Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
8. Samaṇa-Brāhmaṇa Vagga

Suttas 71-81

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[129]

71. Jarā-Māraṇa Suttaṃ

[71.1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jarā-māraṇaṃ na-p-pajānanti,||
jarā-māraṇa-samudayaṃ na-p-pajānanti,||
jarā-māraṇa-nirodhaṃ na-p-pajānanti,||
jarā-māraṇa-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarā-māraṇaṃ pajānanti,||
jarā-māraṇa-samudayaṃ pajānanti,||
jarā-māraṇa-nirodhaṃ pajānanti,||
jarā-māraṇa-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

72. Jāti Suttaṃ

[72.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ na-p-pajānanti,||
jāti-samudayaṃ na-p-pajānanti,||
jāti-māraṇa-nirodhaṃ na-p-pajānanti,||
jāti-māraṇa-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ pajānanti,||
jāti-māraṇa-samudayaṃ pajānanti,||
jāti-māraṇa-nirodhaṃ pajānanti,||
jāti-māraṇa-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

73. Bhava Suttaṃ

[73.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ na-p-pajānanti,||
bhava-samudayaṃ na-p-pajānanti,||
bhava-nirodhaṃ na-p-pajānanti,||
bhava-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ pajānanti,||
bhava-samudayaṃ pajānanti,||
bhava-nirodhaṃ pajānanti,||
bhava-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

74. Upādāna Suttaṃ

[74.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ na-p-pajānanti,||
upādāna-samudayaṃ na-p-pajānanti,||
upādāna-nirodhaṃ na-p-pajānanti,||
upādāna-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ pajānanti,||
upādāna-samudayaṃ pajānanti,||
upādāna-nirodhaṃ pajānanti,||
upādāna-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

75. Taṇhā Suttaṃ

[75.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ na-p-pajānanti,||
taṇhā-samudayaṃ na-p-pajānanti,||
taṇhā-nirodhaṃ na-p-pajānanti,||
taṇhā-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ pajānanti,||
taṇhā-samudayaṃ pajānanti,||
taṇhā-nirodhaṃ pajānanti,||
taṇhā-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

76. Vedanā Suttaṃ

[76.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ na-p-pajānanti,||
vedanā-samudayaṃ na-p-pajānanti,||
vedanā-nirodhaṃ na-p-pajānanti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ pajānanti,||
vedanā-samudayaṃ pajānanti,||
vedanā-nirodhaṃ pajānanti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

77. Phassa Suttaṃ

[77.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ na-p-pajānanti,||
phassa-samudayaṃ na-p-pajānanti,||
phassa-nirodhaṃ na-p-pajānanti,||
phassa-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ pajānanti,||
phassa-samudayaṃ pajānanti,||
phassa-nirodhaṃ pajānanti,||
phassa-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

78. Saḷāyatana Suttaṃ

[78.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ na-p-pajānanti,||
saḷāyatana-samudayaṃ na-p-pajānanti,||
saḷāyatana-nirodhaṃ na-p-pajānanti,||
saḷāyatana-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ pajānanti,||
saḷāyatana-samudayaṃ pajānanti,||
saḷāyatana-nirodhaṃ pajānanti,||
saḷāyatana-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

79. Nāma-Rūpa Suttaṃ

[79.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā nāma-rūpaṃ na-p-pajānanti,||
nāma-rūpa-samudayaṃ na-p-pajānanti,||
nāma-rūpa-nirodhaṃ na-p-pajānanti,||
nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāma-rūpaṃ pajānanti,||
nāma-rūpa-samudayaṃ pajānanti,||
nāma-rūpa-nirodhaṃ pajānanti,||
nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

80. Viññāṇa Suttaṃ

[80.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ na-p-pajānanti,||
viññāṇa-samudayaṃ na-p-pajānanti,||
viññāṇa-nirodhaṃ na-p-pajānanti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ pajānanti,||
viññāṇa-samudayaṃ pajānanti,||
viññāṇa-nirodhaṃ pajānanti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

[130]

81. Saṅkhāra Suttaṃ

[81.1 "Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāraṃ na-p-pajānanti,||
saṅkhāra-samudayaṃ na-p-pajānanti,||
saṅkhāra-nirodhaṃ na-p-pajānanti,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ na-p-pajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāraṃ pajānanti,||
saṅkhāra-samudayaṃ pajānanti,||
saṅkhāra-nirodhaṃ pajānanti,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā;||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthatañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

Samaṇa-Brāhmaṇa Vagga Aṭṭhama


Contact:
E-mail
Copyright Statement