Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
4. Kaḷara-Khattiya Vagga

Sutta 33

Paṭhama Ñāṇassa Vatthuṇi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[56]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

2. "catu-cattārīsaṃ vo bhikkhave, ñāṇa-vatthūni desissāmi.|| ||

Taṃ suṇātha.|| ||

Sādhukaṃ manasi-karotha.|| ||

Bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamāni bhikkhave, catu-cattārīsaṃ ñāṇa-vatthūni?|| ||

[57] Jarā-māraṇe ñāṇaṃ,||
jarā-māraṇa-samudaye ñāṇaṃ,||
jarā-māraṇa-nirodhe ñāṇaṃ,||
jarā-māraṇa-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Jātiyā ñāṇaṃ,||
jāti-samudaye ñāṇaṃ,||
jāti-nirodhe ñāṇaṃ,||
jāti-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Bhave ñāṇaṃ,||
bhava-samudaye ñāṇaṃ,||
bhava-nirodhe ñāṇaṃ,||
bhava-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Upādāne ñāṇaṃ,||
upādāna-samudaye ñāṇaṃ,||
upādāna-nirodhe ñāṇaṃ,||
upādāna-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Taṇhāya ñāṇaṃ,||
taṇhā-samudaye ñāṇaṃ,||
taṇhā-nirodhe ñāṇaṃ,||
taṇhā-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Vedanāya ñāṇaṃ,||
vedanā-samudaye ñāṇaṃ,||
vedanā-nirodhe ñāṇaṃ,||
vedanā-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Phasse ñāṇaṃ,||
phassa-samudaye ñāṇaṃ,||
phassa-nirodhe ñāṇaṃ,||
phassa-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Saḷāyatane ñāṇaṃ,||
saḷāyatana-samudaye ñāṇaṃ,||
saḷāyatana-nirodhe ñāṇaṃ,||
saḷāyatana-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Nāma-rūpe ñāṇaṃ,||
nāma-rūpa-samudaye ñāṇaṃ,||
nāma-rūpa-nirodhe ñāṇaṃ,||
nāma-rūpa-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Viññāṇe ñāṇaṃ,||
viññāṇa-samudaye ñāṇaṃ,||
viññāṇa-nirodhe ñāṇaṃ,||
viññāṇa-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Saṅkhāresu ñāṇaṃ,||
saṅkhāra-samudaye ñāṇaṃ,||
saṅkhāra-nirodhe ñāṇaṃ,||
saṅkhāra-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Imāni vuccanti bhikkhave catu-cattārīsaṃ ñāṇa-vatthūni.|| ||

 


 

Katamañ ca bhikkhave, jarā-māraṇaṃ?|| ||

Yā tesaṅ tesaṅ sattāṇaṃ tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṅhāni indriyānaṃ paripāko,||
ayaṃ vuccati jarā.|| ||

Yā tesaṅ tesaṅ sattāṇaṃ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antara-dhānaṃ maccu-māraṇaṃ kāla-kiriyā khandhānaṃ bhedo kaḷebarassa nikkhepo jīvit'indriyassa upacchedo,||
idaṃ vuccati māraṇaṃ.|| ||

Iti ayañ ca jarā idaṃ ca māraṇaṃ idaṃ vuccati bhikkhave jarā-māraṇaṃ.|| ||

Jāti-samudayā jarā-māraṇa-samudayo,||
jāti-nirodhā jarā-māraṇa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo jarā-māraṇa-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ jarā-māraṇaṃ pajānāti,||
evaṃ jarā-māraṇa-samudayaṃ pajānāti,||
[58] evaṃ jarā-māraṇa-nirodhaṃ pajānāti,||
evaṃ jarā-māraṇa nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā jarā-māraṇaṃ abbhaññaṃsu,||
jarā-māraṇa-samudayaṃ abbhaññaṃsu,||
jarā-māraṇa-nirodhaṃ abbhaññaṃsu,||
jarā-māraṇa-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā-pahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā jarā-māraṇaṃ abhijānissanti,||
jarā-māraṇa-samudayaṃ abhijānissanti||
jarā-māraṇa-nirodhaṃ abhijānissanti,||
jarā-māraṇa-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā-pahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī.

Katamā ca bhikkhave jāti?|| ||

Yā tesaṅ tesaṅ sattāṇaṃ tamhi tamhi satta-nikāye jāti sañjāti okkanti nibbatti abhinibbatti,||
khandhānaṃ pātu-bhāvo āyatanānaṃ paṭilābho,||
ayaṃ vuccati bhikkhave jāti.|| ||

Bhava-samudayā jāti-samudayo.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo jāti-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ jātiṃ pajānāti,||
evaṃ jāti samudayaṃ pajānāti,||
evaṃ jāti-nirodhaṃ pajānāti,||
evaṃ jāti-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā jāti abbhaññaṃsu,||
jāti-samudayaṃ abbhaññaṃsu,||
jāti-nirodhaṃ abbhaññaṃsu,||
jāti-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā jāti abhijānissanti,||
jāti-samudayaṃ abhijānissanti||
jāti-nirodhaṃ abhijānissanti,||
jāti-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī.

