Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 


Saṃyutta Nikāya
I. Sagātha Vagga

Sakka Saṃyutta

Suttas 1-25

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[216]

Sutta 1

Suvīra Suttaṃ

[1.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca:|| ||

Bhuta-pubbaṃ bhikkhave Asurā deve abhiyaṃsu.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo suvīraṃ deva-puttaṃ āmantesi.|| ||

"Ete tāta suvīra, Asurā deve abhiyan" ti.|| ||

Gaccha, tāta suvīra,||
Asure paccuyyāhīti.|| ||

Evaṃ bhaddaṃ tavāti kho bhikkhave suvīro deva-putto Sakkassa devānam indassa paṭi-s-sutvā pamādaṃ āpādesi.|| ||

Dutiyam pi kho bhikkhave Sakko devānaṃ Indo suvīraṃ deva-puttaṃ āmantesi:|| ||

Ete tāta suvīra, Asurā deve abhiyanti.|| ||

Gaccha tāta suvīra,||
Asure paccuyyāhīti.|| ||

Evaṃ bhaddaṃ tavāti kho bhikkhave suvīro deva-putto Sakkassa devānam indassa paṭi-s-sutvā dutiyam pi pamādaṃ āpādesi.|| ||

Tatiyam pi kho bhikkhave Sakko devānaṃ Indo suvīraṃ deva-puttaṃ āmantesi:|| ||

Ete tāta suvīra,||
Asurā deve abhiyanti.|| ||

Gaccha tāta suvīra,||
Asure paccuyyāhīti.|| ||

Evaṃ bhaddaṃ tavāti kho bhikkhave suvīro deva-putto Sakkassa devānam indassa paṭi-s-sutvā tatiyam pi pamādaṃ āpādesi.|| ||

[217] Atha kho bhikkhave Sakko devānaṃ Indo suvīraṃ deva-puttaṃ gāthāya ajjhabhāsi:|| ||

Anuṭṭhahaṃ avāyamaṃ sukhaṃ yatrādhigacchati,||
Suvīra tattha gacchāhi mañca tatth'eva pāpayāti.|| ||

(Suvīro:)|| ||

Alasassa anuṭṭhātā na ca kiccāni kāraye,||
Sabbakāmasamiddhassa tamme sakka varaṃ disāti|| ||

(Sakko:)|| ||

Yatthālaso anuṭṭhātā accantaṃ sukhamedhati,||
Suvīra tattha gacchāhi mañca tatth'eva pāpayāti.|| ||

(Suvīro:)|| ||

Akammunā devaseṭṭha sakka vindemu yaṃ sukhaṃ,||
Asokaṃ anupāyāsaṃ tamme sakka varaṃ disāti.|| ||

(Sakko:)|| ||

Sace atthi akammena koci kvaci na jīvati,||
Nibbāṇassa hi so Maggo suvīra tattha gacchāhi mañca tatth'eva pāpayāti.|| ||

So hi nāma bhikkhave,||
Sakko devānaṃ Indo sakaṃ puññaphalaṃ upajīvamāno devānaṃ Tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānaviriyassa vaṇṇa-vādī bhavissati.|| ||

Idha kho taṃ bhikkhave sobhetha,||
yaṃ tumhe evaṃ svākkhāte Dhamma-Vinaye pabba-jitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadigatassa adhigamāya asacchi-katassa sacchi-kiriyāyāti.|| ||

 

§

 

Sutta 2

Susīma Suttaṃ

[2.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā Bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Bhūta-pubbaṃ bhikkhave Asurā deve abhiyaṃsu.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo susīmaṃ deva-puttaṃ āmantesi:|| ||

Ete tāta susīma,||
Asurā deve abhiyanti.|| ||

Gaccha tāta susīma,||
Asure paccuyyāhīti.|| ||

Evaṃ bhaddantavāti kho bhikkhave susīmo deva-putto Sakkassa devānam indassa paṭi-s-sutvā pamādaṃ āpādesi.|| ||

[218] Dutiyam pi kho bhikkhave Sakko devānaṃ Indo susīmaṃ deva-puttaṃ āmantesi.|| ||

Ete tāta susīma,||
Asurā deve abhiyanti.|| ||

Gaccha tāta susīma,||
Asure paccuyyāhīti.|| ||

Evaṃ bhaddantavāti kho bhikkhave susīmo deva-putto Sakkassa devānam indassa paṭi-s-sutvā pamādaṃ āpādesi.|| ||

Tatiyam pi kho bhikkhave Sakko devānaṃ Indo susīmaṃ deva-puttaṃ āmantesi.|| ||

Ete tāta susīma,||
Asurā deve abhiyanti.|| ||

Gaccha tāta susīma,||
Asure paccuyyāhīti.|| ||

Evaṃ bhaddantavāti kho bhikkhave susīmo deva-putto Sakkassa devānam indassa paṭi-s-sutvā pamādaṃ āpādesi.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo susīmaṃ deva-puttaṃ gāthāya ajjhabhāsi.|| ||

Anuṭṭhahaṃ avāyamaṃ sukhaṃ yatrādhigacchati,||
Susīma tattha gacchāhi mañca tatth'eva pāpayāti.|| ||

(Susīmo:)|| ||

Alasassa anuṭṭhātā na ca kiccāni kāraye,||
Sabbakāmasamiddhassa tamme sakka varaṃ disāti,|| ||

(Sakko:)|| ||

Yatthālaso anuṭṭhātā accantaṃ sukhamedhati,||
Susīma tattha gacchāhi mañca tatth'eva pāpayāti.|| ||

(Susīmo:)|| ||

Akammunā devaseṭṭha sakka vindemu yaṃ sukhaṃ,||
Asokaṃ anupāyāsaṃ tamme sakka varaṃ disāti.|| ||

(Sakko:)|| ||

Sace atthi akammena koci kvaci na jīvati,||
Nibbāṇassa hi so Maggo susīma tattha gacchāhi mañca tatth'eva pāpayāti.|| ||

So hi nāma bhikkhave Sakko devānaṃ Indo sakaṃ puññaphalaṃ upajivamāno devānaṃ Tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānaviriyassa vaṇṇa-vādī bhavissati.|| ||

Idha kho taṃ bhikkhave sobhetha,||
yaṃ tumhe evaṃ svākkhāte Dhamma-Vinaye pabba-jitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāyā" ti.|| ||

 

§

 

Sutta 3

Dhajagga Suttaṃ

[3.1][rhyc][bodh][than][piya] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo"ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Bhūta-pubbaṃ bhikkhave dev-ā-sura-saṅgāmo samupabbūḷho ahosi.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo deve Tāvatiṃse āmantesi:|| ||

Sace mārisā devānaṃ saṅgāma-gatānaṃ [219] uppajjeyya bhayaṃ vā||
chambhitattaṃ vā||
lomahaṃso vā||
mameva tasmiṃ samaye dhajggaṃ ullokeyyātha.|| ||

Mamaṃ hi vo dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā||
chambhitattaṃ vā||
lomahaṃso vā,||
so pahiyyissati.|| ||

