Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
2. Devaputta Saṃyutta
3. Nānātitthiya Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[56]

Sutta 21

Siva Suttaṃ

[21.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Sivo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Sivo deva-putto Bhagavato santike imā gāthāyo abhāsi:|| ||

"Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya seyyo hoti na pāpiyo.|| ||

Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya paññā labbhati nāññato.|| ||

Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya sokamajjhe na socati.|| ||

Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṃ,||
[57] Sataṃ Sad'Dhammam aññāya ñātimajjhe virocati.|| ||

Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya sattā gacchanti suggatiṃ.|| ||

Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya sattā tiṭṭhanti sātatan" ti.|| ||

3. Atha kho Bhagavā Sivaṃ deva-puttaṃ gāthāya paccabhāsi:|| ||

"Sabbhi'r'eva samāsetha sabbhi kubbetha santhavaṃ,||
Sataṃ Sad'Dhammam aññāya sabba-dukkhā pamuccatī" ti.|| ||

 


 

Sutta 22

Khema Suttaṃ

[22.1][rhyc][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Khemo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Khemo deva-putto Bhagavato santike imā gāthāyo abhāsi:|| ||

"Caranti bālā dummedhā amitten'eva attanā,||
Karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ.|| ||

Na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati,||
Yassa assumukho rodaṃ vipākaṃ paṭisevati.|| ||

Tañ ca kammaṃ kataṃ sādhu yaṃ katvā nānutappati,||
Yassa patīto sumano vipākaṃ paṭisevatī" ti.|| ||

(Bhagavā:)|| ||

"Paṭigacc'eva taṃ kayirā yaṃ jaññā hitam attano,||
Na sākaṭikacintāya mantā dhīro parakkame.|| ||

Yathā sākaṭiko patthaṃ samaṃ hitvā mahā-pathaṃ,||
Visamaṃ Maggam āruyha akkhacchinno va jhāyati.|| ||

Evaṃ dhammā apakkamma adhammam anuvattiya,||
Mando maccumukhaṃ patto akkhacchinno va jhāyatī" ti.|| ||

 


 

Sutta 23

Serī Suttaṃ

[23.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Serī deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Serī deva-putto Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Annam evābhinandanti ubhayo devamānusā,||
Atha ko nāma so yakkho yaṃ annaṃ nābhinandatī" ti.|| ||

(Bhagavā:)|| ||

"Ye naṃ dadanti saddhāya vi-p-pasannena cetasā,||
Tam eva annaṃ bhajati asmiṃ loke paramhi ca.|| ||

Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,||
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinan" ti.|| ||

[58] 2. "Acchariyaṃ bhante ababhūtaṃ bhante yāva su-bhāsitam idaṃ bhante Bhagavatā:|| ||

'Ye naṃ dadanti saddhāya vi-p-pasannena cetasā,||
Tam eva annaṃ bhajati asmiṃ loke paramhi ca.|| ||

Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,||
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinan' ti.|| ||

3. Bhūtapubbāhaṃ bhante Serī nāma rājā ahosiṃ dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||

Tassa mayhaṃ bhante catusu dvāresu dānaṃ dīyittha samaṇa-brāhmaṇakapaṇ'iddhika-vaṇibbaka-yā cakānaṃ.|| ||

