Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
7. Mahā Vagga

Sutta 62

Dutiya Assutavantu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[95]

[1][wrrn][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

3. Bhagavā etad avoca:|| ||

"A-s-sutavā bhikkhave,||
puthujjano imasmiṃ cātu-m-mahā-bhūtikasmiṃ kāyasmiṃ nibbindeyyapi virajjeyyapi vimucceyyapi.|| ||

4. Taṃ kissa hetu?|| ||

Dissati bhikkhave,||
imassa cātu-m-mahā-bhūtikassa kāyassa ācayo pi apacayo pi ādānam pi [96] nikkhepanam pi.|| ||

Tasmā tatrās sutavā puthujjano nibbindeyya'pi virajjeyya'pi vimucceyya pi.|| ||

5. Yaṇ ca kho etaṃ bhikkhave vuccati cittaṃ iti pi mano iti pi viññāṇaṃ iti pi.|| ||

Tatrās sutavā puthujjano nālaṃ nibbindituṃ,||
nālaṃ virajjituṃ,||
nālaṃ vimuccituṃ.|| ||

6. Taṃ kissa hetu?|| ||

Dīgha-rattaṃ h'etaṃ bhikkhave,||
a-s-sutavato puthu-j-janassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ||
'etaṃ mama esohamasmi eso me attā' ti.|| ||

Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ,||
nālaṃ virajjituṃ,||
nālaṃ vimuccituṃ.|| ||

7. Varaṃ bhikkhave,||
a-s-sutavā puthujjano imaṃ cātu-m-mahā-bhūtikaṃ kāyaṃ attato upagaccheyya.|| ||

Na tv'eva cittaṃ.|| ||

8. Taṃ kissa hetu?|| ||

Dissatāyaṃ bhikkhave,||
cātum-mahā-bhūtiko kāyo ekam pi vassaṃ tiṭṭha-māno,||
dve pi vassāni tiṭṭha-māno,||
tīṇi pi vassāni tiṭṭha-māno,||
cattārī'pi vassāni tiṭṭha-māno,||
pañca pi vassāni tiṭṭha-māno,||
dasa pi vassāni tiṭṭha-māno,||
vīsa' ti pi vassāni tiṭṭha-māno,||
tiṃsam pi vassāni tiṭṭha-māno,||
cattārīsam pi vassāni tiṭṭha-māno,||
paññāsam pi vassāni tiṭṭha-māno,||
vassa-satam pi tiṭṭha-māno||
bhīyyo pi tiṭṭha-māno|| ||

Yaṇ ca kho etaṃ bhikkhave vuccati cittaṃ iti pi mano iti pi viññāṇaṃ iti pi.|| ||

Taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.|| ||

9. Tatra bhikkhave, sutavā ariya-sāvako paṭicca-samuppādaṃ yeva sādhukaṃ yoniso mana-sikaroti:|| ||

Iti imasmiṃ sati idaṃ hoti:||
imassuppādā idaṃ uppajjati,||
imasmiṃ asati idaṃ na hoti,||
imassa nirodhā idaṃ nirujjhati.|| ||

10. Sukha-vedanīyaṃ bhikkhave,||
phassaṃ paṭicca uppajjati sukhā vedanā.|| ||

Tass eva sukha-vedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukha-vedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā||
sā nirujjhati||
sā vūpasammati.|| ||

11. Dukkha-vedanīyaṃ bhikkhave,||
phassaṃ paṭicca uppajjati dukkhā vedanā.|| ||

Tass eva dukkha-vedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkha-vedanī- [97] yaṃ phassaṃ paṭicca uppannā dukkhā vedanā||
sā nirujjhati||
sā vūpasammati.|| ||

12. Adukkhamasukha-vedanīyaṃ bhikkhave,||
phassaṃ paṭicca uppajjati adukkha-m-asukhā vedanā.|| ||

Tass eva adukkha-m-asukha-vedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca uppannā adukkha-m-asukhā vedanā||
sā nirujjhati||
sā vūpasammati.|| ||

13. Seyyathā pi, bhikkhave, dvinnaṃ kaṭṭhānaṃ Saṅghaṭṭasamodhānā usmā jāyati,||
tejo abhinibbattati||
tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vinikkhepā yā tajjā usmā||
sā nirujjhati||
sā vūpasammati.|| ||

14. Evam eva kho bhikkhave, sukha-vedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā,||
tass eva sukha-vedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukha-vedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā||
sā nirujjhati||
sā vūpasammati.|| ||

15. Dukkha-vedanīyaṃ, phassaṃ paṭicca uppajjati dukkhā vedanā,||
tass eva dukkha-vedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkha-vedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā||
sā nirujjhati||
sā vūpasammati.|| ||

16. Adukkha-m-asukha-vedanīyaṃ bhikkhave,||
phassaṃ paṭicca uppajjati adukkha-m-asukhā vedanā,||
tass eva adukkha-m-asukha-vedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca uppannā adukkha-m-asukhā vedanā||
sā nirujjhati||
sā vūpasammati.|| ||

17. Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
phasse pi nibbindati,||
vedanāya pi nibbindati||
saññāya pi nibbindati||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||


Contact:
E-mail
Copyright Statement