Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
2. Āhāra Vagga

Sutta 17

Acela-Kassapa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[18]

[1][pts][than][bodh] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Vephavane Kalandakakanivāpe.|| ||

[19] Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi.|| ||

Addasā kho acelo Kassapo Bhagavantaṃ dūrato'va āgaccantaṃ.|| ||

Disvāna yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho acelo Kassapo Bhagavantaṃ etad avoca:|| ||

"Puccheyyāma mayaṃ bhavantaṃ Gotamaṃ kañcid eva desaṃ||
sace no bhavaṃ Gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā" ti.|| ||

"Akālo kho tāva Kassapa, pañhassa.|| ||

Antaragharaṃ paviṭṭhambhā" ti.|| ||

Dutiyam pi kho acelo Kassapo Bhagavantaṃ etad avoca:|| ||

"Puccheyyāma mayaṃ bhavantaṃ Gotamaṃ kañcid eva desaṃ||
sace no bhavaṃ Gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā" ti.|| ||

"Akālo kho tāva Kassapa, pañhassa.|| ||

Antaragharaṃ paviṭṭhambhā" ti.|| ||

Tatiyam pi kho acelo Kassapo Bhagavantaṃ etad avoca:|| ||

"Puccheyyāma mayaṃ bhavantaṃ Gotamaṃ kañcid eva desaṃ||
sace no bhavaṃ Gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā" ti.|| ||

"Akālo kho tāva Kassapa, pañhassa.|| ||

Antaragharaṃ paviṭṭhambhā" ti.|| ||

Evaṃ vutte acelaKassapo Bhagavantaṃ etad avoca:|| ||

"Na kho pana mayaṃ bhavantaṃ Gotamaṃ bahu-d-eva pucchitukāmā" ti.|| ||

"Puccha Kassapa, yad ākaṅkhasī" ti.|| ||

"Kin nu kho bho Gotama||
sayaṃ kataṃ dukkhan" ti?|| ||

"Mā hevaṃ Kassapā" ti Bhagavā avoca.|| ||

"Kim pana bho Gotama||
parakataṃ dukkhan" ti?|| ||

"Mā hevaṃ Kassapā" ti Bhagavā avoca.|| ||

"Kin nu kho bho Gotama||
sayaṃ katañ ca parakatañ ca dukkhan" ti?|| ||

"Mā hevaṃ Kassapā" ti Bhagavā avoca.|| ||

[20] Kim pana bho Gotama||
asayaṃ-kāraṃ apara-kāraṃ adhicca-samuppannaṃ dukkhan" ti?|| ||

"Mā hevaṃ Kassapā" ti Bhagavā avoca.|| ||

"Kin nu kho bho Gotama||
n'atthi dukkhan" ti?|| ||

"Na kho Kassapa||
n'atthi dukkhaṃ.|| ||

Atthi kho Kassapa||
dukkhan" ti.|| ||

"Tena hi bhavaṃ Gotamo dukkhaṃ||
na jānāti||
na passatī" ti?|| ||

"Na khv'āhaṃ Kassapa dukkhaṃ||
na jānāmi||
na passāmi.|| ||

Jānāmi khv'āhaṃ Kassapa dukkhaṃ||
passāmi khv'āhaṃ Kassapa dukkhan" ti.|| ||

"'Kin nu kho bho Gotama||
sayaṃ-kataṃ dukkhan' ti||
iti puṭṭho samāno||
'mā hevaṃ Kassapā' ti vadesi.|| ||

'Kim pana bho Gotama parakataṃ dukkhan' ti||
iti puṭṭho samāno||
'mā hevaṃ Kassapā' ti vadesi.|| ||

'Kin nu kho bho Gotama||
sayaṃ-katañ ca parakatañ ca dukkhan' ti||
iti puṭṭho samāno||
'mā hevaṃ Kassapā' ti vadesi.|| ||