No ce me dhajaggaṃ ullokeyyātha,||
atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha.|| ||

Pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā||
chambhitattaṃ vā||
lomahaṃso vā,||
so pahiyyissati.|| ||

No ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha,||
atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha.|| ||

Varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā||
chambhitattaṃ vā,||
lomahaṃso vā,||
so pahiyyissati.|| ||

No ve varuṇassa devarājassa dhajaggaṃ ullokeyyātha,||
atha īsānassa devarājassa dhajaggaṃ ullokeyyātha.|| ||

Īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā||
chambhitattaṃ vā||
lomahaṃso vā,||
so pahiyyissati.|| ||

Taṃ kho pana bhikkhave Sakkassa vā devānam indassa dhajaggaṃ ullokayataṃ,||
pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ,||
varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ,||
īsānassa vā devarājassa dhajaggaṃ ullokayataṃ,||
yaṃ bhavissati bhayaṃ vā||
chambhitattaṃ vā||
lomahaṃso vā,||
so pahīyethāpi no pi pahīyetha.|| ||

Taṃ kissa hetu?|| ||

Sakko hi bhikkhave devānaṃ Indo avīta-rāgo avītadoso avītamoho bhīrucchamhī utrāsi palāyīti.|| ||

Ahaṃ ca kho bhikkhave evaṃ vadāmi:|| ||

Sace tumhākaṃ bhikkhave arañña-gatānaṃ vā||
rukkha-mūla-gatānaṃ vā||
suññ-ā-gāra-gatānaṃ vā||
uppajjeyya bhayaṃ vā||
chambhitattaṃ vā||
lomahaṃso vā,||
mameva tasmiṃ samaye anussareyyātha."|| ||

Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā" ti.|| ||

Mamaṃ hi vo bhikkhave anussarataṃ yaṃ bhavissati bhayaṃ vā||
chambhitattaṃ vā||
lomahaṃso vā,||
so pahiyyissati.|| ||

[220] No ce maṃ anussareyyātha,||
atha dhammaṃ anussareyyātha:|| ||

"Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī" ti.|| ||

Dhammaṃ hi vo bhikkhave anussarataṃ yaṃ bhavissati bhayaṃ vā||
chambhitattaṃ vā||
lomahaṃso vā,||
so pahiyyissati.|| ||

No ce dhammaṃ anussareyyātha,||
atha Saṅghaṃ anussareyyātha:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho.|| ||

Ujupaṭipanno Bhagavato sāvaka-saṅgho.|| ||

Ñāya-paṭipanno Bhagavato sāvaka-saṅgho.|| ||

Sāmīcipaṭipanno Bhagavato sāvaka-saṅgho.|| ||

Yad idaṃ cattāri purisa-yugāni,||
aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

Saṅghaṃ hi vo bhikkhave anussarataṃ yaṃ bhavissati bhayaṃ vā||
chambhitattaṃ vā||
lomahaṃso vā||
so pahiyyissati.|| ||

Taṃ kissa hetu?|| ||

Tathāgato hi bhikkhave arahaṃ Sammā Sambuddho vīta-rāgo vitadoso vītamoho abhīru acchamhī anutrāsī apalāyī" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Araññe rukkha-mūle vā suññāgāreva1 bhikkhavo,||
Anussaretha sambuddhaṃ bhayaṃ tumahāka no siyā.|| ||

No ce Buddhaṃ sareyyātha lokajeṭṭhaṃ narāsabhaṃ,||
Atha dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ.|| ||

No ce dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ,||
Atha Saṅghaṃ sareyyātha puñña-k-khettaṃ anuttaraṃ.|| ||

Evaṃ Buddhaṃ sarantānaṃ dhammaṃ Saṅghañca bhikkhavo,||
Bhayaṃ vā chambhitattaṃ vā lomahaṃso na hessatī ti.|| ||

 

§

 

Sutta 4

Vepacitti Suttaṃ

[4.1][rhyc][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"bhikkhavo' ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[221] "Bhūta-pubbaṃ bhikkhave dev-ā-sura-saṅgāmo samupabbūḷho ahosi.|| ||

Atha kho bhikkhave Vepacitti asurindo Asure āmantesi:|| ||

Sace mārisā dev-ā-sura-saṅgāme samūpabbūḷhe Asurā jineyyuṃ,||
devā parājeyyuṃ,||
yena taṃ sakkaṃ devānam indaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha Asurapuranti.|| ||

Sakko pi kho bhikkhave devānaṃ Indo deve Tāvatiṃse āmantesi.|| ||

Sace mārisā dev-ā-sura-saṅgāme samūpabbūḷhe devā jineyyuṃ,||
Asurā parājeyyuṃ,||
yena taṃ Vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammaṃ sabhanti.|| ||

Tasmiṃ kho pana bhikkhave saṅgāme devā jiniṃsu.|| ||

Asurā parājiṃsu.|| ||

Atha kho bhikkhave devā Tāvatiṃsā Vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā Sakkassa devānam indassa santike ānesuṃ sudhammaṃ sabhaṃ.|| ||

Tatra sudaṃ bhikkhave Vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho sakkaṃ devānam indaṃ sudhammaṃ sabhaṃ pavisantañ ca||
ni-k-khamantañ ca||
asabbhāhi pharusāhi vācāhi akkosati,||
paribhāsati.|| ||

Atha kho bhikkhave mātalī saṅgāhako sakkaṃ devānam indaṃ gāthāya ajjhabhāsi:|| ||

Bhayā nu Maghavā Sakka dubbalyā no titikkhasi,||
Suṇanto pharusaṃ vācaṃ sammukhā Vepacittinoti.|| ||

(Sakko:)|| ||

Nāhaṃ bhayā na dubbalyā khamāmi Vepacittino,||
Kathañhi mādiso viññū bālena paṭisaṃyujeti.|| ||

Bhiyyo bālā pabhijjeyyuṃ no c'assa paṭisedhako Tasmā bhūsena daṇḍena dhīro bālaṃ nisedhayeti.|| ||

Etad eva ahaṃ maññe bālassa paṭisedhanaṃ,||
Paraṃ saṅkupitaṃ ñatvā yo sato upasammatī ti.|| ||

(Mātali:)|| ||

Etad eva titikkhāya vajjaṃ passāmi vāsava,||
Yadā naṃ maññati bālo bhayā myāyaṃ titikkhati,||
Ajjhārūhati dummedho goḷva bhiyyo palāyinanti.|| ||

(Sakko:)|| ||

[222] Kāmaṃ maññatu vā mā vā bhayā myāyaṃ titikkhati,||
Sadatthaparamā atthā khantyā bhiyyo na vijjati.|| ||

Yo have balavā santo dubbalassa titikkhati,||
Tamāhu paramaṃ khantiṃ niccaṃ khamati dubbalo.|| ||

Abalantaṃ balaṃ āhu yassa bālabalaṃ balaṃ,||
Balassa dhammaguttassa paṭivattā na vijjati.|| ||

Tass'eva tena pāpiyo yo kuddhaṃ paṭikujjhati,||
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.|| ||

