Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
2. Āhāra Vagga

Sutta 18

Timbaruka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[22]

[1][pts][bodh][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Timbaruko paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kataṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

3. Eka-m-antaṃ nisinno kho Timbaruko paribbājako Bhagavantaṃ etad avoca:|| ||

4. "Kin nu kho bho Gotama||
sayaṃ kataṃ dukkha-sukhanti" ti?|| ||

"Mā hevaṃ Timbaruka" ti Bhagavā avoca.|| ||

5. "Kim pana bho Gotama||
parakataṃ dukkha-sukhanti" ti?|| ||

"Mā hevaṃ Timbaruka" ti Bhagavā avoca.|| ||

6. "Kin nu kho bho Gotama||
sayaṃ katañ ca parakatañ ca dukkha-sukhanti" ti?|| ||

"Mā hevaṃ Timbaruka" ti Bhagavā avoca.|| ||

7. "Kim pana bho Gotama||
asayaṃ-kāraṃ apara-kāraṃ adhicca-samuppannaṃ dukkha-sukhanti" ti?|| ||

"Mā hevaṃ Timbaruka" ti Bhagavā avoca.|| ||

8. "Kin nu kho bho Gotama||
n'atthi dukkha-sukhanti" ti?|| ||

"Na kho Timbaruka||
n'atthi dukkhaṃ.|| ||

Atthi kho Timbaruka||
dukkha-sukhanti" ti.|| ||

9. "Tena hi bhavaṃ Gotamo dukkhaṃ||
na jānāti||
na passatī" ti?|| ||

"Na khv'āhaṃ Timbaruka dukkhaṃ||
na jānāmi||
na passāmi.|| ||

Jānāmi khv'āhaṃ Timbaruka dukkhaṃ||
passāmi khv'āhaṃ Timbaruka dukkha-sukhanti" ti.|| ||

10. "'Kin nu kho bho Gotama||
sayaṃ-kataṃ dukkha-sukhanti' ti||
iti puṭṭho samāno||
'mā hevaṃ Timbaruka' ti vadesi.|| ||

[23] 'Kim pana bho Gotama parakataṃ dukkha-sukhanti' ti||
iti puṭṭho samāno||
'mā hevaṃ Timbaruka' ti vadesi.|| ||

'Kin nu kho bho Gotama||
sayaṃ-katañ ca parakatañ ca dukkha-sukhanti' ti||
iti puṭṭho samāno||
'mā hevaṃ Timbaruka' ti vadesi.|| ||

'Kim pana bho Gotama asayaṃ-kāraṃ apara-kāraṃ adhicca-samuppannaṃ dukkha-sukhanti' ti||
iti puṭṭho samāno||
'mā hevaṃ Timbaruka' ti vadesi.|| ||

'Kin nu kho bho Gotama n'atthi dukkha-sukhanti' ti||
iti puṭṭho samāno||
'na kho Timbaruka n'atthi dukkhaṃ||
atthi kho Timbaruka dukkha-sukhanti' ti vadesi.|| ||

'Tena hi bhavaṃ Gotamo dukkhaṃ na jānāti||
na passatī' ti||
iti puṭṭho samāno||
'na khv'āhaṃ Timbaruka dukkhaṃ||
na jānāmi||
na passāmi.|| ||

Jānāmi khv'āhaṃ Timbaruka dukkhaṃ||
passāmi khv'āhaṃ Timbaruka dukkha-sukhanti' ti vadesi.|| ||

Ācikkhatu me bhante Bhagavā dukkhaṃ||
desetu me bhante Bhagavā dukkha-sukhanti" ti.|| ||

11. "'Sā vedanā, so vediyatī' ti||
kho Timbaruka,||
ādito sato||
'sayaṃ kataṃ sukha-dukkha-sukhanti' ti||
evam pahaṃ na vadāmi.|| ||

12. 'Aññā vedanā añño vediyatī' ti||
kho Timbaruka,||
vedanā-bhitunnassa sato||
"paraṃ kataṃ sukha-dukkha-sukhanti' ti,||
evam pahaṃ na vadāmi.|| ||

18. Ete te Timbaruka||
ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

Avijjā-paccayā saṅkhārā,||
saṅkāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva [21] asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa-nirodho||
nāma-rūpa-nirodhā saḷāyatana-nirodho||
saḷāyata-nanirodhā phassa-nirodho||
phassa-nirodhā vedanā-nirodho||
vedanā-nirodhā taṇhā-nirodho||
taṇhā-nirodhā upādāna-nirodho||
upādāna-nirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho||
jāti-nirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'ūpāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

14. Evaṃ vutte acelo Timbaruka Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bhante!|| ||

Abhikkantaṃ bhante!|| ||

Seyyathā pi bhante||
nikkujjitaṃ vā ukkujjeyya||
paṭi-c-channaṃ vā vivareyya||
mūlhassa vā Maggaṃ ācikkheyya||
andha-kāre vā tela-pajjotaṃ dhāreyya||
cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito||
es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca" ti|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||


Contact:
E-mail
Copyright Statement