Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
3. Dasa-Balā Vagga

Sutta 24

Añña-Titthiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Rājagahe Veḷuvane.|| ||

2. Atha kho āyasmā Sāriputto pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Rājagahaṃ piṇḍāya pāvisi.|| ||

3. Atha kho āyasmato Sāriputtassa etad ahosi:|| ||

"Atippago kho tāva Rājagahe piṇḍāya carituṃ,||
yam nūn-ā-haṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyan" ti.|| ||

4. Atha kho āyasmā Sāriputto yena añña-titthiyānaṃ [33] paribbājakānaṃ ārāmo tesupasaṅkami.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ te añña-titthiyā paribbājakā etad avocuṃ:|| ||

5. "Santāvuso Sāriputta,||
eke samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti.|| ||

Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti.|| ||

Santāvuso Sāriputta,||
eke samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti.|| ||

Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti.|| ||

6. Idha pan'āvuso Sāriputta,||
Samaṇo Gotamo kiṃ vādī,||
kim akkhāyī?|| ||

Kathaṃ vyākaramānā ca mayaṃ vutta-vādino c'eva Samaṇassa Gotamassa assāma||
na ca Samaṇaṃ Gotamaṃ abhūtena abbh'ācikkheyyāma?|| ||

Dhammassa c'ānudhammaṃ vyākareyyāma||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyyā" ti?|| ||

7. "Paṭicca-samuppannaṃ kho āvuso dukkhaṃ vuttaṃ Bhagavatā.

Kim paṭicca?|| ||

Phassaṅ paṭicca.|| ||

Iti vadaṃ vuttavādī c'eva Bhagavato assa||
na ca Bhagavantaṃ abhūtena abbh'ācikkheyya||
dhammassa c'ānudhammaṃ vyākareyya||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyya.|| ||

8. Tatra āvuso ye te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
tad api phassa-pacacayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi [34] te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

9. Tatra āvuso ye te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjatī" ti.|| ||

 

§

 

10. Assosi kho āyasmā Ānando āyasmato Sāriputtassa tehi añña-titthiyehi paribbājakehi saddhiṃ kathā-sallāpaṃ.|| ||

11. Atha kho āyasmā Ānando Rājagahe piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando yāvatako āyasmato Sāriputtassa tehi añña-titthiyehi paribbājakehi saddhiṃ ahosi kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi."|| ||

12. "Sādhu sādhu Ānanda,||
yathā taṃ Sāriputto ca sammā vyākaramāno vyākareyya,||
paṭicca-samuppannaṃ kho Ānanda dukkhaṃ vuttaṃ mayā.|| ||

Kiṃ paṭicca?|| ||

Phassaṅ paṭicca.|| ||

Iti vadaṃ vuttavādī c'eva me assa||
na ca maṃ abhūtena abbh'ācikkheyya,||
dhammassa c'ānudhammaṃ vyākareyya,||
na ca ko ci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyya.|| ||

13. Tatr'Ānanda, ye te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

[35] Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

14. Tatr'Ānanda ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

15. Ekam idhāhaṃ Ānanda samayaṃ idh'eva Rājagahe viharāmi Veḷuvane Kalandakanivāpe.|| ||

16. Atha khv'āhaṃ Ānanda, pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Rājagahaṃ piṇḍāya pāvisiṃ.|| ||

17. Tassa mayhaṃ Ānanda etad ahosi:|| ||

'Atippago kho tāva Rājagahe piṇḍāya carituṃ yam nūn-ā-haṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyan' ti.|| ||

18. Atha khv'āhaṃ Ānanda, yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodiṃ.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃ.|| ||

Eka-m-antaṃ nisinnaṃ kho maṃ Ānanda,||
te añña-titthiyā paribbājakā etad avocuṃ:|| ||

19. 'Santāvuso Gotama, eke samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti.|| ||

Santi pan'āvuso Gotama, eke samaṇa-brāhmaṇā kamma-vādā,||
paraṃ-kataṃ dukkhaṃ paññāpenti|| ||

Santāvuso Gotama, eke samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti.|| ||

Santi pan'āvuso Gotama, eke samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti.|| ||

20. Idha no āyasmā Gotamo kiṃ vādī?|| ||

Kim akkhāyī?|| ||

Kathaṃ vyākaramānā ca mayaṃ vutta-vādino c'eva āyasmato Gotamassa assāma||
na ca āyasmantaṃ Gotamaṃ abhūtena [36] abbh'ācikkheyyāma,||
Dhammassa c'ānudhammaṃ vyākareyyāma,||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyyā' ti?|| ||

21. Evaṃ vuttāhaṃ Ānanda,||
te añña-titthiye paribbājake etad avocaṃ:|| ||

'Paṭicca-samuppannaṃ kho āvuso dukkhaṃ vuttaṃ mayā.|| ||

Kiṃ paṭicca?|| ||

Phassaṅ paṭicca.|| ||

Iti vadaṃ vuttavādī c'eva me assa,||
na ca maṃ abhūtena abbh'ācikkheyya,||
Dhammassa c'ānudhammaṃ vyākareyya,||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyya.|| ||