Ubhinnamatthaṃ carati attano ca parassa ca,||
Paraṃ saṃkupitaṃ ñatvā yo sato upasammati.|| ||

Ubhinnaṃ tikicchantānaṃ1 attano ca parassa ca,||
Janā maññanti bāloti ye Dhammassa akovidāti|| ||

So hi nāma bhikkhave Sakko devānaṃ Indo sakaṃ puññaphalaṃ upajīvamāno devānaṃ Tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento khanti-soraccassa vaṇṇa-vādī bhavissati.|| ||

"Idha kho taṃ bhikkhave sobhetha,||
yaṃ tumhe evaṃ svākkhāte Dhamma-Vinaye pabba-jitā samānā khamā ca bhaveyyātha soratā cā" ti.|| ||

 

§

 

Sutta 5

Subhāsitajaya Suttaṃ

[5.1][rhyc][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Bhūta-pubbaṃ bhikkhave dev-ā-sura-saṅgāmo samupabbūḷho ahosi.|| ||

Atha kho bhikkhave Vepacitti asurindo sakkaṃ devānam indaṃ etad avoca:|| ||

"Hotu devānam Inda subhāsitena jayoti. Hotu Vepacitti subhāsitena jayo" ti.|| ||

Atha kho bhikkhave devā ca Asurā ca pārisajje ṭhapesuṃ:|| ||

"Ime no su-bhāsitaṃ du-b-bhāsitaṃ ājānissantī" ti.|| ||

Atha kho bhikkhave Vepacitti asurindo sakkaṃ devānam indaṃ etad avoca:|| ||

"Bhaṇa devānam Inda gāthan" ti.|| ||

Evaṃ vutte bhikkhave Sakko devānaṃ Indo Vepacittiṃ asurindaṃ etad avoca:|| ||

"Tumhe khvettha Vepacitti, pubbadevā.|| ||

Bhaṇa Vepacitti, gāthan" ti.|| ||

[223] Evaṃ vutte bhikkhave Vepacitti asurindo imaṃ gāthaṃ abhāsi.|| ||

Bhiyyo bālā pabhijjeyyuṃ no c'assa paṭisedhako,||
Tasmā bhūsena daṇḍena dhīro bālaṃ nisedhayeti.|| ||

Bhāsitāya kho pana bhikkhave Vepacittinā asurindena gāthāya Asurā anumodiṃsu,||
devā tuṇhī ahesuṃ.|| ||

Atha kho bhikkhave Vepacitti asurindo sakkaṃ devānam indaṃ etad avoca: bhaṇa devānam Inda gāthanti.|| ||

Evaṃ vutte bhikkhave Sakko devānaṃ Indo imaṃ gāthaṃ abhāsi:|| ||

Etad eva ahaṃ maññe bālassa paṭisedhanaṃ,||
Paraṃ saṃkupitaṃ ñatvā yo sato upasammatī ti.|| ||

Bhāsitāya kho pana bhikkhave Sakkena devānam indena gāthāya devā anumodiṃsu.|| ||

Asurā tuṇhī ahesuṃ.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo Vepacittiṃ asurindaṃ etad avoca:|| ||

"Bhaṇa Vepacitti gāthan" ti.|| ||

Evaṃ vutte bhikkhave Vepacitti asurindo imaṃ gāthaṃ abhāsi:|| ||

Etad eva titikkhāya vajjaṃ passāmi vāsava,||
Yadā naṃ maññati bālo bhayā myāyaṃ titikkhati,||
Ajjhāruhati dummedho goḷva bhiyyo palāyinanti.|| ||

Bhāsitāya kho pana bhikkhave Vepacittinā asurindena gāthāya Asurā anumodiṃsu.|| ||

Devā tuṇhī ahesuṃ.|| ||

Atha kho bhikkhave Vepacitti asurindo sakkaṃ devānam indaṃ etad avoca:|| ||

"Bhaṇa devānam Inda gāthan" ti.|| ||

Evaṃ vutte bhikkhave Sakko devānaṃ Indo imā gāthāyo abhāsi:|| ||

Kāmaṃ maññatu vā mā vā bhayā myāyaṃ titikkhati,||
Sadatthaparamā atthā khantyā bhiyyo na vijjati.|| ||

Yo have balavā santo dubbalassa titikkhati,||
Tamāhu paramaṃ khantiṃ niccaṃ khamati dubbalo.|| ||

Abalantaṃ balaṃ āhu yassa bālabalaṃ balaṃ,||
Balassa dhammaguttassa paṭivattā na vijjati.|| ||

Tass'eva tena pāpiyo yo kuddhaṃ paṭikujjhati,||
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.|| ||

Ubhinnamatthaṃ carati attano ca parassa ca,||
Paraṃ saṅkupitaṃ ñatvā yo sato upasammati.|| ||

[224] Ubhinnaṃ tikicchantānaṃ attano ca parassa ca,||
Janā maññanti bālo ti ye Dhammassa akovidā ti.|| ||

Bhāsitāsu kho pana bhikkhave Sakkena donamindena gāthāsu devā anumodiṃsu,||
Asurā tuṇhī ahesuṃ.|| ||

Atha kho bhikkhave devānañ ca||
Asurānañ ca||
pārisajjā etad avocuṃ:|| ||

"Bhāsitā kho Vepacittinā asurindena gāthāyo.|| ||

Tā ca kho sadaṇḍāvacarā saSatthāvacarā||
iti bhaṇḍanaṃ||
iti viggahoti||
iti kalaho.|| ||

Bhāsitā kho pana Sakkena devānam indena gāthāyo.|| ||

Tā ca kho adaṇḍāvacarā asatthāvacarā||
iti abhaṇḍanaṃ||
iti aviggaho||
iti akalaho.|| ||

Sakkassa devānam indassa subhāsitena jayo" ti.|| ||

Iti kho bhikkhave Sakkassa devānam indassa subhāsitena jayo ahosī.|| ||

 

§

 

Sutta 6

Kulāvaka Suttaṃ

[6.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-||
Bhūta-pubbaṃ bhikkhave dev-ā-sura-saṅgāmo samupabbūḷho ahosi.|| ||

Tasmiṃ kho pana bhikkhave saṅgāme Asurā jiniṃsu,||
devā parājiṃsu.|| ||

Parājitā ca kho bhikkhave devā apāyaṃsveva uttarena mukhā,||
abhiyaṃsveva ne Asurā.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo Mātali saṅgāhakaṃ gāthāya ajjhabhāsi:|| ||

Kulāvakā Mātali simbalismiṃ īsāmukhena parivajjayassu,||
Kāmaṃ cajāma Asuresu pāṇaṃ māyime dijā vikulāvakā ahesun ti.|| ||

"Evaṃ bhaddan tavā" ti kho bhikkhave Mātali saṅgāhako Sakkassa devānam indassa paṭi-s-sutvā sahassayuttaṃ ājañña-rathaṃ paccudāvattesi.|| ||

Atha kho bhikkhave Asurānaṃ etad ahosi:|| ||

Paccudāvatto kho dāni Sakkassa devānam indassa sahassayutto [225] ājañña-ratho.|| ||

