Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṃyutta
II. Nandana Vagga

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 11

Nandana Suttaṃ

[11.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Bhūta-pubbaṃ bhikkhave aññatarā Tāvatiṃsakāyikā devatā Nandanavane accharā-Saṅgha-parivutā dibbehi pañca-kāma-guṇehi samappitā samaṅgi-bhūtā paricāriyamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||

Na te sukhaṃ pajānanti ye na passanti Nandanaṃ,||
Āvāsaṃ naradevānaṃ tidasānaṃ yasassinan" ti.|| ||

[6] Evaṃ vutte bhikkhave aññatarā devatā taṃ devataṃ gāthāya paccabhāsi:|| ||

"Na tvaṃ bāle pajānāsi yathā arahataṃ vaco,||
Aniccā sabbe saṅkhārā uppāda-vaya-dhammino,||
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho" ti.|| ||

 


 

Sutta 12

Nandati Suttaṃ

[12.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Nandati puttehi puttimā gomiko gohi tath'eva nandati,||
Upadhī hi narassa nandanā na hi so nandati yo nirūpadhī" ti.|| ||

(Bhagavā:)|| ||

"Socati puttehi puttimā gomiko gohi tath'eva socati,||
Upadhī hi narassa socanā na hi so socati yo nirūpadhī" ti.|| ||

 


 

Sutta 13

N'atthiputta Suttaṃ

[13.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"N'atthi puttasamaṃ pemaṃ n'atthi gosamitaṃ dhanaṃ,||
N'atthi suriyasamā ābhā samudda-paramā sarā" ti.|| ||

(Bhagavā:)|| ||

"N'atthi attasamaṃ pemaṃ n'atthi dhaññasamaṃ dhanaṃ,||
N'atthi paññāsamā ābhā vuṭṭhi ve paramā sarā" ti.

 


 

Sutta 14

Khattiya Suttaṃ

[14.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Khattiyo dipadaṃ seṭṭho balivaddo catu-p-padaṃ,||
Komārī seṭṭhā bhariyānaṃ yo ca puttāna pubbajo" ti.|| ||

(Bhagavā:)|| ||

"SamBuddho dvi-padaṃ seṭṭho ājānīyo catu-p-padaṃ,||
Sussūsā seṭṭhā bhariyānaṃ yo ca puttānam assavo" ti.|| ||

 


 

Sutta 15

Sanamāna (or Santikāya) Suttaṃ

[15.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

[7] "Ṭhite majjhantike kāle sannisnnesu pakkhisu,||
Sanat'eva mahāraññaṃ taṃ bhayaṃ paṭihāti man" ti.|| ||

(Bhagavā:)|| ||

"Ṭhite majjhantike kāle sanni-sinnesu pakkhisu,||
Sanat'eva mahāraññaṃ sā ratī paṭibhāti man" ti.|| ||

 


 

Sutta 16

Niddātandi Suttaṃ

[16.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Niddā tandi vijambhikā aratī bhatta-sammado,||
Etena na ppakāsati ariyaMaggo idha pāṇinan" ti.|| ||

(Bhagavā:)|| ||

"Niddaṃ tandiṃ vijambhikaṃ aratiṃ bhatta-sammadaṃ||
Viriyena naṃ paṇāmetvā ariyaMaggo visujjhatī" ti.|| ||

 


 

Sutta 17

Dukkara (or Kumma) Suttaṃ

[17.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Dukkaraṃ duttitikkhañ ca avyattena ca sāmaññaṃ,||
Bahū hi tattha sambādhā yattha bālo visīdatī" ti.|| ||

(Bhagavā:)|| ||

"Kati'haṃ careyya sāmaññaṃ cittaṃ ce na nivāraye,||
Pade pade visīdeyya saṅkappānaṃ vasānugo.|| ||

Kummo va aṅgāni sake kapāle||
samodaḷhaṃ bhikkhu manovitakke,||
Anissito aññam aheṭhayāno||
parinibbuto na upavadeyya kañcī" ti.|| ||

 


 

Sutta 18

Hiri Suttaṃ

[18.1][rhyc][than][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Hirīnisedho puriso koci lokasmiṃ vijjati,||
Yo nindaṃ appabodhati asso bhadro kasām ivā" ti.|| ||

(Bhagavā:)|| ||

"Hirīnisedhā tanuyā ye caranti sadā satā,||
Antaṃ dukkhassa pappuyya caranti visame saman" ti.|| ||

 


[8]

Sutta 19

Kuṭikā Suttaṃ

[19.1][rhyc][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kacci te kuṭikā n'atthi kacci n'atthi kulāvakā,||
Kacci santānakā n'atthi kacci mutto'si bandhanā" ti.|| ||

