Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 147

Cūḷa Rāhul'Ovāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[277]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Bhagavato raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi.|| ||

Paripakkā kho Rāhulassa vimuttiparipācanīyā dhammā.|| ||

Yan'nūn-ā-haṃ Rāhulaṃ uttariṃ āsavānaṃ khaye vineyyanti.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto āyasmantaṃ Rāhulaṃ āmantesi:||
gaṇhāhi Rāhula nisīdanaṃ,||
yena Andhavanaṃ ten'upasaṅkamissāma [278] divā-vihārāyā' ti.|| ||

"Evaṃ bhante" ti kho āyasmā rāhulo Bhagavato paṭi-s-sutvā nisīdanaṃ ādāya Bhagavantaṃ piṭṭhato anubandhi.|| ||

Tena kho pana samayena anekāni devatāsahassāni Bhagavantaṃ anubandhāni honti.|| ||

Ajja Bhagavā āyasmantaṃ Rāhulaṃ uttariṃ āsavānaṃ khaye vinessatī' ti.|| ||

Atha kho Bhagavā andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle paññatte āsane nisīdi.|| ||

Āyasmā pi kho rāhulo Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rāhulaṃ Bhagavā etad avoca:|| ||

3. Taṃ kiṃ maññasi Rāhula?|| ||

Cakkhuṃ niccaṃ vā aniccaṃ vāti.|| ||

Aniccaṃ bhante. Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante. Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Rūpā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Cakkhu-viññāṇaṃ niccaṃ vā aniccaṃ vāti.|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

Eso me attā' ti.|| ||

[279] No etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Cakkhu-samphasso nicco vā anicco vāti.|| ||

Anicco bhante.|| ||

'Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vā' ti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ,||
vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ.|| ||

Tam pi niccaṃ vā aniccaṃ vā' ti.|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

4. Taṃ kiṃ maññasi Rāhula?|| ||

Sotaṃ niccaṃ vā aniccaṃ vāti.|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

5. Taṃ kiṃ maññasi Rāhula?|| ||

Ghānaṃ niccaṃ vā aniccaṃ vā' ti.|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

6. Taṃ kiṃ maññasi Rāhula? Jivhā niccā vā aniccā vā' ti.|| ||

Aniccā bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

7. Taṃ kiṃ maññasi Rāhula?|| ||

Kāyo nicco vā anicco vā' ti.|| ||

Anicco bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

8. Taṃ kiṃ maññasi Rāhula?|| ||

Mano nicco vā anicco vāti.|| ||

Anicco bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃvāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Dhammā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

Yaṃ pan-ā-niccaṃ.|| ||

Dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Mano-viññāṇaṃ niccaṃ vā aniccaṃ vāti.|| ||

Aniccaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Mano-samphasso nicco vā anicco vāti.|| ||

Anicco bhante.|| ||

Yaṃ pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

Taṃ kiṃ maññasi Rāhula?|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ.|| ||

Tam pi niccaṃ vā aniccaṃ vāti.|| ||

Aniccaṃ bhante.|| ||

Yam pan-ā-niccaṃ,||
dukkhaṃ vā taṃ sukhaṃ vāti.|| ||

Dukkhaṃ bhante.|| ||

Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṃ bhante.|| ||

9. Evaṃ passaṃ Rāhula,||
sutavā ariya-sāvako cakkhusmiṃ nibbindati,||
rūpesu nibbindati,||
cakkhu-viññāṇe nibbindati.|| ||

Cakkhu-samphasse nibbindati,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Sotasmiṃ nibbindati,||
saddesu nibbindati,||
sota-viññāṇe nibbindati.|| ||

Sota-samphasse nibbindati,||
yampidaṃ sota-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Ghānasmiṃ nibbindati,||
gandhesu nibbindati,||
ghāna-viññāṇe nibbindati.|| ||

Ghāna-samphasse nibbindati,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Jivhāya nibbindati,||
rasesu nibbindati,||
rasa-viññāṇe nibbindati.|| ||

Rasa-samphasse nibbindati,||
yampidaṃ rasa-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Kāyasmīṃ nibbindati,||
poṭṭhabbesu nibbindati,||
poṭṭhabbaviññāṇe nibbindati.|| ||

Phoṭṭhabba-samphasse nibbindati,||
yampidaṃ phoṭṭhabba-samphassa-paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Manasmiṃ nibbindati,||
dhammesu nibbindati,||
mano-viññāṇe nibbindati.|| ||

Mano-samphasse nibbindati.|| ||

Yam p'idaṃ mano-samphassa- [280] paccayā uppajjati vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ,||
tasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānātī' ti.|| ||

Idam avoca Bhagavā,||
atta-mano āyasmā rāhulo Bhagavato bhāsitaṃ abhinandī ti.|| ||

Imasmiṃ ca pana veyyā-kara-ṇasmiṃ bhaññamāne āyasmato Rāhulassa anupādāya āsavehi cittaṃ vimucci.|| ||

Tāsañca anekānaṃ devatāsahassānaṃ virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi: 'yaṃ kiñci samudaya-dhammaṃ,||
sabbaṃ taṃ nirodha-dhamman' ti.|| ||

Cūḷa Rāhul'Ovāda Suttaṃ


 

Contact:
E-mail
Copyright Statement