Dutiyam pi kho devā Asurehi saṅgāmessantīti bhītā Asurapurameva pāvisiṃsu.|| ||

Iti kho bhikkhave Sakkassa devānam indassa dhammen'eva jayo ahosi.|| ||

 

§

 

Sutta 7

Nadubbhiya Suttaṃ

[7.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ -|| ||

Bhūta-pubbaṃ bhikkhave Sakkassa devānam indassa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

Yo pi me assa paccatthiko tassa pāhaṃ na dubbheyyan ti.|| ||

Atha kho bhikkhave Vepacitti asurindo Sakkassa devānam indassa cetasā ceto-parivitakka maññāya yena Sakko devānaṃ Indo ten'upasaṅkami.|| ||

Addasā kho bhikkhave Sakko devānaṃ Indo Vepacittiṃ asurindaṃ dūrato'va āga-c-chantaṃ.|| ||

Disvāna Vepacittiṃ asurindaṃ etad avoca:|| ||

Tiṭṭha Vepacitti gahitosīti.|| ||

Yad eva te mārisa pubbe cittaṃ tad eva tvaṃ mārisa pahāsīti.|| ||

Sapassu ca me Vepacitti adubbhāyā ti.|| ||

Yaṃ musā bhaṇato pāpaṃ yaṃ pāpaṃ1 ariy'ūpavādino,||
Mittadduno ca yaṃ pāpaṃ yaṃ pāpaṃ akataññuno,||
Tam eva pāpaṃ phusati yo te dubbhe sujampatī ti.|| ||

 

§

 

Sutta 8

Verocanaasurinda Suttaṃ

[8.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

Tena kho pana samayena Bhagavā divā-vihāragato hoti paṭisallīno.|| ||

Atha kho Sakko ca||
devānaṃ Indo verocano ca||
asurindo yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā paccekaṃ dvārabāhaṃ aṭṭhaṃsu.|| ||

Atha kho verocano asurindo Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

Vāyameth'eva puriso yāva atthassa nipphadā,||
Nipphannasobhino atthā verocanavaco idan" ti.|| ||

(Sakko:)|| ||

[226] Vāyameth'eva puriso yāva atthassa nipphadā,||
Nipphannasobhino atthā khantyā bhiyyo na vijjatī" ti.|| ||

(Verovano:)|| ||

Sabbe sattā atthajātā tattha tattha yathārahaṃ,||
Saṃyogaparamātv'eva sambhogā sabbapāṇinaṃ,||
Nipphannasobhino atthā verocanavaco idanti.|| ||

(Sakko:)|| ||

Sabbe sattā atthajātā tattha tattha yathārahaṃ,||
Saṃyogaparamātv'eva sambhogā sabbapāṇinaṃ,||
Nipphannasobhino atthā khantyā bhiyo na vijjatī ti.|| ||

 

§

 

Sutta 9

Araññāyatanaisi Suttaṃ

[9.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

Bhūta-pubbaṃ bhikkhave sambahulā isayo sīlavanto kalyāṇa-dhammā araññāyatane paṇṇakuṭīsu sammanti.|| ||

Atha kho bhikkhave Sakko ca||
devānaṃ Indo Vepacitti ca||
asurindo yena te isayo sīlavanto kalyāṇa-dhammā ten'upasaṅkamiṃsu.|| ||

Atha kho bhikkhave Vepacitti asurindo aṭaliyo upāhanā ārohitvā khaggaṃ olaggetvā chattena dāriyamānena aggadvārena assamaṃ pavisitvā te isayo sīlavante kalyāṇa-dhamme apabyāmato karitvā ati-k-kami.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo aṭaliyo upāhanā orohitvā khaggaṃ aññesaṃ datvā chattaṃ apanāmetvā dvāren'eva assamaṃ pavisitvā te isayo sīlavante kalyāṇa-dhamme anuvātaṃ pañjaliko namassamāno aṭṭhāsi.|| ||

Atha kho bhikkhave te isayo sīlavanto kalyāṇa-dhammā sakkaṃ devānam indaṃ gāthāya ajjhabhāsiṃsu:|| ||

Gandho isīnaṃ ciradikkhitānaṃ kāyā cuto gacchati mālutena,||
Ito paṭikkama sahassanetta gandho isīnaṃ asuci devarājāti.|| ||

Gandho isīnaṃ ciradikkhitānaṃ kāyā cuto gacchatu mālutena,||
Sucitrapupphaṃ sirasmiṃ va mālaṃ [227] gandhaṃ etaṃ paṭikaṅkhāma bhante, na h'ettha devā paṭikkūlasaññinoti.|| ||

 

§

 

Sutta 10

Isayo Samuddaka Suttaṃ or Sambara Suttaṃ

[10.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ -|| ||

Bhūta-pubbaṃ bhikkhave sambahulā isayo sīlavanto kalyāṇa-dhammā samuddatīre paṇṇakuṭīsu sammanti.|| ||

Tena kho pana samayena bhikkhave dev-ā-sura-saṅgāmo samupabbūḷho ahosi,||
atha kho bhikkhave tesaṃ isīnaṃ sīlavantānaṃ kalyāṇa-dhammānaṃ etad ahosi.|| ||

Dhammikā kho devā,||
adhammikā Asurā.|| ||

Siyā pi no Asurato bhayaṃ.|| ||

Yannūna mayaṃ Sambaraṃ asurindaṃ upasaṅkamitvā abhayadakkhiṇaṃ yāceyyāmāti.|| ||

Atha kho bhikkhave te isayo sīlavanto kalyāṇa-dhammā seyyāthāpi nāma balavā puriso sammiñjitaṃ vā||
bāhaṃ pasāreyya pasāritaṃ vā||
bāhaṃ sammiñjeyya,||
evam eva samuddatīre paṇṇakuṭīsu antara-hitā sambarssa asurindassa pamukhe pātu-r-ahesuṃ.|| ||

Atha kho bhikkhave te isayo sīlavanto kalyāṇa-dhammā Sambaraṃ asurindaṃ gāthāya ajjhabhāsiṃsu:|| ||

Isayo Sambaraṃ pattā yā canti abhayadakkhiṇaṃ,||
Kāmaṃ karohi te dātuṃ bhayassa abhayassa vāti,|| ||

Isīnaṃ abhayaṃ n'atthi duṭṭhānaṃ sakkasevinaṃ,||
Abhayaṃ yā camānānaṃ bhayameva dadāmi voti,|| ||

Abhayaṃ yā camānānaṃ bhayameva dadāsi no. Paṭiggaṇhāma te etaṃ akkhayaṃ hotu te bhayaṃ.|| ||

Yādisaṃ vapate bījaṃ tādisaṃ harate phalaṃ,||
Kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakaṃ,||
Pavuttaṃ tāta te bījaṃ phalaṃ pacc'anubhossasī ti.|| ||

Atha kho bhikkhave te isayo sīlavanto kalyāṇa-dhammā Sambaraṃ asurindaṃ abhisapitvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā||
bāhaṃ pasāreyya,||
pasāritaṃ vā||
bāhaṃ sammiñjeyya,||
evam eva Sambarassa asurindassa pamukhe antara-hitā samuddatīre paṇṇakuṭīsu pātu-r-ahesuṃ.|| ||