22. Tatrā'vuso ye te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti,||
tad api phassa-paccayā.|| ||

23. Tatrā'vuso ye te samaṇa-brāhmaṇā kamma-vādā sayaṃ-kataṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṃ-kataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṃ-katañ ca paraṃ-katañ ca dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ dukkhaṃ paññāpenti,||
te vata aññatra phassā paṭisaṃvedissantī' ti||
n'etaṃ ṭhānaṃ vijjatī'" ti.|| ||

24. "Acchariyaṃ bhante,||
abbhutaṃ bhante,||
yatra hi nāma etena padena sabbo attho vutto bhavissati.|| ||

Siyā nu kho bhante esevattho vitthārena vuccamāno gambhīro c'eva assa,||
gambhīrāvabhāso cā" ti.|| ||

25. "Tena h'Ānanda, taññevettha paṭibhātū" ti.|| ||

 

§

 

26. "Sace maṃ bhante evaṃ puccheyyuṃ:|| ||

'Jarā-māraṇaṃ āvuso Ānanda,||
kiṃ nidānaṃ||
kiṃ samudayaṃ||
kiṃ jātikaṃ||
kim pabhavan' ti?|| ||

Evaṃ puṭṭhohaṃ bhante evaṃ vyākareyyaṃ:|| ||

'Jarā-māraṇaṃ kho āvuso jāti-nidānaṃ,||
jāti-samudayaṃ,||
jāti-jātikaṃ,||
jāti-ppabhavan' ti|| ||

Evaṃ puṭṭhoāhaṃ bhante evaṃ vyākareyyaṃ.|| ||

Sace maṃ bhante evaṃ puccheyyuṃ:|| ||

'Jāti pan'āvuso Ānanda,||
kiṃ nidānā||
kiṃ samudayā||
kiṃ jātikā||
kim pabhavā' ti?|| ||

Evaṃ puṭṭhohaṃ bhante evaṃ vyākareyyaṃ:|| ||

'Jāti kho āvuso bhava-nidānā,||
bhava-samudayā,||
bhava-jātikā,||
bhava-ppabhavā' ti.|| ||

Evaṃ puṭṭhoāhaṃ bhante evaṃ vyākareyyaṃ.|| ||

Sace maṃ bhante evaṃ puccheyyuṃ:|| ||

'Bhavo pan'āvuso Ānanda,||
kiṃ nidāno,||
kiṃ samudayo,||
kiṃ jātiko,||
kim pabhavo' ti?|| ||

Evaṃ puṭṭhohaṃ bhante evaṃ vyākareyyaṃ:|| ||

'Bhavo kho āvuso upādāna-nidāno||
upādāna-samudayo||
upādāna-jātiko||
upādāna-ppabhavo' ti.|| ||

Evaṃ puṭṭhoāhaṃ bhante evaṃ vyākareyyaṃ.|| ||

Sace maṃ bhante evaṃ puccheyyuṃ:|| ||

'Upādāna pan'āvuso Ānanda,||
kiṃ nidāno,||
kiṃ samudayo,||
kiṃ jātiko,||
kim pabhavo' ti?|| ||

Evaṃ puṭṭhohaṃ bhante evaṃ vyākareyyaṃ:|| ||

'Upādānaṃ kho āvuso||
taṇhā-nidānaṃ,||
taṇhā-samudayaṃ,||
taṇhā-jātikaṃ,||
taṇhā-ppabhavo' ti.|| ||

Evaṃ puṭṭhoāhaṃ bhante evaṃ vyākareyyaṃ.|| ||

Sace maṃ bhante evaṃ puccheyyuṃ:|| ||

'Taṇhā pan'āvuso Ānanda,||
kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā||
kim pabhavā' ti?|| ||

Evaṃ puṭṭhohaṃ bhante evaṃ vyākareyyaṃ:|| ||

'Taṇhā kho āvuso vedanā-nidānā,||
vedanā-samudayā,||
vedanā-jātikā,||
vedanā-ppabhavā' ti.|| ||

Evaṃ puṭṭhoāhaṃ bhante evaṃ vyākareyyaṃ.|| ||

Sace maṃ bhante evaṃ puccheyyuṃ:|| ||

'Vedanā pan'āvuso Ānanda,||
kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā||
kim pabhavā' ti?|| ||

Evaṃ puṭṭhoāhaṃ bhante evaṃ vyākareyyaṃ.|| ||

'Vedanā kho āvuso||
phassa-nidānā,||
phassa-samudayā,||
phassa-jātikā,||
phassa-ppabhavo' ti.|| ||

Evaṃ puṭṭhoāhaṃ bhante evaṃ vyākareyyaṃ.|| ||

Sace maṃ bhante evaṃ puccheyyuṃ:|| ||

'Phasso pan'āvuso Ānanda,||
kiṃ nidāno,||
kiṃ samudayo,||
kiṃ jātiko,||
kim pabhavo' ti?|| ||

Evaṃ puṭṭhoāhaṃ bhante evaṃ vyākareyyaṃ:|| ||

'Phasso kho āvuso||
saḷāyatana-nidāno,||
saḷāyatana-samudayo,||
saḷāyatana-jātiko,||
saḷāyatana-pabhavo.|| ||

Channaṃ tv'eva āvuso,||
phass'āyatanānaṃ asesa-virāga-nirodhā||
phassa-nirodho.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Vedanā-nirodhā taṇhā-nirodho.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī' ti.|| ||

Evaṃ puṭṭhoāhaṃ bhante evaṃ vyākareyyan" ti.|| ||


Contact:
E-mail
Copyright Statement