4. Atha kho maṃ bhante itthāgaraṃ upasaṅkamitvā etad avoca:|| ||

'Devassa kho dānaṃ dīyati.|| ||

Amhākaṃ dānaṃ na dīyati.|| ||

Sādhu mayam pi devaṃ nissāya dānāni dadeyyāma puññāni kareyyāmā' ti.|| ||

5. Tassa mayhaṃ bhante etad ahosi:|| ||

'Ahaṃ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||

'Dānaṃ dassāmā' ti 'vadantānaṃ kin' ti 'vadeyyan' ti.|| ||

So khv'āhaṃ bhante paṭhamaṃ dvāraṃ itthāgarassa adāsiṃ.|| ||

Tattha itthāgārassa dānaṃ dīyittha.|| ||

Mama dānaṃ paṭikkami.|| ||

6. Atha kho maṃ bhante khattiyā anuyuttā upasaṅkamitvā maṃ etad avocuṃ:|| ||

'Devassa kho dānaṃ dīyati.|| ||

Itthāgārassa dānaṃ dīyati.|| ||

Amhākaṃ dānaṃ no dīyati.|| ||

Sādhu mayam pi devaṃ nissāya dānāni dadeyyāma,||
puññāni kareyyāmā' ti.|| ||

Tassa mayhaṃ bhante etad ahosi:|| ||

Ahaṃ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||

'Dānaṃ dassāmā' ti 'vadantānaṃ kin' ti 'vadeyyan' ti.|| ||

So khv'āhaṃ bhante dutiyaṃ dvāraṃ khattiyānaṃ anuyuttānaṃ adāsiṃ.|| ||

Tattha khattiyānaṃ anuyuttānaṃ dānaṃ diyittha.|| ||

Mama dānaṃ paṭikkami.|| ||

7. Atha kho maṃ bhante balakāyo upasaṅkamitvā maṃ etad avoca:|| ||

'Devassa kho dānaṃ dīyati.|| ||

Itthāgārassa dānaṃ dīyati.|| ||

Khattiyānaṃ anuyuttānaṃ dānaṃ dīyati.|| ||

Amhākaṃ dānaṃ na dīyati.|| ||

Sādhu mayam pi devaṃ nissāya dānāni dadeyyāma,||
puññāni kareyyāmā' ti.|| ||

[59] Tassa mayhaṃ bhante etad ahosi:|| ||

Ahaṃ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||

'Dānaṃ dassāmā' ti 'vadantānaṃ kin' ti 'vadeyyan' ti.|| ||

So khv'āhaṃ bhante tatiyaṃ dvāraṃ balakāyassa adāsiṃ.|| ||

Tattha balakāyassa dānaṃ dīyittha.|| ||

Mama dānaṃ paṭikkami.|| ||

8. Atha kho maṃ bhante brāhmaṇa-gahapatikā upasaṅkamitvā maṃ etad avocuṃ:|| ||

'Devassa kho dānaṃ dīyati.|| ||

Itthāgārassa dānaṃ dīyati.|| ||

Khattiyānaṃ anuyuttānaṃ dānaṃ dīyati.|| ||

Balakāyassa dānaṃ dīyati.|| ||

Amhākaṃ dānaṃ na dīyati.|| ||

Sādhu mayam pi devaṃ nissāya dānāni dadeyyāma,||
puññāni kareyyāmā' ti.|| ||

Tassa mayhaṃ bhante etad ahosi:|| ||

Ahaṃ kho'smi dāyako dāna-pati dānassa vaṇṇa-vādī.|| ||

'Dānaṃ dassāmā' ti 'vadantāna kin' ti 'vadeyyan' ti.|| ||

So khv'āhaṃ bhante catutthaṃ dvāraṃ brāhmaṇa-gahapatikānaṃ adāsiṃ.|| ||

Tattha brāhmaṇa-gahapatikānaṃ dānaṃ dīyittha.|| ||

Mama dānaṃ paṭikkami.|| ||

9. Atha kho maṃ bhante purisā upasaṅkamitvā etad avocuṃ:|| ||

'Na kho dāni devassa koci dānaṃ diyatī' ti.|| ||

Evaṃ vutto'haṃ bhante te purise etad avocuṃ:|| ||

'Tena hi bhaṇe yo bāhiresu jana-padesu āyo sañjāyati,||
tato upaḍḍhaṃ antepuraṃ pavesetha.|| ||

Upaḍḍhaṃ tatth'eva dānaṃ detha samaṇa-brāhmaṇakapaṇ'iddhika-vaṇibbakayā cakānan' ti.|| ||

