Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
5. Gahapati Vagga

Sutta 47

Jāṇussoṇi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Jāṇussoṇī brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Kin nu kho bho Gotama sabbam atthī" ti?|| ||

"'Sabbam-atthī' ti kho brāhmaṇa ayam eko anto."|| ||

"Kiṃ pana bho Gotama sabbaṃ n'atthī" ti?|| ||

"'Sabbaṃ n'atthī' ti kho brāhmaṇa ayaṃ dutiyo anto.|| ||

Ete te brāhmaṇa ubho ante anupagamma majjhena Tathāgato Dhammaṃ deseti.|| ||

Avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanāvVedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti.,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

 

§

 

Evaṃ vutte Jāṇussoṇī brāhmaṇo Bhagavantaṃ [77] etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūlhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhinti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu Saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||


Contact:
E-mail
Copyright Statement