Saṃyutta Nikāya
					II. Nidāna Vagga
					12. Nidāna-Saṃyutta
					1. Buddha Vagga
					Sutta 2
Vibhaṅga Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][than][olds] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
					Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā||
					bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||
Bhagavā etad avoca:|| ||
"Paṭicca-samuppādaṃ vo bhikkhave, desissāmi||
					vibhajissāmi||
					taṃ suṇātha||
					sādhukaṃ manasi-karotha||
					bhāsissāmī" ti.|| ||
"Evaṃ bhante" ti||
					kho te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Katamo ca bhikkhave,||
					paṭicca-samuppādo?|| ||
Avijjā-paccayā, bhikkhave,||
					saṅkhārā||
					saṅkhāra-paccayā||
					viññāṇaṃ||
					viññāṇa-paccayā||
					nāma-rūpaṃ ||
					nāma-rūpa-paccayā||
					saḷāyatanaṃ||
					saḷāyatana-paccayā||
					phasso||
					phassa-paccayā||
					vedanā||
					vedanā-paccayā||
					taṇhā||
					taṇhā-paccayā||
					upādānaṃ||
					upādāna-paccayā||
					bhavo||
					bhava-paccayā||
					jāti||
					jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanassupāyasā sambhavanti.|| ||
Evam etassa kevalassa||
					dukkha-k-khandhassa samudayo hoti.|| ||
Ayaṃ vuccati, bhikkhave,||
					samuppādo.|| ||
■
Katamañ ca bhikkhave,||
					jarā-maraṇaṃ?|| ||
Yā tesaṃ tesaṃ sattāṇaṃ||
					tamhi tamhi satta-nikāye||
					jarā,||
					jīraṇatā,||
					khaṇḍiccaṃ,||
					pāliccaṃ,||
					valittacatā,||
					āyuno saṃhāni,||
					indriyānaṃ paripāko.|| ||
Ayaṃ vuccati 'jarā'.|| ||
Katamañ ca bhikkhave, maraṇaṃ?|| ||
Yāṃ [3] tesaṃ tesaṃ sattāṇaṃ||
					tamhā tamhā satta-nikāyā||
					cuti,||
					cavanatā,||
					bhedo||
					antaradhānaṃ||
					maccumaraṇaṃ||
					kāla-kiriyā||
					khandhānaṃ bhedo||
					kaḷebarassa nikkhepo||
					jīvit'indriyassa upacchedo.|| ||
Idaṃ vuccati 'maraṇaṃ'.|| ||
Iti ayañ ca jarā||
					idañ ca maraṇaṃ.|| ||
Idaṃ vuccati, bhikkhave, 'jarā-maraṇaṃ'.|| ||
■
Katamā ca bhikkhave, jāti?|| ||
Yā tesaṃ tesaṃ sattāṇaṃ||
					tamhi tamhi satta-nikāye||
					jāti||
					sañjāti||
					okkanti||
					nibbatti||
					abhinibbatti,||
					khandhānaṃ pātubhāvo||
					āyatanānaṃ paṭilābho.|| ||
Ayaṃ vuccati bhikkhave, 'jāti'.|| ||
■
Katamo ca' bhikkhave, bhavo?|| ||
Tayo'me bhikkhave, bhavā:||
					kāma-bhavo,||
					rūpa-bhavo,||
					arūpa-bhavo.|| ||
Ayaṃ vuccati, bhikkhave, 'bhavo'.|| ||
■
Katamañ ca bhikkhave upādānaṃ?|| ||
Cattār'imāni, bhikkhave, upādānāni:||
					kām'ūpadānaṃ,||
					diṭṭh'ūpādānaṃ,||
					sīla-b-bat'ūpādānaṃ,||
					att'avād'ūpādānaṃ.|| ||
Idaṃ vuccati, bhikkhave, 'upādānaṃ'.|| ||
■
Katamā ca, bhikkhave, taṇhā?|| ||
Chayime bhikkhave, taṇhā-kāyā:||
					rūpa-taṇhā||
					sadda-taṇhā||
					gandha-taṇhā||
					rasa-taṇhā||
					phoṭṭhabba-taṇhā||
					dhamma-taṇhā.|| ||
Ayaṃ vuccati, bhikkhave, 'taṇhā'.|| ||
■
Katamā ca, bhikkhave, vedanā?|| ||
