Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṃyutta
V. Āditta Vagga

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series

 


[31]

Sutta 41

Aditta Suttaṃ

[41.1][rhyc][than][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imā gāthāyo abhāsi:|| ||

"Ādittasmiṃ agārasmiṃ||
yaṃ nīharati bhājanaṃ,||
Taṃ tassa hoti atthāya||
no ca yaṃ tattha ḍayhati" ti.|| ||

"Evam ādipito loko||
jarāya maraṇena ca,||
Nīharetheva dānena||
[32] dinnaṃ hoti sunīhataṃ.|| ||

Dinnaṃ sukhaphalaṃ hoti||
nādinnaṃ hoti taṃ tathā,||
Corā haranti rājāno||
aggi ḍahati nassati.|| ||

Atha antena jahati||
sarīraṃ sapariggahaṃ,||
Etad aññāya medhāvī||
bhuñjetha ca dadetha ca. Datvā ca bhutvā ca yathānubhāvaṃ||
anindito saggamupeti ṭhānan" ti.|| ||

 


 

Sutta 42

Kiṃdada Suttaṃ

[42.1][rhyc][than][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kiṃdado balado hoti||
kiṃdado hoti vaṇṇado.||
Kiṃdado sukhado hoti||
kiṃdado hoti cakkhudo.||
Yo ca sabbadado hoti||
taṃ me akkhāhi pucchito" ti.|| ||

(Bhagavā:)|| ||

"Annado balado hoti||
vatthado hoti vaṇṇado,||
Yānado sukhado hoti||
dīpado hoti cakkhudo||
So ca sabbadado hoti||
yo dadāti upassayaṃ,||
Amataṃdado ca so hoti||
yo dhammamanusāsatī" ti.|| ||

 


 

Sutta 43

Anna Suttaṃ

[43.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Annam evābhinandanti||
ubhaye devamānusā,||
Atha ko nāma so yakkho||
yaṃ annaṃ nābhinandatī" ti.|| ||

(Bhagavā:)|| ||

"Ye naṃ dadanti saddhāya||
vi-p-pasannena cetasā,||
Tam eva annaṃ bhajati||
asmiṃ loke parambhi ca,||
Tasmā vineyya maccheraṃ||
dajjā dānaṃ malābhibhū,||
Puññāni paralokasmiṃ||
patiṭṭhā honti pāṇinan" ti.|| ||

 


 

Sutta 44

Ekamūla Suttaṃ

[44.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Ekamūlaṃ dvirāvaṭṭaṃ||
timalaṃ pañcapattharaṃ,||
Samuddaṃ dvādasāvaṭṭaṃ||
pātālaṃ atarī isī" ti.|| ||

 


[33]

Sutta 45

Anoma Suttaṃ

[45.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Anomanāmaṃ nipuṇatthadassiṃ||
paññādadaṃ kāmālaye asattaṃ||
Taṃ passatha sabba-viduṃ su medhaṃ||
ariye pathe kamamānaṃ mahesin" ti.|| ||

 


 

Sutta 46

Accharā Suttaṃ

[46.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Accharāgaṇasaṅghuṭṭaṃ||
pisācagaṇasevitaṃ||
Vanan taṃ mohanaṃ nāma||
kathaṃ yātrā bhavissatī" ti.|| ||

(Bhagavā:)|| ||

"Ujuko nāma so Maggo||
abhayā nāma sā disā,||
Ratho akūjano nāma||
Dhamma-cakkehi saṃyuto.|| ||

Hiri tassa apālambo||
satassa parivāraṇaṃ,||
Dhammāhaṃ sārathiṃ brūmi||
sammā-diṭṭhi-pure javaṃ|| ||

Yassa etādisaṃ yānaṃ||
itthiyā purisassa vā,||
Sa ve etena yānena||
nibbāṇasseva santike" ti.|| ||

 


 

Sutta 47

Vanaropa Suttaṃ

[47.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Kesaṃ divā ca ratto ca||
sadā puññaṃ pavaḍḍhati||
Dhammaṭṭhā sīla-sampannā||
ke janā saggagāmino" ti.|| ||

(Bhagavā:)

"Ārāmaropā vanaropā||
ye janā setukārakā,||
Papañca udapānañca||
ye dadanti upassayaṃ.||
Tesaṃ divā ca ratto ca||
sadā puññaṃ pavaḍḍhati,||
Dhammaṭṭhā sīla-sampannā||
te janā saggagāmino" ti.|| ||

 


 

Sutta 48

Jetavana Suttaṃ

[48.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Idañ hi taṃ Jetavanaṃ||
isiSaṅghanisevitaṃ||
Āvutthaṃ dhammarājena||
pītisañjananaṃ mama."|| ||

(Bhagavā:)|| ||

[34] "Kammaṃ vijjā ca dhammo ca||
sīlaṃ jīvitamuttamaṃ,||
Etena maccā sujjhanti||
na gottena dhanena vā.||
Tasmā hi paṇḍito poso||
sampassaṃ atthamattano,||
Yoniso vicine dhammaṃ||
evaṃ tattha visujjhati.||
Sāriputto va paññāya||
sīlenupasamena ca,||
Yo pi pāragato bhikkhu||
etāva paramo siyā" ti.|| ||

 


 

