Saṃyutta Nikāya
					II. Nidāna Vagga
					12. Nidāna Saṃyutta
					5. Gahapati Vagga
Sutta 41
Paṭhavi Pañca-Vera-Bhagayā Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Anāthapiṇḍiko gahapati yena Bhagavā nenupasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||
"Yato kho gahapati, ariya-sāvakassa||
					pañca bhayāni verāni vūpasantāni honti,||
					catūhi ca sot'āpattiyaṅgehi samannāgato hoti,||
					ariyo c'assa ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho,||
					so ākaṅkha-māno attanāva attāṇaṃ vyākareyya:|| ||
'Khīṇa-Nirayomhi||
					khīṇa-tiracchāna-yoniyo||
					khīṇa-petti-visayo||
					khīṇāpāya-duggati-vinipāto,||
					Sotāpanno ham asmi||
					avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||
§
Katamāni pañca bhayāni verāni vūpasantāni honti?|| ||
[1] Yaṃ gahapati, pāṇātipātī pāṇātipāta-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
					samparāyikam pi bhayaṃ veraṃ pasavati,||
					ceta-sikam pi dukkhaṃ domanassaṇ paṭisaṃvedayati,||
					pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||
[2] Yaṃ gahapati, adinn'ādāyī adinn'ādāna-paccayā diṭṭha-dhammikampi bhayaṃ veraṃ pasavati,||
					samparāyikam pi bhayaṃ veraṃ pasavati,||
					ceta-sikam pi dukkhaṃ domanassaṇ paṭisaṃvedayati,||
					adinn'ādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||
[69] [3] Yaṃ gahapati, kāmesu micchā-cārī kāmesu micchā-cārapaccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
					samparāyikam pi bhayaṃ veraṃ pasavati,||
					ceta-sikam pi dukkhaṃ domanassaṇ paṭisaṃvedayati,||
					kāmesu micchā-cārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||
[4] Yaṃ gahapati, musā-vādī musā-vāda-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
					samrāyikam pi bhayaṃ veraṃ pasavati,||
					ceta-sikam pi dukkhaṃ domanassaṇ paṭisaṃvedayati,||
					musā-vādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||
[5] Yaṃ gahapati, surā-mera-yamajja-pamā-daṭṭhāyī surā-mera-yamajja-pamā-daṭṭhāna-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
					samparāyikam pi bhayaṃ veraṃ pasavati,||
					ceta-sikam pi dukkhaṃ domanassaṇ paṭisaṃvedayati,||
					surā-mera-yamajja-pamā-daṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||
Imāni pañca bhayāni verāni vūpasantāni honti.|| ||
■
Katamehi catūhi sot'āpattiyaṅgehi samannāgato hoti?|| ||
[1] Idha gahapati, ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā arahaṃ,||
					Sammā Sambuddho,||
					vijjā-caraṇa-sampanno,||
					Sugato,||
					loka-vidū,||
					anuttaro purisa-damma-sārathī,||
					Satthā deva-manussānaṃ,||
					Buddho,||
					Bhagavā' ti.|| ||
[2] Dhamme avecca-p-pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo,||
					sandiṭṭhiko,||
					akāliko,||
					ehi passiko,||
					opanayiko,||
					paccattaṃ veditabbo viññūhī' ti.|| ||
[3] Saṅghe avecca-p-pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho, uju-paṭipanno Bhagavato sāvaka-saṅgho,||
					ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
					sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
					yad idaṃ cattāri purisa-yugāni||
					aṭṭha purisa-puggalā||
					esa Bhagavato [70] sāvaka-saṅgho, -||
					āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo,||
					añjali-karaṇīyo,||
					anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||
[4] Ariya-kantehi sīlehi samannāgato hoti:|| ||
Akhaṇḍehi acchiddehi asabalehi akammāsehi bhūjissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭatikehi.|| ||
Imehi catūhi sot'āpattiyaṅgehi samannāgato hoti.|| ||
§
Katamo c'assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho?|| ||
Idha gahapati, ariya-sāvako paṭicca-samuppādaṃ yeva sādhukaṃ yonisomana-sikaroti:|| ||
Iti imasmiṃ sati idaṃ hoti,||
					imassuppādā idaṃ uppajjati,||
					imasmiṃ asati idaṃ na hoti,||
					imassa nirodhā idaṃ nirujjhati.|| ||
Yad idaṃ:|| ||
Avijjā-paccayā saṅkhārā,||
					saṅkhāra-paccayā viññāṇaṃ,||
					viññāṇa-paccayā nāma-rūpaṃ,||
					nāma-rūpa-paccayā saḷāyatanaṃ,||
					saḷāyatana-paccayā phasso,||
					phassa-paccayā vedanā,||
					vedanā-paccayā taṇhā,||
					taṇhā-paccayā upādānaṃ,||
					upādāna-paccayā bhavo,||
					bhava-paccayā jāti,||
					jāti-paccayā jarā-maraṇaṃ,||
					soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
					saṅkhāra-nirodhā viññāṇa-nirodho,||
					viññāṇa-nirodhā nāma-rūpa -nirodho,||
					nāma-rūpa -nirodhā saḷāyatana-nirodho,||
					saḷāyatana-nirodhā phassa-nirodho,||
					phassa-nirodhā vedanā-nirodho,||
					vedanā-nirodhā taṇhā-nirodho,||
					taṇhā-nirodhā upādāna-nirodho,||
					upādāna-nirodhā bhava-nirodho,||
					bhava-nirodhā jāti-nirodho,||
					jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī.|| ||
Yato kho gahapati, ariya-sāvakassa||
					imāni pañca bhayāni verāni vūpasantāni honti,||
					imehi catūhi sot'āpattiyaṅgehi samannāgato hoti,||
					ayamassa1 ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho,||
					so ākaṅkha-māno attanāva attāṇaṃ vyākareyya:|| ||
'Khīṇa-Nirayomhi||
					khīṇa-tiracchāna-yoniso||
					khīṇa-petti-visayo||
					khīṇāpāya-duggati-vinipāto,||
					Sotāpanno ham asmi||
					avinipāta-dhammo niyato sambodhi-parāyaṇo'"ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search