'Kim pana bho Gotama asayaṃ-kāraṃ apara-kāraṃ adhicca-samuppannaṃ dukkhan' ti||
iti puṭṭho samāno||
'mā hevaṃ Kassapā' ti vadesi.|| ||

'Kin nu kho bho Gotama n'atthi dukkhan' ti||
iti puṭṭho samāno||
'na kho Kassapa n'atthi dukkhaṃ||
atthi kho Kassapa dukkhan' ti vadesi.|| ||

'Tena hi bhavaṃ Gotamo dukkhaṃ na jānāti||
na passatī' ti||
iti puṭṭho samāno||
'na khv'āhaṃ Kassapa dukkhaṃ||
na jānāmi||
na passāmi.|| ||

Jānāmi khv'āhaṃ Kassapa dukkhaṃ||
passāmi khv'āhaṃ Kassapa dukkhan' ti vadesi.|| ||

Ācikkhatu me bhante Bhagavā dukkhaṃ||
desetu me bhante Bhagavā dukkhan" ti.|| ||

"'So karoti so paṭisaṃvediyatī' ti kho Kassapa||
ādito sato 'sayaṃ kataṃ dukkhan' ti||
iti vadaṃ sassataṃ etaṃ pareti.|| ||

'Añño karoti añño paṭisaṃvediyatī' ti kho Kassapa||
vedanāhitunnassa sato||
'paraṃ-kataṃ dukkhan' ti||
iti vadaṃ ucchedaṃ etaṃ pareti.|| ||

Ete te Kassapa||
ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

Avijjā-paccayā saṅkhārā,||
saṅkāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva [21] asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa-nirodho||
nāma-rūpa-nirodhā saḷāyatana-nirodho||
saḷāyata-nanirodhā phassa-nirodho||
phassa-nirodhā vedanā-nirodho||
vedanā-nirodhā taṇhā-nirodho||
taṇhā-nirodhā upādāna-nirodho||
upādāna-nirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho||
jāti-nirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'ūpāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

Evaṃ vutte acelo Kassapo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bhante!|| ||

Abhikkantaṃ bhante!|| ||

Seyyathā pi bhante||
nikkujjitaṃ vā ukkujjeyya||
paṭi-c-channaṃ vā vivareyya||
mūlhassa vā Maggaṃ ācikkheyya||
andha-kāre vā tela-pajjotaṃ dhāreyya||
cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito||
es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāham bhante||
Bhagavato santike pabbajjaṃ||
labheyyaṃ upasampadan" ti.|| ||

"Yo kho Kassapa||
añña-titthiyapubbo imasmiṃ Dhamma-Vinaye ākaṅkhati pabbajjaṃ.|| ||

Ākaṅkhati upasampadaṃ||
so cattāro māse parivasati.|| ||

Catunnaṃ māsānaṃ accayena parivutthaparivāsaṃ āraddha-cittā bhikkhū.|| ||

Ākaṅkha-mānā pabbā-jenti upasampādenti bhikkhu-bhāvāya||
api ca mayā puggalavemattatā viditā" ti.|| ||

"Sace bhante||
añña-titthiya-pubbā imasmiṃ Dhamma-Vinaye ākaṅkhantā pabbajjaṃ||
ākaṅkhantā upasampadaṃ cattāro māse parivasanti.|| ||

Catunnaṃ māsānaṃ accayena parivutthaparivāse āraddha-cittā bhikkhu ākaṅkha-mānā pabbā-jenti upasampādenti bhikkhu-bhāvāya||
ahaṃ cattāri vassāni parivasissāmi||
catunnanañ ca vassānaṃ accayena parivutthaparivāsaṃ āraddha-cittā bhikkhū pabbājentu upasampādentu bhikkhu-bhāvāyā" ti.|| ||

Alattha kho acelo Kassapo Bhagavato santike pabbajjaṃ.|| ||

Alattha upasampadaṃ.|| ||

Acir'ūpasampanno ca pan'āyasmā Kassapo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva [22] yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Kassapo arahataṃ ahosī.|| ||


Contact:
E-mail
Copyright Statement