[228] Atha kho bhikkhave sambaro asurindo tehi isīhi sīlavantehi kalyāṇa-dhammehi abhisapito rattiyā sudaṃ ti-k-khattuṃ ubbijjatī ti.|| ||

 


Suvīra Vaggo Paṭhamo


 

Sutta 11

Devā (Satta Vatapada) Suttaṃ

[11.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sakkassa bhikkhave devānam indassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ,||
yesaṃ samādinnattā Sakko sakkattaṃ ajjhagā.|| ||

Katamāni satta vatapadāni?|| ||

Yāva-jīvaṃ mātāpettibharo assaṃ.|| ||

Yāva-jīvaṃ kule jeṭṭhāpacāyī assaṃ.|| ||

Yāva-jīvaṃ saṇhavāco assaṃ.|| ||

Yāva-jīvaṃ apisuṇa-vāco assaṃ.|| ||

Yāva-jīvaṃ vigata-mala-maccherena cetasā agāraṃ ajjhāvaseyyaṃ,||
mutta-cāgo payatapāṇi vossagga-rato yā cayogo dāna-saṃvibhāga-rato.|| ||

Yāva-jīvaṃ saccavāco assaṃ.|| ||

Yāva-jīvaṃ akkodhano assaṃ.|| ||

Sace pi me kodho uppajjeyya khippameva naṃ paṭivineyyanti.|| ||

Sakkassa bhikkhave devānam indassa pubbe manusabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ.|| ||

Yesaṃ samādinnattā Sakko sakkattaṃ ajjhagā ti.|| ||

Mātāpettibharaṃ jantuṃ kulejeṭṭhāpacāyinaṃ,||
Saṇhaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ,||
Maccheravinaye yuttaṃ saccaṃ kodhābhibhūṃ naraṃ,||
Taṃ ve devā Tāvatiṃsā āhu sappuriso itī ti.|| ||

 

§

 

Sutta 12

Dutiya Devā (Satta-vata-pada) Suttaṃ

[12.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā [229] Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Sakko bhikkhave devānaṃ Indo pubbe manussabhūto samāno magho nāma māṇavo ahosi.|| ||

Tasmā maghavāti vuccati.|| ||

Sakko bhikkhave devānaṃ Indo pubbe manussabhūto samāno pure pure dānaṃ adāsi.|| ||

Tasmā purindadoti vuccati.|| ||

Sakko bhikkhave devānaṃ Indo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi,||
tasmā Sakkoti vuccati.|| ||

Sakko bhikkhave devānaṃ Indo pubbe manussabhūto samāno āvasathaṃ adāsi.|| ||

Tasmā vāsavoti vuccati.|| ||

Sakko bhikkhave devānaṃ Indo sahassampi atthānaṃ muhuttena cinteti.|| ||

Tasmā sahassakkhoti vuccati.|| ||

Sakkassa bhikkhave devānam indassa sujā nāma Asurakaññā pajāpatī.|| ||

Tasmā sujampatīti vuccati.|| ||

Sakko bhikkhave devānaṃ Indo devānaṃ Tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti.|| ||

Tasmā devānaṃ indoti vuccati.|| ||

Sakkassa bhikkhave devānam indassa pubbe manussabhūtassa sattavatapadāni samattāni samādinnāni ahesuṃ.|| ||

Yesaṃ samādinnattā Sakko sakkattaṃ ajjhagā.|| ||

Katamāni satta vatapadāni:|| ||

Yāva-jīvaṃ mātāpettibharo assaṃ.|| ||

Yāva-jīvaṃ kule jeṭṭhāpacāyī assaṃ.|| ||

Yāva-jīvaṃ saṇhavāco assaṃ.|| ||

Yāva-jīvaṃ apisuṇā-vāco assaṃ.|| ||

Yāva-jīvaṃ vigata-mala-maccherena cetasā agāraṃ ajjhāvaseyyaṃ,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato.|| ||

Yāva-jīvaṃ saccavāco assaṃ.|| ||

Yāva-jīvaṃ akkodhano assaṃ.|| ||

Sace pi me kodho uppajjeyya khippameva naṃ paṭivineyyanti.|| ||

Sakkassa bhikkhave devānam indassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ,||
yesaṃ samādinnattā Sakko sakkattaṃ ajjhagāti.|| ||

[230] Mātāpettibharaṃ jantuṃ kulejeṭṭhāpacāyinaṃ Saṇhaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ Maccheravinaye yuttaṃ saccaṃ kodhābhibhuṃ naraṃ Taṃ ve devā Tāvatiṃsā āhu sappuriso itī ti.|| ||

 

§

 

Sutta 13

Mahāli (Satta-Vata-Pada) Suttaṃ

[13.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Mahāli licchavi yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahāli licchavi Bhagavantaṃ etad avoca:|| ||

"Diṭṭho vo1 bhante Sakko devānaṃ Indo" ti.|| ||

"Diṭṭho me Mahāli Sakko devānaṃ Indo" ti.|| ||

"So hi nūna bhante sakkapaṭirūpako bhavissati.|| ||

Duddaso hi bhante Sakko devānaṃ Indo" ti.|| ||

Sakkañc'āhaṃ Mahāli pajānāmi, sakkakaraṇe ca dhamme.|| ||

Yesaṃ dhammānaṃ samādinnattā Sakko sakkattaṃ ajjhagā,||
tañ ca pajānāmi.|| ||

Sakko Mahāli devānaṃ Indo pubbe manussabhūto samāno magho nāma māṇavo ahosi.|| ||

Tasmā 'maghavā' ti vuccati.|| ||

Sakko Mahāli devānaṃ Indo pubbe manussabhūto samāno pure pure dānaṃ adāsi.|| ||

Tasmā purindado" ti vuccati.|| ||

Sakko Mahāli devānaṃ Indo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi.|| ||

Tasmā Sakko" ti vuccati.|| ||

Sakko Mahāli devānaṃ Indo pubbe manussabhūto samāno āvasathaṃ adāsi|| ||

"Tasmā vāsavo" ti vuccati.|| ||

Sakko Mahāli devānaṃ Indo sahassam pi atthānaṃ muhuttena cinteti.|| ||

"Tasmā sahassakkho" ti vuccati.|| ||

Sakkassa Mahāli devānam indassa sujā nāma Asurakaññā pajāpatī.|| ||

"Tasmā sujampatī" ti vuccati.|| ||

Sakko Mahāli devānaṃ Indo devānaṃ Tāvatiṃsānaṃ [231] issariyādhipaccaṃ rajjaṃ kāreti.|| ||

"Tasmā devānaṃ Indo" ti vuccati.|| ||

Sakkassa Mahāli devānam indassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā Sakko sakkattaṃ ajjhagā.|| ||