10. So khv'āhaṃ bhante evaṃ dīgha-rattaṃ katānaṃ puññānaṃ evaṃ dīgha-rattaṃ katānaṃ kusalānaṃ pariyantaṃ nādhigacchāmi,||
'ettakaṃ puññan' ti vā||
'ettako puñña-vipāko' ti vā||
'ettakaṃ sagge ṭhātabban' ti vā.|| ||

11. Acchariyaṃ bhante,||
abbhūtaṃ bhante yāva su-bhāsitam idaṃ Bhagavatā.|| ||

'Ye naṃ dadanti saddhāya vi-p-pasannena cetasā,||
Tam eva annaṃ bhajati asmi loke paramhi ca.|| ||

Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,||
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinan'" ti.|| ||

 


[60]

Sutta 24

Ghaṭīkāra Suttaṃ

[24.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Ghaṭīkāro deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Ghaṭīkāro deva-putto Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Avibhaṃ upapannāse vimuttā satta bhikkhavo,||
Rāgadosa-parikkhīṇā tiṇṇā loke visattikan" ti.|| ||

(Bhagavā:)|| ||

"Ke ca te ataruṃ maccudheyyaṃ suduttaraṃ,||
Ke hitvā mānusaṃ dehaṃ dibbayogam upaccagun" ti.|| ||

(Devaputto:)|| ||

"Upako Palagaṇaḍo ca Pukkusāti ca te tayo,||
Bhaddiyo Khaṇḍadevo ca Bāhuraggi ca Piṅgiyo,||
Te hitvā mānusaṃ dehaṃ dibbayogam upaccagun" ti.|| ||

(Bhagavā:)|| ||

"Kusalaṃ bhāsasi tesaṃ mārapāsappahāyinaṃ,||
Kassa te dhammam aññāya acchiduṃ bhavabandhanan" ti.|| ||

(Devaputto:)|| ||

"Na aññatra Bhagavatā nāññatra tava sāsanā,||
Yassa te dhammam aññāya acchiduṃ bhavabandhanaṃ.|| ||

Yattha nāmaṃ ca rūpaṃ ca asesam uparujjhati,||
Taṃ te dhammaṃ idh'aññāya acchiduṃ bhavabandhanan" ti.|| ||

(Bhagavā:)|| ||

"Gambhīraṃ bhāsasi vācaṃ dubbijānaṃ sudubbudhaṃ,||
Kassa tvaṃ dhammam aññāya vācaṃ bhāsasi īdisan" ti.|| ||

(Devaputto:)|| ||

"Kumbhakāro pure āsiṃ Vehaliṅge Ghaṭīkaro,||
Mātāpettibharo āsiṃ Kassapassa upāsako.|| ||

Virato methunā dhammā brahma-cārī nirāmiso,||
Ahuvā te sagāmeyyo ahuvā te pure sakhā.|| ||

So'haṃ ete pajānāmi vimutte satta bhikkhavo,||
Rāgadosa-parikkhiṇe tiṇṇe loke visattikan" ti.|| ||

(Bhagavā:)|| ||

"Evam etaṃ tadā āsi yathā bhāsasi Bhaggava,||
Kumbhakāro pure āsi Vehaliṅge Ghaṭīkaro,||
Mātāpettibharo āsi Kassapassa upāsako.|| ||

Virato methunā dhammā brahma-cārī nirāmiso,||
Ahuvā me sagāmeyyo ahuvā me pure sakhā" ti.|| ||

(Therā:)|| ||

"Evam evaṃ purāṇānaṃ sahāyānaṃ ahu saṅgamo,||
Ubhinnaṃ bhāvit'attāṇaṃ sarīrantimadhārinan" ti.|| ||

 


[61]

Sutta 25

Jantu [Chantu] Suttaṃ

[25.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ sambahulā bhikkhū Kosalesu viharanti Himavannapasse arañña-kuṭi-kāyaṃ uddhatā unnaḷā capalā mukharā vikiṇṇa-vācā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā pākat'indriyā.|| ||