Chayime bhikkhave, vedanā-kāyā:||
					cakkhu-samphassajā vedanā,||
					sota-samphassajā vedanā,||
					ghāṇa-samphassajā vedanā,||
					jivhā-samphassajā vedanā,||
					kāya-samphassajā vedanā,||
					mano-samphassajā vedanā.|| ||
Ayaṃ vuccati, bhikkhave, 'vedanā'.|| ||
■
Katamo ca, bhikkhave, phasso?|| ||
Chayime bhikkhave, phassa-kāyā:||
					cakkhu-samphasso,||
					sota-samphasso,||
					ghāṇa-samphasso,||
					jivhā-samphasso,||
					kāya-samphasso,||
					mano-samphasso.|| ||
Ayaṃ vuccat,i bhikkhave, phasso.|| ||
■
Katamañ ca, bhikkhave, saḷāyatanaṃ?|| ||
Cakkhāyatanaṃ,||
					sotāyatanaṃ,||
					ghāṇāyatanaṃ,||
					jivhāyatanaṃ,||
					kāyāyatanaṃ,||
					manāyatanaṃ.|| ||
Idaṃ vuccati, bhikkhave, 'saḷāyatanaṃ'.|| ||
■
Katamañ ca, bhikkhave, nāma-rūpaṃ?|| ||
Vedanā,||
					saññā,||
					cetanā,||
					phasso,||
					mana-sikāro.|| ||
Idaṃ vuccati nāmaṃ.|| ||
Cattāro [4] ca mahā-bhūtā,||
					catunnaṃ ca mahā-bhūtānaṃ upādāya-rūpaṃ.|| ||
Idaṃ vuccati rūpaṃ.|| ||
Iti idañ ca nāmaṃ,||
					idañ ca rūpaṃ.|| ||
Idaṃ vuccati bhikkhave, nāma-rūpaṃ.|| ||
■
Katamañ ca, bhikkhave, viññāṇaṃ?|| ||
Chayime, bhikkhave, viññāṇa-kāyā:||
					cakkhu-viññāṇaṃ||
					sota-viññāṇaṃ||
					ghāṇa-viññāṇaṃ||
					jivhā-viññāṇaṃ||
					kāya-viññāṇaṃ||
					mano-viññāṇaṃ.|| ||
Idaṃ vuccati, bhikkhave, 'viññāṇaṃ'.|| ||
■
Katame ca, bhikkhave, saṅkhārā?|| ||
Tayo'me bhikkhave, saṅkhārā:||
					kāya-saṅkhāro||
					vacī-saṅkhāro||
					citta-saṅkhāro.|| ||
Ime vuccanti, bhikkhave, 'saṅkhārā'.|| ||
■
Katamā ca bhikkhave avijjā?|| ||
Yaṃ kho, bhikkhave, dukkhe aññāṇaṃ,||
					dukkha-samudaye aññāṇaṃ,||
					dukkha-nirodhe aññāṇaṃ,||
					dukkha-nirodha-gāminiyā paṭipadāya aññāṇaṃ.|| ||
Ayaṃ vuccati, bhikkhave, 'avijjā'.|| ||
§
Iti kho bhikkhave avijjā-paccayā||
					saṅkhārā,||
					saṅkhāra-paccayā||
					viññāṇaṃ,||
					viññāṇa-paccayā||
					nāma-rūpaṃ,||
					nāma-rūpa-paccayā||
					saḷāyatanaṃ,||
					saḷāyatana-paccayā||
					phasso,||
					phassa-paccayā||
					vedanā,||
					vedanā-paccayā||
					taṇhā,||
					taṇhā-paccayā||
					upādānaṃ,||
					upādāna-paccayā||
					bhavo,||
					bhava-paccayā||
					jāti,||
					jāti-paccayā||
					jarā-maraṇaṃ,||
					soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Avijjāya tv'eva asesa-virāga-nirodhā||
					saṅkhāra-nirodho||
					saṅkhāra-nirodhā||
					viññāṇa-nirodho||
					viññāṇa-nirodhā||
					nāma-rūpa-nirodho||
					nāma-rūpa-nirodhā||
					saḷāyatana-nirodho||
					saḷāyatana-nirodhā||
					phassa-nirodho||
					phassa-nirodhā||
					vedanā-nirodho||
					vedanā-nirodhā||
					taṇhā-nirodho||
					taṇhā-nirodhā||
					upādāna-nirodho||
					upādāna-nirodhā||
					bhava-nirodho||
					bhava-nirodhā||
					jāti-nirodho||
					jāti-nirodhā||
					jarā-maraṇaṃ||
					soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search