(Bhagavā:)|| ||

"Taggha me kuṭikā n'atthi taggha n'atthi kulāvakā,||
Taggha santānakā n'atthi taggha mutto'mhi bandhanā" ti.|| ||

(Devatā:)|| ||

"Kin tāhaṃ kuṭikaṃ brūmi kin te brūmi kulāvakaṃ,||
Kin te santāna1kaṃ brūmi kin tāhaṃ brūmi bandhanan" ti.|| ||

(Bhagavā:)|| ||

"Mātaraṃ kuṭikaṃ brūsi bhariyaṃ brūsi kulāvakaṃ,||
Putte santānake brūsi taṇhaṃ me brūsi bandhanan" ti.|| ||

(Devatā:)|| ||

"Sāhu te kuṭikā n'atthi sāhu n'atthi kulāvakā,||
Sāhu santānakā n'atthi sāhu mutto'si bandhanā" ti.|| ||

 


 

Sutta 20

Samiddhi Suttaṃ

[20.1][rhyc][than][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Tapodārāme.|| ||

Atha kho āyasmā Samiddhi rattiyā paccūsa-samayaṃ paccu-ṭṭhāya yena Tapodā ten'upasaṅkami gattāni parisiñcituṃ.|| ||

Tapode gattāni parisiñ-citvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Tapodaṃ obhāsetvā yen'āyasmā Samiddhi ten'upasaṅkami.|| ||

Upasaṅkamitvā vehāsaṃ ṭhitā āyasmantaṃ Samiddhiṃ gāthāya ajjhabhāsi:||| ||

"Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,||
Bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccagā" ti.|| ||

(Samiddhi:)|| ||

[9] "Kālaṃ vo'haṃ na jānāmi channo kālo na dissati,||
Tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagā" ti.|| ||

Atha kho sā devatā paṭhaviyaṃ patiṭṭhahitvā āyasmantaṃ Samiddhiṃ etad avoca:|| ||

"Daharo tvaṃ bhikkh pabba-jito susu kālakeso bhadrena yobbanena samannāgato paṭhamena vayasā anikīḷitāvī kāmesu.|| ||

Bhuñja bhikkhu mānusake kāme.|| ||

Mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvī" ti.|| ||

(Samiddhi:)|| ||

"Na khv'āhaṃ āvuso sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi.|| ||

Kālikañ ca khv'āhaṃ āvuso hitvā sandiṭṭhikaṃ anudhāvāmi.|| ||

Kālikāhi āvuso kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||

Sandiṭṭhiko ayaṃ dhammo akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī" ti.|| ||

(Devatā:)|| ||

"Kathañ ca bhikkhu kālikā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo?|| ||

Kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī" ti?|| ||

(Samiddhi:)|| ||

"Ahaṃ kho āvuso navo acira-pabba-jito.|| ||

Adhunāgato imaṃ Dhamma-Vinayaṃ||
na khv'āhaṃ Sakkomi vitthārena ācikkhituṃ.|| ||

Ayaṃ so Bhagavā arahaṃ Sammā Sambuddho Rājagahe viharati Tapodārāme.|| ||

Taṃ Bhagavantaṃ upasaṅkamitvā etam atthaṃ puccha.|| ||

Yathā te Bhagavā vyākaroti,||
tathā naṃ dhāreyyāsī" ti.|| ||

(Devatā:)|| ||

"Na kho bhikkhu sukaro so Bhagavā amhehi upasaṅkamituṃ||
aññāhi mahesakkhāhi devatāhi parivuto.|| ||

Sa ce kho tvaṃ bhikkhu taṃ Bhagavantaṃ upasaṅkamitvā etam atthaṃ puccheyyāsi||
mayam pi āgaccheyyāma dhamma-savaṇāyā" ti.|| ||

"Evam āvuso" ti kho āyasmā Samiddhi tassā devatāya paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[10] Eka-m-antaṃ nisinno kho āyasmā Samiddhi Bhagavantaṃ etad avoca:|| ||

"Idāhaṃ bhante rattiyā paccūsa-samayaṃ paccu-ṭṭhāya yena Tapodā ten'upasaṅkamiṃ gattāni parisiñcituṃ.|| ||

Tapode gattāni parisiñ-citvā pacc'uttaritvā eka-cīvaro aṭṭhāsiṃ gattāni pubb-ā-paya-māno.|| ||

Atha kho bhante aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Tapodaṃ obhāsetvā yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi:|| ||

'Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,||
Bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccagā' ti.|| ||

Evaṃ vutte ahaṃ bhante taṃ devataṃ gāthāya paccabhāsiṃ.|| ||

'Kālaṃ vo'haṃ na jānāmi channo kālo na dissati,||
Tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagā' ti.|| ||