2. Atha kho Jantu deva-putto tadah'uposathe paṇṇarase yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi:|| ||

"Sukhajivino pure āsuṃ bhikkhū Gotama-sāvakā,||
Anicchā piṇḍam esanā anicchā sayanāsanaṃ,||
Loke aniccataṃ ñatvā dukkhass'antaṃ akaṃsu te.|| ||

Dupposaṃ katvā attāṇaṃ gāme gāmaṇikā viya,||
Bhūtvā bhutvā nipajjanti parāgāresu mucchitā.|| ||

Saṅghassa añjaliṃ katvā idh'ekacce vadām'ahaṃ,||
Apaviddhā anāthā te yathā petā tath'eva te.|| ||

Ye kho pamattā viharanti te me sandhāya bhāsitaṃ,||
Ye appamattā viharanti namo tesaṃ karom'ahan" ti.|| ||

 


 

Sutta 26

Rohitassa Suttaṃ

[26.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rohitasso deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

2. Eka-m-antaṃ ṭhito kho Rohitasso deva-putto Bhagavantaṃ etad avoca:|| ||

"Yattha nu kho bhante,||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
sakkā nu kho so bhante gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā" ti.|| ||

3. "'Yattha kho āvuso||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
n-ā-haṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan' ti vadāmī" ti.|| ||

4. "Acchariyaṃ bhante,||
abbhutaṃ bhante yāva su-bhāsitam idaṃ bhante,||
Bhagavatā:|| ||

'"Yattha kho āvuso||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
n-ā-haṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan" ti vadāmī' ti.|| ||

5. Bhūtapubbāhaṃ bhante, Rohitasso nāma isi ahosiṃ Bhojaputto iddhimā vehāsaṅgamo.|| ||

Tassa mayhaṃ bhante.|| ||

[62] Eva-rūpo javo ahosi:|| ||

Seyyathā pi nāma daḷha-dhammo dhanuggaho sikkhito katahattho katayoggo katūpāsano lahukena asanena appakasiren'eva tiriyaṃ tālacchāyaṃ atipāteyya.|| ||

6. Tassa mayhaṃ bhante, eva-rūpo padavītihāro ahosi:|| ||

Seyyathā pi puratthimasamuddā pacchimo samuddo.|| ||

Tassa mayhaṃ bhante, evarūṃpaṃ icchāgataṃ uppajji:|| ||

'Ahaṃ gamanena lokassa antaṃ pāpuṇissāmi' ti.|| ||

7. So khv'āhaṃ bhante eva-rūpena javena samannāgato eva-rūpena ca padavītihārena aññatr'eva asita-pīta-khāyita-sāyitā aññatra uccāra-passāva-kammā aññatra niddā-kilamatha-paṭivinodanā vassa-satāyuko vassa-satājīvī vassa-sataṃ gantvā appatvā ca lokassa antaṃ antarā va kāla-kato.|| ||

8. Acchariyaṃ bhante, abbhutaṃ bhante yāva su-bhāsitam idaṃ bhante, Bhagavatā:|| ||

'"Yattha kho āvuso||
na jāyati,||
na jīyati,||
na mīyati,||
na cavati,||
na uppajjati||
n-ā-haṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan" ti vadāmī"'" ti.|| ||

[26.9][rhyc] "Na kho panāhaṃ āvuso,||
appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmi.|| ||

Api khv'āhaṃ āvuso imasmiñ ñeva vyāmamatte kaḷebare sasaññimhi samanake lokaṃ ca paññā-pemi loka-samudayaṃ ca loka-nirodhaṃ ca loka-nirodha-gāminiṃ ca paṭipadan" ti.|| ||

 


 

Gamanena na pattabbo lokass'anto kudācanaṃ,||
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.|| ||

Tasmā have loka-vidū sumedho||
lokantagū vusitabrahma-cariyo,||
Lokassa antaṃ samītāvi ñatvā||
n'āsiṃsati lokam imaṃ parañ cā.|| ||

 


 