Katamo ca bhikkhave, bhavo?|| ||

Tayo me bhikkhave, bhavā:|| ||

Kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||

Ayaṃ vuccati bhikkhave, bhavo.|| ||

Upādāna-samudayā bhava-samudayo.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo bhava-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ bhavaṃ pajānāti,||
evaṃ bhavasamudayaṃ pajānāti,||
evaṃ bhava-nirodhaṃ pajānāti,||
evaṃ bhava-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā bhava abbhaññaṃsu,||
bhava-samudayaṃ abbhaññaṃsu,||
bhava-nirodhaṃ abbhaññaṃsu,||
bhava-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā bhava abhijānissanti,||
bhava-samudayaṃ abhijānissanti||
bhava-nirodhaṃ abhijānissanti,||
bhava-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī.

Katamañ ca bhikkhave upādānaṃ?|| ||

Cattār'imāni bhikkhave, upādānāni:|| ||

Kām'ūpadānaṃ,||
diṭṭh'ūpadānaṃ,||
sīla-b-bat'ūpadānaṃ,||
att'avād'ūpādānaṃ.|| ||

Idaṃ vuccati bhikkhave upādānaṃ.|| ||

Taṇhā-samudayā upādāna-samudayo.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo upādāna-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ upādānaṃ pajānāti,||
evaṃ upādāna-samudayaṃ pajānāti,||
evaṃ upādāna-nirodhaṃ pajānāti,||
evaṃ upādāna-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā upādāna abbhaññaṃsu,||
upādāna-samudayaṃ abbhaññaṃsu,||
upādāna-nirodhaṃ abbhaññaṃsu,||
upādāna-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā upādāna abhijānissanti,||
upādāna-samudayaṃ abhijānissanti||
upādāna-nirodhaṃ abhijānissanti,||
upādāna-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī.

Katamā ca bhikkhave taṇhā?|| ||

Chayime bhikkhave, taṇhā-kāyā:|| ||

Rūpa-taṇhā,||
sadda-taṇhā,||
gandha-taṇhā,||
rasa-taṇhā,||
phoṭṭhabba-taṇhā,||
dhamma-taṇhā.|| ||

Ayaṃ vuccati bhikkhave taṇhā.|| ||

Vedanā-samudayā taṇhā-samudayo.|| ||

Vedanā-nirodhā taṇhā-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo taṇhā-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ taṇhaṃ pajānāti,||
evaṃ taṇhā-samudayaṃ pajānāti,||
evaṃ taṇhā-nirodhaṃ pajānāti,||
evaṃ taṇhā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā taṇhā abbhaññaṃsu,||
taṇhā-samudayaṃ abbhaññaṃsu,||
taṇhā-nirodhaṃ abbhaññaṃsu,||
taṇhā-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā taṇhā abhijānissanti,||
taṇhā-samudayaṃ abhijānissanti||
taṇhā-nirodhaṃ abhijānissanti,||
taṇhā-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī.

Katamā ca bhikkhave vedanā?|| ||

Chayime bhikkhave, vedanākāyā:|| ||

Cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāṇa-samphassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||

Ayaṃ vuccati bhikkhave vedanā.|| ||

Phassa-samudayā vedanā-samudayo.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ vedanaṃ pajānāti,||
evaṃ vedanā-samudayaṃ pajānāti,||
evaṃ vedanā-nirodhaṃ pajānāti,||
evaṃ vedanā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā vedanā abbhaññaṃsu,||
vedanā-samudayaṃ abbhaññaṃsu,||
vedanā-nirodhaṃ abbhaññaṃsu,||
vedanā-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā vedanā abhijānissanti,||
vedanā-samudayaṃ abhijānissanti||
vedanā-nirodhaṃ abhijānissanti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī.

Katamo ca bhikkhave phasso?|| ||

Chayime bhikkhave, phassa-kāyā:|| ||

Cakkhu-samphasso,||
sota-samphasso,||
ghāṇa-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||

Ayaṃ vuccati bhikkhave, phasso.|| ||

Saḷāyatana-samudayā phassa-samudayo.|| ||

Saḷāyatana-nirodhā phassa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo phassa-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ phassaṅ pajānāti,||
evaṃ phassa-samudayaṃ pajānāti,||
evaṃ phassa-nirodhaṃ pajānāti,||
evaṃ phassa-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā phassa abbhaññaṃsu,||
phassa-samudayaṃ abbhaññaṃsu,||
phassa-nirodhaṃ abbhaññaṃsu,||
phassa-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā phassa abhijānissanti,||
phassa-samudayaṃ abhijānissanti||
phassa-nirodhaṃ abhijānissanti,||
phassa-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī.

