Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
2. Āhāra Vagga

Sutta 15

Kaccāna-Gotta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[16]

[1][bit][pts][than][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[17] [2] Atha kho āyasmā Kaccāna-gotto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[3] Eka-m-antaṃ nisinno kho||
āyasmā Kaccāna-gotto Bhagavantaṃ etad avoca:|| ||

"'Sammā-diṭṭhi, sammā-diṭṭhī' ti bhante vuccati,||
kittāvatā nu kho bhante sammā-diṭṭhi hotī" ti?|| ||

[4] "Dvayaṃ-nissito kho'yaṃ Kaccāna loko yebhuyyena atthitañ c'eva n'atthitañ ca.|| ||

[5] Loka-samudayañ ca kho Kaccāna yathā-bhūtaṃ samma-p-paññāya passato yā loke n'atthitā,||
sā na hoti.|| ||

Loka-nirodhaṃ kho Kaccāna yathā-bhūtaṃ samma-p-paññāya passato yā loke atthitā,||
sā na hoti.|| ||

[6] Upāy'upādān'ābhinivesa-vinibaddho khvāyaṃ Kaccāna loko yebhuyyena tañ ca upāyupādānaṃ cetaso adhiṭṭhānaṃ abhinivesānusayaṃ na upeti,||
na upādiyati,||
nādhiṭṭhāti 'attā me' ti.|| ||

'Dukkham eva uppajjamānaṃ uppajjati,||
dukkhaṃ nirujjhamānaṃ nirujjhatī' ti||
na kaṅkhati||
na vicikicchati —|| ||

Apara-p-paccayā ñāṇam ev'assa ettha hoti.|| ||

Ettāvatā kho Kaccāna,||
sammā-diṭṭhi hoti.|| ||

[7] 'Sabbam-atthī' ti kho Kaccāna,||
ayam eko anto.|| ||

'Sabbaṃ n'atthī' ti||
ayaṃ dutiyo anto.|| ||

Ete te Kaccāna ubho ante anupagamma majjhena Tathāgato Dhammaṃ deseti.|| ||

[8] Avijjā-paccayā saṅkhārā.|| ||

Saṅkhāra-paccayā viññāṇaṃ.|| ||

Viññāṇa-paccayā nāma-rūpaṃ.|| ||

Nāma-rūpa-paccayā saḷāyatanaṃ.|| ||

Saḷāyatana-paccayā phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho.|| ||

Saṅkhāra-nirodhā viññāṇa-nirodho.|| ||

Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||

Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||

Saḷāyatana-nirodhā phassa-nirodho.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Vedanā-nirodhā taṇhā-nirodho.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||


Contact:
E-mail
Copyright Statement