Sutta 27

Nanda Suttaṃ

[27.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Nando deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Nando deva-putto Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Accenti kālā tarayanti rattiyo||
vayoguṇā anupubbaṃ jahanti,||
[63] Etaṃ bhayaṃ maraṇe pekkhamāno||
puññāni kayirātha sukhāvahānī" ti.|| ||

(Bhagavā:)|| ||

"Accenti kālā tarayanti rattiyo||
vayoguṇā anupubbaṃ jahanti,||
Etaṃ bhayaṃ maraṇe pekkhamāno||
lokāmisaṃ pajahe santipekkho" ti.|| ||

 


 

Sutta 28

Nandivisāla Suttaṃ

[28.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Nandivisālo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo keḷakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Nandivisālo deva-putto Bhagavantaṃ gāthāya ajjhabhāsī:-|| ||

"Catucakkaṃ navadvāraṃ puṇṇaṃ lobhena saṃyutaṃ,||
Paṅkajātaṃ mahāvīra kataṃ yātrā bhavissatī" ti.|| ||

(Bhagavā:)|| ||

"Chetvā naddhiṃ varattañ ca icchālobhañ ca pāpakaṃ,||
Samūlaṃ taṇhaṃ abbuyha evaṃ yātrā bhavissatī" ti.|| ||

 


 

Sutta 29

Susīma Suttaṃ

[29.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

"Tuyham pi no Ānanda Sāriputto ruccatī" ti?|| ||

3. "Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyya.|| ||

Paṇḍito bhante, āyasmā Sāriputto.|| ||

Mahāpañño bhante, āyasmā Sāriputto.|| ||

Puthupañño bhante, āyasmā Sāriputto.|| ||

Hāsupañño bhante, āyasmā Sāriputto.|| ||

Javanapañño bhante, āyasmā Sāriputto.|| ||

Tikkhapañño bhante, āyasmā Sāriputto.|| ||

Nibbedhikapañño bhante, āyasmā Sāriputto.|| ||

Appiccho bhante, āyasmā Sāriputto.|| ||

Santuṭṭho bhante, āyasmā Sāriputto.|| ||

Pavivitto bhante, āyasmā Sāriputto.|| ||

Asaṃsaṭṭho bhante, āyasmā Sāriputto.|| ||

Āraddha-viriyo bhante, āyasmā Sāriputto.|| ||

Vattā bhante, āyasmā Sāriputto.|| ||

Vacanakkhamo bhante, āyasmā Sāriputto.|| ||

Codako bhante, āyasmā Sāriputto.|| ||

Pāpagarahī bhante, āyasmā Sāriputto.|| ||

Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallattha-cittassa āyasmā Sāriputto na rucceyyā" ti.|| ||

[64] "Evam etaṃ Ānanda,||
evam etaṃ Ānanda.|| ||

4. Kassa hi nāma Ānanda,||
abālassa aduṭṭhassa amūḷhassa avipallattha-cittassa Sāriputto na rucceyya?|| ||

Paṇḍito Ānanda Sāriputto,||
mahā-pañño Ānanda Sāriputto,||
puthupañño Ānanda Sāriputto,||
hāsupañño Ānanda Sāriputto,||
javanapañño Ānanda Sāriputto,||
tikkhapañño Ānanda Sāriputto,||
nibbedhika-pañño Ānanda Sāriputto,||
appiccho Ānanda Sāriputto,||
santuṭṭho Ānanda Sāriputto,||
pavivitto Ānanda Sāriputto,||
asaṃsaṭṭho Ānanda Sāriputto,||
āraddha-viriyo Ānanda Sāriputto,||
vattā Ānanda Sāriputto,||
vacana-k-khamo Ānanda Sāriputto,||
codako Ānanda Sāriputto,||
pāpagarahī Ānanda Sāriputto.|| ||

Kassa hi nāma Ānanda,||
ābalassa aduṭṭhassa amūḷhassa avipallattha-cittassa Sāriputto na rucceyyā" ti.|| ||