Katamāni satta vatapadāni:|| ||

Yāva-jīvaṃ mātāpettibharo assaṃ.|| ||

Yāva-jīvaṃ kule jeṭṭhāpacāyī assaṃ.|| ||

Yāva-jīvaṃ saṇhavāco assaṃ.|| ||

Yāva-jīvaṃ apisuṇā-vāco assaṃ.|| ||

Yāva-jīvaṃ vigata-mala-maccherena cetasā agāraṃ ajjhāvaseyyaṃ,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato.|| ||

Yāva-jīvaṃ saccavāco assaṃ.|| ||

Yāva-jīvaṃ akkodhano assaṃ.|| ||

Sace pi me kodho uppajjeyya,||
khippameva naṃ paṭivineyyan ti.|| ||

Sakkassa Mahāli devānam indassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ,||
yesaṃ samādinnattā Sakko sakkattaṃ ajjhagā ti.|| ||

Mātāpettibharaṃ jantuṃ kule jeṭṭhāpacāyinaṃ||
Saṇahaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ||
Maccheravinaye yuttaṃ saccaṃ kodhābhibhūṃ naraṃ||
Taṃ ve devā Tāvatiṃsā āhu sappuriso itī ti.|| ||

 

§

 

Sutta 14

Daḷidda Suttaṃ

[14.1][rhyc][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo"ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

"Bhūta-pubbaṃ bhikkhave aññataro puriso imasmiṃ yeva Rājagahe manussa-daḷiddo ahosi, manussa-kapaṇo, manussa-varāko.|| ||

So Tathāgata-p-pavedite Dhamma-Vinaye saddhaṃ samādiyi.|| ||

Sīlaṃ samādiyi.|| ||

Sutaṃ samādiyi.|| ||

Cāgaṃ samādiyi.|| ||

Paññaṃ samādiyi.|| ||

So Tathāgata-p-pavedite Dhamma-Vinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā param maraṇā [232] sugatiṃ saggaṃ lokaṃ upapajji devānaṃ Tāvatiṃsānaṃ saha-vyataṃ.|| ||

So aññe deve atirocati vaṇṇena c'eva yasasā ca.|| ||

Tatra sudaṃ bhikkhapava devā tāvatisaṃsā ujjhāyanti khīyanti vipācenti:|| ||

Acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ hi deva-putto pubbe manussa bhūto samāno manussa-daḷiddo ahosi,||
manussa-kapaṇo manussa-varāko.|| ||

So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ Tāvatiṃsānaṃ saha-vyataṃ.|| ||

So aññe deve atirocati vaṇṇena c'eva yasasā cā ti.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo deve Tāvatiṃse āmantesi:|| ||

"Mā kho tumhe mārisā etassa deva-puttassa ujjhāyittha.|| ||

Eso kho mārisā deva-putto pubbe manussabhūto samāno Tathāgata-p-pavedite Dhamma-Vinaye saddhaṃ samādiyi.|| ||

Sīlaṃ samādiyi.|| ||

Sutaṃ samādiyi.|| ||

Cāgaṃ samādiyi.|| ||

Paññaṃ samādiyi.|| ||

So Tathāgata-p-pavedite Dhamma-Vinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ Tāvatiṃsānaṃ saha-vyataṃ.|| ||

So aññe deve atirocati vaṇṇena c'eva yasasā cā" ti.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo deve Tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

Yassa saddhā Tathāgate acalā suppati-ṭ-ṭhitā||
Sīlañ ca yassa kalyāṇaṃ ariya-kantaṃ pasaṃsitaṃ,|| ||

Saṅghe pasādo yassatthi ujubhūtañ ca dassanaṃ,||
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.|| ||

Tasmā saddhañca sīlañca pasādaṃ Dhamma-dassanaṃ,||
Anuyuñjetha medhāvī saraṃ Buddhāna sāsanan ti.|| ||

 

§

 

Sutta 15

Rāmaṇeyyaka Suttaṃ

[15.1][rhyc][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

Atha kho Sakko devānaṃ Indo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Sakko devānaṃ Indo Bhagavantaṃ etad avoca:|| ||

"Kin nu kho bhante bhūmi-rāmaṇeyyakan" ti?|| ||

(Bhagavā:)|| ||

[233] Ārāmacetyā vanacetyā pokkharaññā sunimmitā,||
Manussarāmaṇeyyassa kalaṃ nāgghanti soḷasiṃ.|| ||

Gāme vā yadi vā raññe ninne vā yadi vā thale,||
Yattha Arahanto viharanti taṃ bhūmiṃ rāmaṇeyyakan ti.|| ||

 

§

 

Sutta 16

Yajamāna Suttaṃ

[16.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho Sakko devānaṃ Indo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Sakko devānaṃ Indo Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ,||
Karotaṃ opadhikaṃ puññaṃ kattha dinnaṃ maha-p-phalan ti.|| ||

(Bhagavā:)|| ||

Cattāro ca paṭipannā cattāro ca phale ṭhitā,||
Esa saṅgho ujubhūto paññāsīlasamāhito.|| ||

Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ,||
Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ maha-p-phalan ti.|| ||

 

§

 

Sutta 17

Vandanā Suttaṃ

[17.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ -|| ||

Tena kho pana samayena Bhagavā divā-vihāragato hoti, paṭisallīno.|| ||

Atha kho Sakko ca devānaṃ Indo Brahmā ca sahampatī yena Bhagavā ten'upasaṅkamiṃsu,||
upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu.|| ||

Atha kho Sakko devānaṃ Indo Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

Uṭṭhehi vīra vijita-saṅgāma pannabhāra anaṇa vicara loke,||
Cittañ ca te suvimutataṃ cando yathā paṇṇarasāya rattin ti.|| ||

[234] Na kho devānam Inda Tathāgatā evaṃ vanditabbā.|| ||

Evañ ca kho devānam Inda Tathāgatā vanditabbā:|| ||

Uṭṭhehi vīra vijita-saṅgāma satthavāha anaṇa vicara loke,||
Desassu Bhagavā dhammaṃ aññātāro bhavisntī ti.|| ||

 

§

 

Sutta 18

Gahaṭṭha-Vandanā or Sakkanamassana Suttaṃ

[18.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

Bhūta-pubbaṃ bhikkhave Sakko devānaṃ Indo mātalī saṅgāhakaṃ āmantesi:|| ||

"Yojehi samma Mātali sahassayuttaṃ ājañññarathaṃ. Uyyānabhūmiṃ gacchāma su-bhūmiṃ dassanāyā" ti.|| ||

"Evaṃ bhaddantavā" ti kho bhikkhave Mātali saṅgāhako Sakkassa devānam indassa paṭi-s-sutvā sahassayuttaṃ ājañññarathaṃ yochetvā Sakkassa devānam indassa paṭivedesi:|| ||

"Yutto kho te mārisa sahassayutto ājañññaratho yassa dāni kālaṃ maññasī" ti.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo vejayantapāsādā orohanto pañjaliko sudaṃ puthuddisā namassati.|| ||

Atha kho bhikkhave Mātalisaṅgāhako sakkaṃ devānam indaṃ gāthāya ajjhabhāsi:|| ||

Taṃ namassanti tevijjā sabbe bhūmmā ca khattiyā,||
Cattāro ca Mahārājā tidasā ca yasassino,||
Atha kho nāma so yakkho yaṃ tvaṃ sakka namassasīti,|| ||