Katamaṃ ca bhikkhave saḷāyatanaṃ?|| ||

Cakkhāyatanaṃ,||
sot'āyatanaṃ,||
ghāṇāyatanaṃ,||
jivh-ā-yatanaṃ,||
kāy'āyatanaṃ,||
man'āyatanaṃ.|| ||

Idaṃ vuccati bhikkhave, saḷāyatanaṃ.|| ||

Nāma-rūpa-samudayā saḷāyatana-samudayo.|| ||

Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo saḷāyatana-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ saḷāyatanaṃ pajānāti,||
evaṃ saḷāyatana-samudayaṃ pajānāti,||
evaṃ saḷāyatana-nirodhaṃ pajānāti,||
evaṃ saḷāyatana-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā saḷāyatana abbhaññaṃsu,||
saḷāyatana-samudayaṃ abbhaññaṃsu,||
saḷāyatana-nirodhaṃ abbhaññaṃsu,||
saḷāyatana-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā saḷāyatana abhijānissanti,||
saḷāyatana-samudayaṃ abhijānissanti||
saḷāyatana-nirodhaṃ abhijānissanti,||
saḷāyatana-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī.

Katamaṃ ca bhikkhave nāma-rūpaṃ?|| ||

Vedanā,||
saññā,||
cetanā,||
phasso,||
mana-sikāro,||
idaṃ vuccati nāmaṃ.|| ||

Cattāro ca mahā-bhūtā,||
catunnaṃ ca mahā-bhūtānaṃ upādāyarūpaṃ,||
idaṃ vuccati rūpaṃ.|| ||

Iti idañ ca nāmaṃ,||
idañ ca rūpaṃ,||
idaṃ vuccati bhikkhave, nāma-rūpaṃ.|| ||

Viññāṇa-samudayā nāma-rūpa-samudayo.|| ||

Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo nāma-rūpa-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ nāma-rūpaṃ pajānāti,||
evaṃ nāma-rūpa-samudayaṃ pajānāti,||
evaṃ nāma-rūpa-nirodhaṃ pajānāti,||
evaṃ nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā nāma-rūpa abbhaññaṃsu,||
nāma-rūpa-samudayaṃ abbhaññaṃsu,||
nāma-rūpa-nirodhaṃ abbhaññaṃsu,||
nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā nāma-rūpa abhijānissanti,||
nāma-rūpa-samudayaṃ abhijānissanti||
nāma-rūpa-nirodhaṃ abhijānissanti,||
nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī.

Katamaṃ ca bhikkhave viññāṇaṃ?|| ||

Chayime bhikkhave, viññāṇa-kāyā:|| ||

Cakkhu-viññāṇaṃ,||
sota-viññāṇaṃ,||
ghāṇa-viññāṇaṃ,||
jivhā-viññāṇaṃ,||
kāya-viññāṇaṃ,||
mano-viññāṇaṃ.|| ||

Idaṃ vuccati bhikkhave, viññāṇaṃ.|| ||

Saṅkhāra-samudayā viññāṇa-samudayo.|| ||

Saṅkhāra-nirodhā viññāṇa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo viññāṇa-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ viññāṇaṃ pajānāti,||
evaṃ viññāṇa-samudayaṃ pajānāti,||
evaṃ viññāṇa-nirodhaṃ pajānāti,||
evaṃ viññāṇa-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā viññāṇa abbhaññaṃsu,||
viññāṇa-samudayaṃ abbhaññaṃsu,||
viññāṇa-nirodhaṃ abbhaññaṃsu,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā viññāṇa abhijānissanti,||
viññāṇa-samudayaṃ abhijānissanti||
viññāṇa-nirodhaṃ abhijānissanti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī.

Katame ca bhikkhave saṅkhārā?|| ||

Tayo me bhikkhave, saṅkhārā:|| ||

[59] Kāya-saṅkhāro,||
vacī-saṅkhāro,||
citta-saṅkhāro,||
ime vuccanti bhikkhave, saṅkhārā.|| ||

Avijjā-samudayā saṅkhāra-samudayo.|| ||

Avijjā-nirodhā saṅkhāra-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo saṅkhāra-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho bhikkhave, ariya-sāvako evaṃ saṅkhāre pajānāti,||
evaṃ saṅkhāra-samudayaṃ pajānāti,||
evaṃ saṅkhāra-nirodhaṃ pajānāti,||
evaṃ saṅkhāra-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
idam assa dhamme ñāṇaṃ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṃ neti.|| ||

Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā saṅkhāra abbhaññaṃsu,||
saṅkhāra-samudayaṃ abbhaññaṃsu,||
saṅkhāra-nirodhaṃ abbhaññaṃsu,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ abbhaññaṃsu,||
sabbe te evam evam abbhaññaṃsu.|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā saṅkhāra abhijānissanti,||
saṅkhāra-samudayaṃ abhijānissanti||
saṅkhāra-nirodhaṃ abhijānissanti,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||

Seyyathā p'ahaṃ etarahi.|| ||

Idam assa anvaye ñāṇaṃ.|| ||

Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṃ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī" ti.|| ||


Contact:
E-mail
Copyright Statement