5. Atha kho Susīmo deva-putto āyasmato Sāriputtassa vaṇṇe bhaññamāne mahatiyā deva-puttaparisāya parivuto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

6. Eka-m-antaṃ ṭhito kho Susīmo deva-putto Bhagavantaṃ etad avoca:|| ||

"Evam etaṃ Bhagavā||
evam etaṃ Sugata.|| ||

Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyya?|| ||

Paṇḍito bhante, āyasmā Sāriputto.|| ||

Mahāpañño bhante, āyasmā Sāriputto.|| ||

Puthupañño bhante, āyasmā Sāriputto.|| ||

Hāsupañño bhante, āyasmā Sāriputto.|| ||

Javanapañño bhante, āyasmā Sāriputto.|| ||

Tikkhapañño bhante, āyasmā Sāriputto.|| ||

Nibbedhikapañño bhante, āyasmā Sāriputto.|| ||

Appiccho bhante āyasmā Sāriputto.|| ||

Santuṭṭho bhante, āyasmā Sāriputto.|| ||

Pavivitto bhante, āyasmā Sāriputto.|| ||

Asaṃsaṭṭho bhante, āyasmā Sāriputto.|| ||

Āraddha-viriyo bhante, āyasmā Sāriputto.|| ||

Vattā bhante, āyasmā sāri putto.|| ||

Vacanakkhamo bhante, āyasmā Sāriputto.|| ||

Codako bhante, āyasmā Sāriputto.|| ||

Pāpagarahī bhante, āyasmā Sāriputto.|| ||

Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyyā?|| ||

Aham pi hi bhante, yañ ñad'eva deva-puttaparisaṅ upasaṅkamiṃ etad eva bahulaṃ saddaṃ suṇāmi:|| ||

'Paṇḍito bhante āyasmā Sāriputto.|| ||

Mahāpañño bhante, āyasmā Sāriputto.|| ||

Puthupañño bhante, āyasmā Sāriputto.|| ||

Hāsupañño bhante, āyasmā Sāriputto.|| ||

Javanapañño bhante, āyasmā Sāriputto.|| ||

Tikkhapañño bhante, āyasmā Sāriputto.|| ||

Nibbedhikapañño bhante, āyasmā Sāriputto.|| ||

Appiccho bhante, āyasmā Sāriputto.|| ||

Santuṭṭho bhante, āyasmā Sāriputto.|| ||

Pavivitto bhante, āyasmā Sāriputto.|| ||

Asaṃsaṭṭho bhante, āyasmā Sāriputto.|| ||

Āraddha-viriyo bhante, āyasmā Sāriputto.|| ||

Vattā bhante, āyasmā Sāriputto.|| ||

Vacanakkhamo bhante, āyasmā Sāriputto.|| ||

Codako bhante, āyasmā Sāriputto.|| ||

Pāpagarahī bhante, āyasmā Sāriputto.|| ||

Kassa hi nāma bhante,||
abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā Sāriputto na rucceyyā' ti" ti?|| ||

7. Atha kho Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃ-seti.|| ||

8. Seyyathā pi nāma maṇiveḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca.|| ||

Evam evaṃ Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃ-seti.|| ||

9. Seyyathā pi nāma nekkhaṃ jambonadaṃ dakkhakammāraputtena ukkāmukhe sukusala sampahaṭṭhaṃ paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca.|| ||

Evam evaṃ Susīmassa deva-puttassa deva-puttaparisā [65] āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃ-seti.|| ||

10. Seyyathā pi nāma rattiyā paccūsa-samayaṃ osadhītārakā bhāsate ca tapate ca virocati ca.|| ||

Evam evaṃ Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃ-seti.|| ||

11. Seyyathā pi nāma sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ akāsagataṃ tamaṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam evaṃ Susīmassa deva-puttassa deva-puttaparisā āyasmato Sāriputtassa vaṇṇe bhaññamāne atta-manā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃ-seti.|| ||