(Sakko:)|| ||

Maṃ namassanti tevijjā sabbe bhummā ca khattiyā,||
Cattāro ca Mahārājā tidasā ca yassasino.|| ||

Ahañ ca sīla-sampanne cirarattasamāhite,||
Sammā pabba-jite vande Brahma-cariyaparāyane.|| ||

Ye gaha-ṭ-ṭhā puññakarā sīlavanto upāsakā,||
Dhammena dāraṃ posenti te namassāmi mātalīti.|| ||

(Mātali:)|| ||

Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,||
Aham pi te namassāmi ye namassasi vāsavā ti.|| ||

(Therā:)|| ||

Idaṃ vatvāna maghavā devarājā sujampati,||
Puthuddisā namassitvā pamukho ratham āruhī" ti.|| ||

 

§

[235]

Sutta 19

Satthāra-vandanā or Dutiya Sakkanamassana Suttaṃ

[19.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

Bhūta-pubbaṃ bhikkhave Sakko devānaṃ Indo Mātalisaṅgāhakaṃ āmantesi:|| ||

"Yyojehi samma Mātali,||
sahassayuttaṃ ājañññarathaṃ.|| ||

Uyyānabhūmiṃ gacchāma su-bhūmiṃ dassanāyā" ti.|| ||

Evaṃ bhaddantavāti kho bhikkhave Mātalisaṅgāhako Sakkassa devānam indassa paṭi-s-sutvā sahassayuttaṃ ājañññarathaṃ yochetvā Sakkassa devānam indassa paṭivedesi:|| ||

"Yutto kho te mārisa sahassayutto ājañññaratho yassa dāni kālaṃ maññasī" ti.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo vejayantapāsādā orohanto pañjaliko sudaṃ Bhagavantaṃ namassati.|| ||

Atha kho bhikkhave Mātalisaṅgāhako Sakkaṃ devānam indaṃ gāthāya ajjhabhāsi:|| ||

Yaṃ hi devā manussā ca taṃ namassanti vāsava,|| ||

Atha ko nāma so yakkho yaṃ tvaṃ sakka namassasīti?|| ||

(Sakko:)|| ||

Yo idha Sammā Sambuddho asmiṃ loke sa-devake,||
Anomanāmaṃ Satthāraṃ taṃ namassāmi Mātali.|| ||

Yesaṃ rāgo ca doso ca avijjā ca virājitā,||
Khīṇ'āsavā Arahanto te namassāmi Mātali.|| ||

Ye rāga-dosa-vinayā avijjāsamati-k-kamā,|| ||

Sekhā apacayārāmā appamattānusikkhare,||
Te namassāmi mātalīti.|| ||

(Mātali:)|| ||

Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,||
Aham pi te namassāmi ye namassasi vāsavāti.|| ||

(Therā:)|| ||

Idaṃ vatvāna maghavā devarājā sujampati,||
Bhagavantaṃ namassitvā pamukho ratham āruhī ti.|| ||

 

§

 

Sutta 20

Tatiya Sakkanamassana Suttaṃ

[20.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane ānāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Bhūta-pubbaṃ bhikkhave Sakko devānaṃ Indo Mātalisaṅgāhakaṃ āmantesi:|| ||

"Yojehi samma Mātali,||
sahassayuttaṃ ājañña-rathaṃ uyyāna-bhūmiṃ gacchāma su-bhūmiṃ dassanāyā" ti.|| ||

[236] "Evaṃ bhaddantavā" ti kho bhikkhave,||
Mātali saṅgāhako Sakkassa devānam indassa paṭi-s-sutvā sahassayuttaṃ ājañññarathaṃ yochetvā Sakkassa devānam indassa paṭivedesi:|| ||

Yutto kho te mārisa,||
sahassayutto ājañññaratho,||
yassaḷdāni kālaṃ maññasī ti.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo vejayantapāsādā orohanto pañjaliko sudaṃ bhikkhu-saṅghaṃ namassati.|| ||

Atha kho bhikkhave, Mātali saṅgāhako sakkaṃ devānam indaṃ gāthāhi1 ajjhabhāsi:|| ||

Taṃ hi ete namasseyyuṃ pūtidehasayā narā,||
Nimuggā kuṇapasmete khuppipāsā samappitā.|| ||

Kin nu tesaṃ pihayasi anāgārāna vāsava,||
Ācāraṃ isinaṃ brūhi taṃ suṇoma vaco tavāti.|| ||

(Sakko:)|| ||

Etaṃ tesaṃ pihayāmi anāgārāna Mātali,||
Yamhā gāmā pakkamanti anapekkhā vajanti te.|| ||

Na tesaṃ koṭṭhe openti na kumbhe na khalopiyaṃ,||
Paraniṭṭhitamesānā tena yāpenti subbatā,||
Sumantamantino dhīrā tuṇhī-bhūtā samañcarā,|| ||

Devā viruddhā Asurehi puthu maccā ca Mātali,||
Aviruddhā viruddhesu attadaṇḍesu nibbutā,||
Sādānesu anādānā te namassāmi mātalīti,|| ||

(Mātali:)|| ||

Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,||
Aham pi te namassāmi ye namassasi vāsavāti|| ||

(Therā:)|| ||

Idaṃ sutvāna maghavā devarājā sujampati,||
Bhikkhu-Saṅghaṃ namassitvā pamukho ratham āruhī ti.|| ||

 


3. Sakka-Pañcakaṃ


 

Sutta 21

Chetvā Suttaṃ

[21.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā [237] Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Sakko devānaṃ Indo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Sakko devānaṃ Indo Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Kiṃ su chetvā sukhaṃ seti kiṃ su chetvā na socati,||
Kissassa ekadhammassa vadhaṃ rocesi gotamāti.|| ||

(Bhagavā:)|| ||

Kodhaṃ chetvā sukhaṃ seti kodhaṃ chetvā na socati,||
Kodhassa visamūlassa madhura-g-gassa vāsava,||
Vadhaṃ ariyā pasaṃ-santi taṃ hi chetvā na socatī ti.|| ||

 

§

 

Sutta 22

Dubbaṇṇiya Suttaṃ

[22.1][bit][rhyc][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

Bhūta-pubbaṃ bhikkhave,||
aññataro yakkho dubbaṇṇo okoṭimako Sakkassa devānam indassa āsane nisinno ahosi.|| ||

Tatra sudaṃ bhikkhave devā Tāvatiṃsā ujjhāyanti khīyanti vipācenti:|| ||

"Acchariyaṃ vata bho,||
abbhūtaṃ vata bho,||
ayaṃ yakkho dubbaṇṇo okoṭimako Sakkassa devānam indassa āsane nisinnoti.|| ||

Yathā yathā kho bhikkhave,||
devā Tāvatiṃsā ujjhāyanti khīyanti vipācenti,||
tathā tathā so yakkho abhirūpataro c'eva hoti dassanīyataro ca pāsādikataro ca.|| ||

