Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
7. Mahā Vagga

Sutta 61

Paṭhama Assutavantu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[94]

[61.1][pts][than][niza][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

3. Bhagavā etad avoca:|| ||

"A-s-sutavā bhikkhave, puthujjano imasmiṃ cātu-m-mahā-bhūtikasmiṃ kāyasmiṃ||
nibbindeyya pi||
virajjeyya pi||
vimucceyya pi.|| ||

Taṃ kissa hetu?|| ||

Dissati bhikkhave,||
imassa cātu-m-mahā-bhūtikassa kāyassa||
ācayo pi||
apacayo pi||
ādānam pi||
nikkhepanam pi.|| ||

Tasmā tatrā-s-sutavā puthujjano||
nibbindeyya pi||
virajjeyya pi||
vimucceyya pi.|| ||

Yaṃ ca kho etaṃ bhikkhave,||
vuccati cittaṃ iti pi||
mano iti pi||
viññāṇaṃ iti pi,||
tatrā-s-sutavā puthujjano||
nālaṃ nibbindituṃ,||
nālaṃ virajjituṃ,||
nālaṃ vimuccituṃ.|| ||

Taṃ kissa hetu?|| ||

Dīgha-rattaṃ h'etaṃ bhikkhave,||
a-s-sutavato puthu-j-janassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ||
'etaṃ mama||
eso'ham asmi||
eso me attā' ti.|| ||

Tasmā tatrā-s-sutavā puthujjano||
nālaṃ nibbindituṃ,||
nālaṃ virajjituṃ,||
nālaṃ vimuccituṃ.|| ||

Varaṃ bhikkhave,||
a-s-sutavā puthujjano imaṃ cātu-m-mahā-bhūtikaṃ kāyaṃ attato upagaccheyya,||
natv'eva cittaṃ.|| ||

Taṃ kissa hetu?|| ||

Dissatāyaṃ bhikkhave,||
cātum-mahā-bhūtiko kāyo||
ekam pi vassaṃ tiṭṭha-māno,||
dve pi vassāni tiṭṭha-māno,||
tīṇi pi vassāni tiṭṭha-māno,||
cattārī'pi vassāni tiṭṭha-māno,||
pañca pi vassāni tiṭṭha-māno,||
dasa pi vassāni tiṭṭha-māno,||
vīsa' ti pi vassāni tiṭṭha-māno,||
tiṃsam pi vassāni tiṭṭha-māno,||
cattārīsam pi vassāni tiṭṭha-māno,||
paññāsam pi vassāni tiṭṭha-māno,||
vassa-satam pi tiṭṭha-māno [95] bhīyyo pi tiṭṭha-māno.|| ||

Yaṇ ca kho etaṃ bhikkhave vuccati||
cittaṃ iti pi||
mano iti pi||
viññāṇaṃ iti pi.|| ||

Taṃ rattiyā ca||
divasassa ca aññadeva uppajjati aññaṃ nirujjhati.|| ||

Seyyathā pi, bhikkhave,||
makkaṭo araññe pavane caramāno sākhaṃ gaṇhāti.|| ||

Taṃ muñcitvā aññaṃ gaṇhāti:||
taṃ muñcitvā aññaṃ gaṇhāti:|| ||

Evam eva kho, bhikkhave,||
yad idaṃ vuccati||
cittaṃ iti pi||
mano iti pi||
viññāṇaṃ iti pi.|| ||

Taṃ rattiyā ca divasassa ca aññadeva uppajjati,||
aññaṃ nirujjhati.|| ||

Tatra, bhikkhave, sutavā ariya-sāvako paṭicca samuppādaṃ yeva sādhukaṃ yoniso mana-sikaroti:|| ||

Iti imasmiṃ sati idaṃ hoti.|| ||

Imass uppādā idaṃ uppajjati.|| ||

Imasmiṃ asati idaṃ na hoti.|| ||

Imassa nirodhā idaṃ nirujjhati.|| ||

Yad idaṃ:|| ||

Avijjā-paccayā saṅkhārā||
saṅkhāra-paccayā viññāṇaṃ.|| ||

Viññāṇa-paccayā nāma-rūpaṃ.|| ||

Nāma-rūpa-paccayā saḷāyatanaṃ.|| ||

Saḷāyatana-paccayā phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho.|| ||

Saṅkhāra-nirodhā viññāṇa-nirodho.|| ||

Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||

Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||

saḷāyatana-nirodhā phassa-nirodho.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Vedanā-nirodhā taṇhā-nirodho.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimittamiti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||


Contact:
E-mail
Copyright Statement