12. Atha kho Susimo deva-putto āyasmantaṃ Sāriputtaṃ ārabbha Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"'Paṇḍito' ti samaññāto Sāriputto akodhano,||
Appiccho sorato danto Satthuvaṇṇābhato isī" ti.|| ||

13. Atha kho Bhagavā āyasmantaṃ Sāriputtaṃ ārabbha Susimaṃ deva-puttaṃ gāthāya paccabhāsi:|| ||

"'Paṇḍito' ti samaññāto Sāriputto akodhano,||
Appiccho sorato danto kālaṃ kaṅkhati bhatiko sudanto" ti.|| ||

 


 

Sutta 30

Nānā-Titthiyasāvaka Suttaṃ

[30.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2. Atha kho sambahulā Nānā-Titthiyasāvakā deva-puttā Asamo ca Sahalī ca Niṃko ca Ākoṭako ca Veṭambarī ca Māṇavagāmiyo ca abhikkantāya rattiyā abhikkanta-vaṇṇā.|| ||

[66] Kevalakappaṃ Veḷuvanaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

3. Eka-m-antaṃ ṭhito kho Asamo deva-putto Pūraṇaṃ Kassapaṃ ārabbha Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Idha chinditamārite hatajānīsu Kassapo||
Pāpaṃ na pan'upassati puññaṃ vā pana attano,||
Sa ce vissāsam ācikkhi Satthā arahati mānanan" ti.|| ||

4. Atha kho Sahalī deva-putto Makkhaliṃ-Gosālaṃ ārabbha Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Tapojigucchāya susaṃvutatto||
vācaṃ pahāya kalahaṃ janena,||
Sa mosavajjā virato sacca-vādī||
na hi nūna tādīsaṃ karoti pāpan" ti.|| ||

5. Atha kho Niṅko deva-putto Nigaṇṭhaṃ Nātaputtaṃ ārabbha Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Jegucchi nipako bhikkhu cātuyāmasusaṃvuto,||
Diṭṭhaṃ sutañ ca ācikkhaṃ na hi nūna kibbisī siyā" ti.|| ||

6. Atha kho Ākoṭako deva-putto nānātitthiye ārabbha Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Pakudhako Kātiyāno Nigaṇṭhā||
ye cā p'ime Makkhalī Puraṇāse,||
Gaṇassa Satthāro sāmaññappattā||
na hi nūna te sappurisehi dūre" ti.|| ||

7. Atha kho Veṭambarī deva-putto Ākoṭakaṃ deva-puttaṃ gāthāya paccabhāsi:|| ||

"Sagāravenāpi chavo sigālo||
Na kotthako sīhasamo kadāci,||
Naggo musā-vādī gaṇassa Satthā||
Saṅkassarācāro na sataṃ sarikkho" ti.|| ||

[67] 8. Atha kho Māro pāpimā Veṭambariṃ deva-puttaṃ anvāvisitvā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Tapo jigucchāya āyuttā pālayaṃ pavivekiyaṃ,||
Rūpe ca ye niviṭṭhāse deva-lokābhinandino,||
Te ve sammā'nusāsanti paralokāya mātiyā" ti.|| ||

9. Atha kho Bhagavā Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāya paccabhāsi:|| ||

"Ye keci rūpā idha vā huraṃ vā||
Ye antalikkhasmiṃ pabhāsavaṇṇā,||
Sabbe va'ete NamucippaSatthā||
Āmisaṃ va macchānaṃ vadhāya khittā" ti.|| ||

10. Atha kho Māṇavagāmiyo deva-putto Bhagavantaṃ ārabbha Bhagavato santike imā gāthāyo abhāsi:|| ||

"Vipulo Rājagahīyānaṃ giri seṭṭho pavuccati,||
Seto Himavataṃ seṭṭho ādicco aghagāminaṃ.|| ||

Samuddo udadhinaṃ seṭṭho nakkhattāṇaṃ va candimā,||
Sadevakassa lokassa Buddho aggo pavuccatī" ti.|| ||

Nānātitthiya Vagga Tatiya

 


Contact:
E-mail
Copyright Statement