Sutta 49

Macchari Suttaṃ

[49.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

"Ye'dha maccharino loke||
kadariyā paribhāsakā,||
Aññesaṃ dadamānānaṃ||
antarāya-karā narā.||
Kīdiso tesaṃ vipāko||
samparāyo ca kīdiso,||
Bhagavantaṃ puṭṭhum āgamma||
kathaṃ jānemu taṃ mayan" ti.|| ||

(Bhagavā)|| ||

"Ye'dha maccharino loke||
kadariyā paribhāsakā,||
Aññesaṃ dadamānānaṃ||
antarāya-karā narā.||
Nirayaṃ tiracchāna-yoniṃ||
yamalokañ upapajjare,||
Sace enti manussattaṃ||
dalidde jāyare kule,||
Co'aṃ piṇḍo ratī khiḍḍā||
yattha kicchena labbhati.||
Parato āsiṃsare bālā||
tam pi tesaṃ nalabbhati,||
Diṭṭh'eva-dhamme sa vipāko||
samparāye ca duggatī" ti.|| ||

(Devatā:)|| ||

"Iti h'etaṃ vijānāma||
aññaṃ pucchāma Gotama,||
Ye'dha laddhā manussattaṃ||
vadaññū vītamaccharā,||
Buddhe pasannā dhamme ca||
saṅghe ca tibba-gāravā.||
Kīdiso tesaṃ vipāko||
samparāyo ca kīdiso,||
Bhagavantaṃ puṭṭhum āgamma||
kataṃ jānemu taṃ mayan" ti.|| ||

(Bhagavā:)|| ||

"Ye'dha laddhā manussattaṃ||
vadaññū vītamaccharā,||
Buddhe pasannā dhamme ca||
saṅghe ca tibba-gāravā,||
Ete sagge pakāsenti||
yattha te upapajjare.|| ||

[35] Sace enti manussattaṃ||
aḍḍhe ājāyare kule,||
Co'aṃ piṇḍo ratī khiḍḍā||
yatthākicchena labbhati.||
Parasambhatesu bhogesu||
vasavattīva modare,||
Diṭṭh'eva-dhamme savipāko||
samparāye va suggatī" ti.|| ||

 


 

Sutta 50

Ghaṭīkāra Suttaṃ

[50.1][rhyc][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Ghaṭīkāra devatā:)|| ||

"Avihaṃ upapannāse||
vimuttā satta bhikkhavo,||
Rāgadosa-parikkhīṇā||
tiṇṇā loke visattikan" ti.|| ||

"Ke ca te ataruṃ Saṅghaṃ||
maccudheyyaṃ suduttaraṃ,||
Ke hitvā mānusaṃ dehaṃ||
dibbaṃ yogaṃ upaccaguṃ" ti.|| ||

"Upako palagaṇaḍo ca||
pukkusāti ca te tayo,||
Bhaddiyo bhaddadevo ca||
bāhudanti ca Piṅgiyo.||
Te hitvā mānusaṃ dehaṃ||
dibbaṃ yogaṃ upaccagun" ti.|| ||

(Bhagavā:)|| ||

"Kusalī bhāsasi tesaṃ||
mārapāsappahāyinaṃ,||
Kassa te dhammam aññāya||
acchiduṃ bhavabandhanaṃ" ti.|| ||

(Ghaṭīkāra:)|| ||

"Na aññatra Bhagavatā||
nāññatra tava sāsanā,||
Yassa te dhammam aññāya||
acchiduṃ bhavabandhanaṃ.|| ||

Yattha nāmañ ca rūpañ ca||
asesaṃ uparujjhati,||
Taṃ te dhammaṃ idha ñāya||
acchiduṃ bhavabandhanan" ti.|| ||

(Bhagavā:)|| ||

"Gambhīraṃ bhāsasi vācaṃ||
dubbijānaṃ sudubbudhaṃ,||
Kassa tvaṃ dhammam aññāya||
vācaṃ bhāsasi īdisan" ti.|| ||

(Ghaṭīkāra:)|| ||

"Kumbhakāro pure āsiṃ||
vehaliṅge1 ghaṭīkaro,||
Mātāpettibharo āsiṃ||
Kassapassa upāsako.|| ||

[36] Virato methunā dhammā||
brahma-cārī nirāmiso,||
Ahuvā te sagāmeyyo||
ahuvā te pure sakhā.||
So'haṃ ete pajānāmi||
vimutte satta bhikkhavo,||
Rāgadosa-parikkhīṇe||
tiṇṇe loke visattikan" ti.|| ||

(Bhagavā:)|| ||

"Evam etaṃ tadā āsi||
yathā bhāsasi bhaggava,||
Kumbhakāro pure āsi||
vehaliṅge ghaṭīkaro,||
Mātāpettibharo āsi||
Kassapassa upāsako.||
Virato methunā dhammā||
brahma-cārī nirāmiso,||
Ahuvā me sagāmeyyo||
ahuvā me pure sakhā" ti.|| ||

(Therā:)|| ||

"Evam etaṃ purāṇānaṃ||
sahāyānaṃ ahu saṅgamo,||
Ubhinnaṃ bhāvit'attāṇaṃ||
sarīrantimadhārinan" ti.|| ||

Āditta Vagga Pañcama

 


Contact:
E-mail
Copyright Statement