Atha kho bhikkhave devā Tāvatiṃsā yena Sakko devānaṃ Indo ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā sakkaṃ devānam indaṃ etad avocuṃ:|| ||

"Idha te mārisa aññataro yakkho dubbaṇṇo okoṭimako tumhākaṃ āsane nisinno.|| ||

Tatra sudaṃ mārisa devā Tāvatiṃsā ujjhāyanti khīyanti vipācenti:|| ||

"Acchariyaṃ vata bho||
abbhūtaṃ vata bho||
ayaṃ yakkho dubbaṇṇo okoṭimako [238] Sakkassa devānam indassa āsane nisinno" ti.|| ||

Yathā yathā kho mārisa devā Tāvatiṃsā ujjhāyanti khīyanti vipācenti,||
tathā tathā so yakkho abhirūpataro c'eva hoti dassanīyataro ca||
pāsādikataro cā ti.|| ||

So hi nūna mārisā ko'dhabhakkho yakkho bhavissatī ti.|| ||

Atha kho bhikkhave,||
Sakko devānaṃ Indo yena so ko'dhabhakkho yakkho ten'upasaṅkami.|| ||

Upasaṅkamitvā ekaṃsaṃ uttarā-saṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena so ko'dhabhakkho yakkho ten'añjaliṃ paṇāmetvā ti-k-khattuṃ nāmaṃ sāvesi Sakko'haṃ1 mārisa devānaṃ Indo,||
Sakko'haṃ mārisa devānaṃ Indo ti.|| ||

Yathā yathā kho bhikkhave,||
Sakko devānaṃ Indo nāmaṃ sāveti,||
tathā tathā so yakkho du-b-baṇṇataro c'eva ahosi okoṭimakataro ca.|| ||

Du-b-baṇṇataro c'eva hutvā okoṭimakataro ca tatth'ev'antara-dhāyī ti.|| ||

Atha kho bhikkhave Sakko devānaṃ Indo sake āsane nisīditvā deve Tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi.|| ||

Na sūpahatacitto'mhi nāvattena suvānayo,||
Na vo cirāhaṃ kujhāmi kodho mayi nāvatiṭṭhati.|| ||

Kuddho'haṃ pharusaṃ brūmi na ca dhammāni kittaye,||
Sanniggaṇhāmi attāṇaṃ sampassaṃ attham attano ti.|| ||

 

§

 

Sutta 23

Māyā Suttaṃ

[23.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ -|| ||

Bhūta-pubbaṃ bhikkhave,||
Vepacitti asurindo ābādhiko ahosi, dukkhito bāḷha-gilāno.|| ||

Atha kho bhikkhavo,||
Sakko devānaṃ Indo yena Vepacitti asurindo ten'upasaṅkami gilānapucchako.|| ||

Addasā kho bhikkhave,||
Vepacitti asurindo sakkaṃ devānam indaṃ dūrato'va āga-c-chantaṃ.|| ||

Disvāna sakkaṃ devānam indaṃ etad avoca:|| ||

"Tikiccha maṃ devānam indā" ti.|| ||

[239] "Vācehi maṃ Vepacitti sambarīmāyan" ti.|| ||

"Na tāvāhaṃ vācemi yāvāhaṃ mārisa Asure paṭipucchāmī" ti.|| ||

Atha kho bhikkhave Vepacitti asurindo Asure paṭipucchi:|| ||

"Vācemahaṃ mārisā sakkaṃ devānam indaṃ sambarīmāyan" ti.|| ||

"Mā kho tvaṃ mārisa vācesi sakkaṃ devānam indaṃ sambarīmāyan" ti.|| ||

Atha kho bhikkhave Vepacitti asurindo sakkaṃ devānam indaṃ gāthāya ajjhabhāsi:|| ||

Māyāvī maghavā sakka devarājā sujampati,||
Upeti Nirayaṃ ghoraṃ sambaro'va sataṃ saman ti.|| ||

 

§

 

Sutta 24

Accaya Suttaṃ

[24.1][rhyc][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena dve bhikkhū sampayojesuṃ.|| ||

Tatreko bhikkhu accasarā.|| ||

Atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti.|| ||

So bhikkhu na paṭigaṇhāti.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha bhante dve bhikkhū sampayojesuṃ.|| ||

Tatreko bhikkhu accasarā.|| ||

Atha kho so bhante bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti.|| ||

So bhikkhu na paṭigaṇhātī" ti.|| ||

Dve me bhikkhave bālā:|| ||

Yo ca accayaṃ accayato na passati,||
yo ca accayaṃ desentassa yathā-dhammaṃ na paṭigaṇhāti.|| ||

Ime kho bhikkhave, dve bālā.|| ||

Dve me bhikkhave paṇḍitā:|| ||

Yo ca accayaṃ accayato passati,||
yo ca accayaṃ desentassa yathā-dhammaṃ paṭigaṇhāti.|| ||

Ime kho bhikkhave dve paṇḍitā,|| ||

Bhūta-pubbaṃ bhikkhave Sakko devānaṃ Indo sudhammāyaṃ sabhāyaṃ deve Tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthā abhāsi.|| ||

[240] Kodho vo vasamāyātu mā ca mitte hi vo jarā,||
Agarahiyaṃ mā garahittha mā ca bhāsittha pesuṇaṃ,||
Atha pāpajanaṃ kodho pabbato cābhimaddatī ti.|| ||

 

§

 

Sutta 25

Akko'dha Suttaṃ

[25.1][rhyc][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena dve bhikkhū sampayojesuṃ.|| ||

Tatreko bhikkhu accasarā.|| ||

Atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti.|| ||

So bhikkhu na paṭigaṇhā ti.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

Idha bhante dve bhikkhū sampayojesuṃ.|| ||

Tatreko bhikkhu accasarā.|| ||

Atha kho so bhante bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti.|| ||

So bhikkhu na paṭigaṇhātī ti.|| ||

Dve me bhikkhave bālā:|| ||

Yo ca accayaṃ accayato na passati,||
yo ca accayaṃ desentassa yathā-dhammaṃ na paṭigaṇhāti.|| ||

Ime kho bhikkhave, dve bālā.|| ||

Dve me bhikkhave paṇḍitā:|| ||

Yo ca accayaṃ accayato passati,||
yo ca accayaṃ desentassa yathā-dhammaṃ paṭigaṇhāti.|| ||

Ime kho bhikkhave dve paṇḍitā.|| ||

Bhūta-pubbaṃ bhikkhave Sakko devānaṃ Indo sudhammāyaṃ sabhāyaṃ deve Tāvatiṃse anunayamāno tāyaṃ loyaṃ imaṃ gāthaṃ abhāsi.|| ||

Mā vo kodho ajjhabhavi mā ca kujjhittha kujjhanaṃ,||
A-k-kodho avihiṃsā ca ariyesu vasati sadā Atha pāpajanaṃ kodho pabbato vābhimaddatī ti.|| ||

Sakka-Saṃyuttaṃ Samattaṃ|| ||

Sagātha Vagga Niṭṭhita

 


Contact:
E-mail
Copyright Statement