat'ime Suṇāparantakā manussā,||
yaṃ me na-y-ime daṇḍena pahāraṃ dentī' ti|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī" ti.|| ||

[269] "Sace pana te Puṇṇa, Suṇāparantakā manussā||
daṇḍena pahāraṃ dassanti,||
tattha pana te Puṇṇa, kinti bhavissatī" ti?|| ||

Sace me bhante, Suṇāparantakā manussā||
daṇḍena pahāraṃ dassanti||
tattha me evaṃ bhavissati:|| ||

'Bhaddakā vat'ime Suṇāparantakā manussā,||
subhaddakā vat'ime Suṇāparantakā manussā,||
yaṃ me na-y-ime satthena pahāraṃ dentī' ti.|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī" ti.|| ||

"Sace pana te Puṇṇa, Suṇāparantakā manussā satthena pahāraṃ dassanti,||
tattha pana te Puṇṇa kinti bhavissatī" ti?|| ||

Sace me bhante, Suṇāparantakā manussā||
satthena pahāraṃ dassanti||
tattha me evaṃ bhavissati:|| ||

'Bhaddakā vat'ime Suṇāparantakā manussā,||
subhaddakā vat'ime Suṇāparantakā manussā,||
yaṃ me na-y-ime tiṇhena satthena jīvitā voropenti' ti.|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī" ti.|| ||

"Sace pana taṃ Puṇṇa, Suṇāparantakā manussā||
tiṇhena satthena jīvitā voropessanti,||
tattha pana te Puṇṇa, kinti bhavissatī" ti?|| ||

Sace me bhante, Suṇāparantakā manussā||
tiṇhena satthena jīvitā voropenti||
tattha pana me evaṃ bhavissati:|| ||

'Santi kho Bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāya-mānā jiguccha-mānā satthahārakaṃ pariyesanti.|| ||

Taṃ me idaṃ apariyiṭṭhaṃ yeva satthahārakaṃ laddhan' ti.|| ||

Evam ettha Bhagavā, bhavissati.|| ||

Evam ettha Sugata, bhavissatī" ti.|| ||

"Sādhu sādhu Puṇṇa.|| ||

Sakkhissasi kho tvaṃ Puṇṇa,||
iminā damūpasamena samannāgato Suṇāparantasmiṃ jana-pade viharituṃ.|| ||

Yassa dāni tvaṃ Puṇṇa,||
kālaṃ maññasī" ti.|| ||

Atha kho āyasmā Puṇṇo Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sen'āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya yena Suṇāparanto janapado,||
tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Suṇāparanto janapado,||
tad avasari.|| ||

Tatra sudaṃ āyasmā Puṇṇo Suṇāparantasmiṃ jana-pade viharati.|| ||

Atha kho āyasmā Puṇṇo ten'ev'antaravassena pañca-mattāni upāsakatāni paṭipādesi.|| ||

Ten'ev'antara vassena pañca-mattāni upāsikāsatāni paṭipādesi.|| ||

Ten'ev'antaravassena tisso vijjā sacchākāsi.|| ||

Atha kho āyasmā Puṇṇo aparena samayena parinibbāyi.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā, ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Yo so bhante, Puṇṇo [270] nāma kula-putto Bhagavatā saṅkhittena ovādena ovadito,||
so kālaṅkato.|| ||

Tassa kā gati,||
ko abhisamparāyo" ti?|| ||

"Paṇḍito bhikkhave, Puṇṇo kula-putto.|| ||

Paccapādī Dhammass-ā-nu-dhammaṃ,||
na ca maṃ Dhamm-ā-dhikaraṇaṃ viheṭhesi.|| ||

Parinibbuto bhikkhave,||
Puṇṇo kula-putto" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Puṇṇ'Ovāda Suttaṃ


 

Contact:
E-mail
Copyright Statement