Atha kho bhante sā devatā paṭhaviyaṃ patiṭṭhahitvā maṃ etad avoca:|| ||

'Daharo tvaṃ bhikkhu pabba-jito susu-kālakeso bhadrena yobbanena sammanāgato paṭhamena vayasā,||
anikīḷitāvī kāmesu.|| ||

Bhuñja bhikkhu mānusake kāme.|| ||

Mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvī' ti.|| ||

Evaṃ vutte'haṃ bhante taṃ devataṃ etad avocaṃ:|| ||

'Na khv'āhaṃ āvuso sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi.|| ||

Kālikaṃ ca khv'āhaṃ āvuso hitvā sandiṭṭhikaṃ anudhāvāmi.|| ||

Kālikā hi āvuso kāmā vuttā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||

Sandiṭṭhiko ayaṃ dhammo akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Evaṃ vutte bhante sā devatā maṃ etad avoca:|| ||

'Kathañ ca bhikkhu kālikā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhīyyo?|| ||

Kathaṃ sandiṭṭhiko [11] ayaṃ dhammo akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti?|| ||

Evaṃ vutte'haṃ bhante taṃ devataṃ etad avocaṃ:|| ||

'Ahaṃ kho āvuso navo acira-pabba-jito.|| ||

Adhunāgato imaṃ Dhamma-Vinayaṃ||
na khv'āhaṃ Sakkomi vitthārena ācikkhi-tuṃ.|| ||

Ayaṃ so Bhagavā arahaṃ Sammā Sambuddho Rājagahe viharati Tapodārāme.|| ||

Taṃ Bhagavantaṃ upasaṅkamitvā etam atthaṃ puccha.|| ||

Yathā te Bhagavā vyākaroti tathā naṃ dhāreyyāsī' ti.|| ||

Evaṃ vutte bhante sā devatā maṃ etad avoca:|| ||

'Na kho bhikkhu sukaro so Bhagavā amhehi upasaṅkamituṃ,||
aññāhi mahesakkhāhi devatāhi parivuto.|| ||

Sace kho tvaṃ bhikkhu taṃ Bhagavantaṃ upasaṅkamitvā etam atthaṃ puccheyyāsi||
mayam pi āgaccheyyāma dhamma-savaṇāyā' ti.|| ||

Sace bhante tassā devatāya saccaṃ vacanaṃ,||
idh'eva sā devatā avidūre" ti.|| ||

Evaṃ vutte sā devatā āyasmantaṃ Samiddhiṃ etad avoca:|| ||

"Puccha bhikkhu,||
puccha bhikkhu,||
ayam ahaṃ anuppattā" ti.|| ||

Atha kho Bhagavā taṃ devataṃ gāthāya ajjhabhāsi:|| ||

"Akkheyya-saññino sattā akkheyyasmiṃ pati-ṭ-ṭhitā,||
Akkheyyam apariññāya yogam āyanti maccuno.|| ||

Akkheyyañ ca pariññāya akkhātāraṃ na maññati,||
'Taṃ hi tassa na hotī' ti yena naṃ vajjā na tassa atthi,||
Sace vijānāsi vadehi yakkhā" ti.|| ||

(Devatā:)|| ||

"Na khv'āhaṃ bhante imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi.|| ||

Sādhu me bhante Bhagavā tathā bhāsatu||
yathā'haṃ imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyan" ti.|| ||

(Bhagavā:)|| ||

[12] "Samo visesī atha vā nihīno yo maññati so vivadetha tena,||
Tīsu vidhāsu avikampamāno samo visesī ti na tassa hoti,||
Sace vijānāsi vadehi yakkhi" ti.|| ||

(Devatā:)|| ||

"Imassa pi khv'āhaṃ bhante Bhagavatā saṅkhittena bhāsitassa na vitthārena atthaṃ ājānāmi.|| ||

Sādhu me bhante Bhagavā tathā bhāsatu||
yathā'haṃ imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ jāneyyan" ti.|| ||

(Bhagavā:)|| ||

"Pahāsi saṅkhaṃ na vimānam ajjhagā acchecchi taṇhaṃ idha nāma-rūpe,||
Taṃ chinna-ganthaṃ anīghaṃ nirāsaṃ||
pariyesamānā nājjhagamuṃ||
Devā manussā idha vā huraṃ vā||
saggesu vā sabba-nivesanesu,||
Sace vijānāsi vadehi yakkhā" ti.|| ||

(Devatā:)|| ||

"Imassa khv'āhaṃ bhante Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi.|| ||

Pāpaṃ na kayirā vacasā manasā||
kāyena vā kiñ cana sabba-loke,||
Kāme pahāya satimā sampajāno||
dukkhaṃ na sevetha anattha-saṃhitan" ti.|| ||

Nandana Vagga Dutiyo

 


Contact:
E-mail
Copyright Statement